Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
heyopādeyatattvajñāstyaktānyāyapathāgamāḥ |
jitendriyamanovācaḥ sadācāraparāyaṇāḥ || 1 ||
[Analyze grammar]

niyamācāravṛttasthā hitānveṣaṇatatparāḥ |
saṃsārarakṣaṇopāyakriyāyuktamanorathāḥ || 2 ||
[Analyze grammar]

samyagdarśanasampannāḥ samādhisthā hatakrudhaḥ |
svādhyāyabhaktahṛdayāstyaktasaṅgā vimatsarāḥ || 3 ||
[Analyze grammar]

viśokā vimadāḥ śāntā sarvaprāṇihitaiṣiṇaḥ |
sukhaduḥkhasamālokā viviktasthānavāsinaḥ || 4 ||
[Analyze grammar]

vratopayuktasarvāṅgā dhārmikāḥ pāpabhīravaḥ |
nirmamā nirahaṅkārā dānaśūrā dayāparāḥ || 5 ||
[Analyze grammar]

satyabrahmavidaḥ śāntā sarvaśāstreṣu niṣṭhitāḥ |
sarvalokahitopāyapravṛttena svayaṃbhuvā || 6 ||
[Analyze grammar]

vāgīśvareṇa devena nābheyena bhavacchidā |
brahmaṇā kṛtamaryādāsta evaṃ brāhmaṇāḥ smṛtāḥ || 7 ||
[Analyze grammar]

mahātapodhanairāryaiḥ sarvasattvābhayapradaiḥ |
sarvalokahitārthāya nipuṇaṃ supratiṣṭhitam || 8 ||
[Analyze grammar]

vṛhattvādbhagavānbrahmā nābheyastasya ye janāḥ |
bhaktyāsaktāḥ prapannāśca brāhmaṇāste prakīrtitāḥ || 9 ||
[Analyze grammar]

kṣatriyāstu kṣatatrāṇādvaiśyā vārtāpraveśanāt |
ye tu śruterdrutiṃ prāptāḥ śūdrāsteneha kīrtitāḥ || 10 ||
[Analyze grammar]

ye cācāraratāḥ prāhurbrāhmaṇyaṃ brahmavādinaḥ |
te tu phalaṃ praśaṃsanti yatsadā manasepsitam || 11 ||
[Analyze grammar]

kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtirghṛṇā |
mārdavārjavasantoṣānahaṅkāratapaḥśamāḥ || 12 ||
[Analyze grammar]

dharmo jñānamapaiśunyaṃ brahmacaryamamūḍhatā |
dhyānamāstikyamadveṣo vairāgyaṃ ca śamātmatā || 13 ||
[Analyze grammar]

pāpabhīrutvamasteyamamātsaryamatṛṣṇatā |
naiḥsaṅgyaṃ guruśuśrūṣā manovākkāya saṃyamaḥ || 14 ||
[Analyze grammar]

ya evambhūtamācāramanutiṣṭhanti mānavāḥ |
brāhmaṇyaṃ puṣkalaṃ teṣāṃ nityameva pravardhate || 15 ||
[Analyze grammar]

te svamatāsvādalabdhavarṇācārā mahaujasaḥ |
sarvaśāstrāvirodhena pavitrīkṛtamānasāḥ || 16 ||
[Analyze grammar]

sajjanābhimatāḥ prājñāḥ purāṇāgamapaṇḍitāḥ |
gītagītāgamācārāḥ smṛtikārāḥ paṭhanti ca || 17 ||
[Analyze grammar]

manvantareṣu sarveṣu caturyugavibhāgaśaḥ |
varṇāśramācārakṛtaṃ karma siddhyatyanuttamam || 18 ||
[Analyze grammar]

saṃsiddhāyāṃ tu vārtāyāṃ tatasteṣāṃ svayaṃ prabhuḥ |
maryādāṃ sthāpayāmāsa yathārabdhaṃ parasparam || 19 ||
[Analyze grammar]

ye vai parigṛhītārasteṣāṃ sattvabalādhikāḥ |
itareṣāṃ kṣatatrāṇānsthāpayāmāsa kṣatriyān || 20 ||
[Analyze grammar]

upatiṣṭhanti ye tānvai yācanto narmadāḥ sadā |
satyabrahma sadābhūtaṃ vadanto brāhmaṇāstu te || 21 ||
[Analyze grammar]

ye cānyepyabalāsteṣāṃ vaiśyakarmaṇi saṃsthitāḥ |
kīlāni nāśayanti sma pṛthivyāṃ prāgatandritāḥ |
vaiśyāneva tu tānāha kīnāśānvṛttimāśritān || 22 ||
[Analyze grammar]

śocantaśva dravantaśca paricaryāsu ye narāḥ |
nistejaso'lpavīryāśca śūdrāṃstānabravīttu saḥ || 23 ||
[Analyze grammar]

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parasparam |
karmāṇi pravibhaktāni syabhāvaprabhavairguṇaