Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
saptamyāṃ sopavāsastu naktāhāro'pi vā bhavet |
saptamyāṃ devadevena labdhaṃ svaṃ rūpamādarāt || 1 ||
[Analyze grammar]

aṇḍena saha jāto vai aṇḍastho buddhimāptavān |
aṇḍasthasyaiva dakṣeṇa bhāryāṃ dattvā svakāṃ sutām || 2 ||
[Analyze grammar]

nāmnā rūpeti rūpeṇa nānyā nārī tathā 1 bhavet |
aṇḍastha eva suciraṃ sthito mārtaṇḍa ityataḥ || 3 ||
[Analyze grammar]

dakṣājñayā viśvakarmā vapurasya prakāśayan |
prakāśatastato nāma tasya jātaṃ narādhipa |
aṇḍasthasyaiva sañjāto yamunā yama eva ca || 4 ||
[Analyze grammar]

dākṣāyaṇī tasya bhāryā vairāgyāttanumadhyamā |
cintayāmāsa sā devī duḥkhānnirvedamāgatā || 5 ||
[Analyze grammar]

aho tejomayaṃ rūpaṃ kāntaṃ kāntasya kāntimat |
na cāsya kiñcitpaśyāmi aṅgaṃ tejovimohitam || 6 ||
[Analyze grammar]

śubhaṃ kanakatulyaṃ me rūpaṃ kāntaṃ sukāntimat |
sāmprataṃ śyāmatāṃ yātaṃ dagdhametasya tejasā || 7 ||
[Analyze grammar]

tasmāttapsye tapaścāhaṃ gatvā vai uttarānkurūn |
svāṃ chāyāmatra nikṣipya bhayācchāpasya rūpiṇī || 8 ||
[Analyze grammar]

nikṣipyovāca tāṃ bālāṃ mā cāsmai vai vadiṣyasi |
evaṃ sā niścayaṃ kṛtvā gatā vai uttarānkurūn || 9 ||
[Analyze grammar]

svarūpaṃ tatra nikṣipya vaḍavārūpadhāriṇī |
cacāra sā mṛgaiḥ sārdhaṃ bahūnvarṣagaṇānnṛpa || 10 ||
[Analyze grammar]

asāvapi ca mārtaṇḍaśchāyāṃ bhāryāmamanyat |
śaniṃ ca tapatīṃ caiva dve apatye ca jajñivān || 11 ||
[Analyze grammar]

atha cchāyātmāpatyāni snehena paripālayet |
nātisnehena cāpaśyadyamunāṃ yamameva ca || 12 ||
[Analyze grammar]

atha tābhyāṃ vivādo'bhūdādityaduhitrordvayoḥ |
te ubhe vivadantyau tu parasparamasammatam |
yamunā tapatī cobhe nimnage sambabhūvatuḥ || 13 ||
[Analyze grammar]

yamo'pi yamunābhrātā chāyayā tāḍito bhṛśam |
pādamudyamya tasyā vai tasthau sammukha eva saḥ || 14 ||
[Analyze grammar]

chāyā śaśāpa taṃ roṣādyasmātpādodyato mama |
tasmātte karma bībhatsaṃ prāṇināṃ prāṇahiṃsanam || 15 ||
[Analyze grammar]

bhaviṣyati ciraṃ mūḍha ācandrārkaṃ na saṃśayaḥ |
pādaṃ ca yadi bhūmau tvamimaṃ saṃsthāpayiṣyasi || 16 ||
[Analyze grammar]

kṛmayo bhakṣayiṣyanti macchāpakaluṣīkṛtam || 17 ||
[Analyze grammar]

teṣāṃ vivadamānānāṃ mārtaṇḍo'bhyāgamattataḥ |
yamo'pyāha mahātmānaṃ mārtaṇḍaṃ lokapāvanam || 18 ||
[Analyze grammar]

tāta nityamiyaṃ cāpi krūrabhāvena paśyati |
na cāsyāḥ susamā dṛṣṭirasmāsvastīti lakṣyate || 19 ||
[Analyze grammar]

provācātha sa tāṃ chāyāṃ mārtaṇḍo bhṛśakopanaḥ |
1 same apatye kiṃ mūḍhe samatvaṃ nānupaśyasi || 20 ||
[Analyze grammar]

yamaḥ provāca pitaraṃ neyaṃ mātā pitarmama |
mātuśchāyā tviyaṃ pāpā śapto'hamanayā pitaḥ |
yamunā tapatī vṛttaṃ tatsarvaṃ vinyavedayat || 21 ||
[Analyze grammar]

atha provāca mārtaṇḍo mā te pādo mahītale |
māṃsaṃ rudhiramādāya kṛmayo yāntu bhūtalam || 22 ||
[Analyze grammar]

yamunāyāśca yattoyaṃ gaṅgātulyaṃ bhaviṣyati |
narmadāyāstapatyāśca samaṃ puṇyena vai dvija || 23 ||
[Analyze grammar]

vindhyasya dakṣiṇeneha tapatī pravahiṣyati |
tatsāyujyatayā sāgraṃ gaṅgā yāsyati śobhanā || 24 ||
[Analyze grammar]

gaṅgāmāsādya yamunā gaṅgā saiva bhaviṣyati |
saurasaumye ubhe puṇye sarvapāpapraṇāśane || 25 ||
[Analyze grammar]

1 saurī ca vaiṣṇavī cobhe mahāpāpabhayāpahe |
tvaṃ putra lokapālatvaṃ brahmaṇo'jñāṃ sabhājayan |
adyaprabhṛti cchāyeyaṃ svadehasthā bhaviṣyati || 26 ||
[Analyze grammar]

evaṃ saṃsthāpya svāṃ bhāryāmapatyāni tathaiva ca |
ājagāma sakāśaṃ vai dakṣasyāha ca kāraṇam || 2 ||
[Analyze grammar]

dakṣo vijñāya tatsarvaṃ mārtaṇḍamidamāha vai || 27 ||
[Analyze grammar]

rūpaṃ na paśyatī tubhyaṃ sā bhāryā uttarāngatā || 28 ||
[Analyze grammar]

rūpaṃ te prakaṭiṣyāmi yadi śakṣyasi vedanām |
asau provāca śakṣye'haṃ prakāśī kuru me vapuḥ || 29 ||
[Analyze grammar]

atha sasmāra takṣāṇaṃ smṛta evājagāma saḥ |
provāca dakṣastakṣāṇaṃ mārtaṇḍaṃ vai prakāśaya || 30 ||
[Analyze grammar]

takṣā provāca mārtaṇḍaṃ vedanā visahiṣyase |
visahiṣyetha provāca takṣāṇaṃ dakṣacoditaḥ || 31 ||
[Analyze grammar]

atha takṣā prakāśaṃ vai tasya rūpaṃ vibhāvasau |
mukhādārabhya pādāntaṃ tatakṣakaraṇaiḥ svakaiḥ |
kiraṇaistudyamāneṣu tasyāṅgeṣu punaḥ punaḥ |
kṣaṇekṣaṇe mūrchayati mārtaṇḍo vedanāturaḥ || 32 ||
[Analyze grammar]

tasya śāpabhayāttakṣā pādau gulphādiyāvataḥ |
cakārātho nirākārā aṅgulyo na prakāśayat || 33 ||
[Analyze grammar]

paryāptaṃ takṣakarmedaṃ vedanā mama bādhate |
takṣā provāca mārtaṇḍaṃ vedanāṃ jahi gopate || 34 ||
[Analyze grammar]

karavīrasya puṣpāṇi raktacandanameva ca |
karādārabhya gātrāṇi vilimpe dehajāni te || 35 ||
[Analyze grammar]

tattatkṛtaṃ tathā tena sa rujaṃ tyaktavānraviḥ |
ataścemāni ceṣṭāni mārtaṇḍasyeha bhūpate || 36 ||
[Analyze grammar]

karavīrasya puṣpāṇi tathā vai raktacandanam |
idamāha purā devo hyanūroragrato nṛpa || 37 ||
[Analyze grammar]

karavīrasya puṣpāṇi raktacandanameva hi |
itihāsapurāṇābhyāṃ suparṇaguggulaṃ tathā || 38 ||
[Analyze grammar]

yaḥ prayacchati me bhaktyā sa me prāṇānprayacchati |
tasmānna deyamanyanme bhaktiyuktena jānatā || 39 ||
[Analyze grammar]

mārtaṇḍasyāṇḍajaṃ tejo gṛhītvā kila bhārata |
cakāra vajramajaraṃ 1 śatrulekhādināśanam || 40 ||
[Analyze grammar]

mārtaṇḍaḥ parituṣṭo'bhūllabdhvā rūpaṃ gatavyathaḥ |
jagāma sa kurūnvegātsvabhāryādarśanotsukaḥ || 41 ||
[Analyze grammar]

mṛgamadhyagatāṃ dṛṣṭvā vaḍavārūpadhāriṇīm |
aśvarūpaṃ tataḥ kṛtvā svabhāryāmadhiruhya saḥ |
avāsṛjatsvakaṃ tejo vegenāruhya so'śvavat || 42 ||
[Analyze grammar]

parapuruṣāśaṅkayā sā sthitā devasya saṃmukhī |
tejo nāsāpuṭābhyāṃ tu yugapatsākṣipatpunaḥ || 43 ||
[Analyze grammar]

tatra jātau devabhiṣajau nāsatyāvaśvināviti |
retaso'nte tu revanto virocanasuto mahān || 44 ||
[Analyze grammar]

tapatī śaniśca sāvarṇiśchāyāpatyāni vai viduḥ |
yamunā yamaśca pūrvoktau saṃjñā 2 yāśca tathātmajau || 45 ||
[Analyze grammar]

bhāryā labdhā vapurdivyaṃ tathā putrāśca bhārata |
saptamyāṃ devadevasya sarvamevamidaṃ yataḥ |
anena kāraṇeneṣṭā sadā devasya saptamī || 46 ||
[Analyze grammar]

saptamyāṃ sopavāsastu rātrau bhuñjīta yo naraḥ |
kṛtvopavāsaṃ ṣaṣṭhyāṃ tu pañcamyāmekakālabhuk || 47 ||
[Analyze grammar]

dattvā susaṃskṛtaṃ śākaṃ bhakṣyabhojyaiḥ samanvitam |
devāya brāhmaṇebhyaśca rātrau bhuñjīta vāgyataḥ || 48 ||
[Analyze grammar]

yāvajjīvaṃ naraḥ kaścidvratametaccarediti |
tasya śrīrvijayaścaiva trivargaścāpi vardhate || 49 ||
[Analyze grammar]

mṛtaśca svargamāyāti 1 vimānavaramāsthitaḥ |
sūryaloke sa ramate manvantaragaṇānbahūn |
iha cāgatya kālānte nṛpaḥ śānti samanvitaḥ || 50 ||
[Analyze grammar]

putrapautraiḥ parivṛto dātā syānnṛpatiściram |
bhunakti hi dharāṃ rājanvigrahaiścājitaḥ parai || 51 ||
[Analyze grammar]

ye narā rājaśārdūla śākāhāreṇa saptamīm |
upoṣya labdhaṃ tattīrthaṃ pitryaṃ vai rājasaṃjñikam || 52 ||
[Analyze grammar]

kuruṇā tava pūrveṇa śākāhāreṇa saptamīm |
dharmakṣetraṃ kurukṣetraṃ kṛtaṃ tasya vivasvatā || 53 ||
[Analyze grammar]

saptamī navamī ṣaṣṭhī tṛtīyā pañcamī nṛpa |
kāmadāstithayo hyetā ihaiva narayoṣitām || 54 ||
[Analyze grammar]

saptamī māghamāse tu navamyāśvayuje matā |
ṣaṣṭhī bhādrapade dhanyā vaiśākhe tu tṛtīyikā || 55 ||
[Analyze grammar]

puṇyā bhādrapade proktā pañcamī nāgapañcamī |
ityetāsteṣu māseṣu viśeṣāstithayaḥ smṛtāḥ || 56 ||
[Analyze grammar]

śākaṃ susatkṛtaṃ kṛtvā yaśca bhaktyā samanvitaḥ |
dattvā vipre yathāśaktyā paścādbhuṅkte niśi vratī || 57 ||
[Analyze grammar]

kārtike śuklapakṣasya grāhyeyaṃ kurunandana |
catubhirvāpi māsaistu pāraṇaṃ prathamaṃ smṛtam || 58 ||
[Analyze grammar]

agastyakusumaiścātra pūjā kāryā vibhāvasoḥ |
vilepanaṃ kuṅkumaṃ tu dhūpaścaivāparājitaiḥ || 59 ||
[Analyze grammar]

snānaṃ ca pañcagavyena tameva prāśayettataḥ |
naivedyaṃ pāyasaṃ cātra devadevasya kīrtitam || 60 ||
[Analyze grammar]

tadeva deyaṃ viprāṇāṃ śākaṃ bhakṣyamathātmanā |
śubhaśākasamāyuktaṃ bhakṣyapeyasamanvitam || 61 ||
[Analyze grammar]

dvitīye pāraṇe rājañchubhagandhāni yāni vai |
puṣpāṇi tāni devasya tathā śvetaṃ ca candanam || 62 ||
[Analyze grammar]

aguruścāpi dhūpo'tra naivedyaṃ guḍapūpakāḥ |
snānaṃ kuśodakenātra prāśanaṃ gomayasya tu || 63 ||
[Analyze grammar]

tṛtīye karavīrāṇi tathā raktaṃ ca candanam |
dhūpānāṃ guggulaścātra priyo devasya sarvadā || 64 ||
[Analyze grammar]

śālyodanaṃ tu naivedyaṃ dadhimiśraṃ mahāmate |
tameva brāhmaṇānāṃ ca bhakṣyalehyasamanvitam |
kālaśākena ca vibho yuktaṃ dadyādvicakṣaṇaḥ || 65 ||
[Analyze grammar]

gaurasarṣapakalkena snānaṃ cātra vidurbudhāḥ |
tasyaiva prāśanaṃ dhanyaṃ sarvapāpaharaṃ śubham || 66 ||
[Analyze grammar]

tṛtīye pāraṇasyānte mahadbrāhmaṇabhojanam |
śravaṇaṃ ca purāṇasya vācanaṃ cāpi śasyate || 67 ||
[Analyze grammar]

daivasya puratastāta brāhmaṇānāṃ tathāgrataḥ |
brāhmaṇādvācakācchrāvyaṃ nānyavarṇasamudbhavāt |
atha tānbrāhmaṇānsarvānbhaktyā śaktyā ca pūjayet || 68 ||
[Analyze grammar]

vācakasyāmale rājanvāsasī sannivedayet |
vācake pūjite devaḥ sadā tuṣyati bhāskaraḥ || 69 ||
[Analyze grammar]

karavīraṃ yatheṣṭaṃ tu tathā raktaṃ ca candanam |
yatheṣṭaṃ guggulaṃ tasya yatheṣṭaṃ pāyasaṃ sadā || 70 ||
[Analyze grammar]

yatheṣṭā modakāstasya yathā vai tāmrabhājanam |
yatheṣṭaṃ ca ghṛtaṃ tasya yatheṣṭo vācakaḥ sadā |
purāṇaṃ ca yatheṣṭaṃ vai savituḥ kurunandana || 71 ||
[Analyze grammar]

ityeṣā saptamī puṇyā śākāhvā gopateḥ sadā |
yāmupoṣya naro bhaktyā bhāgyavāṃśca1 prajāyate || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 47

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: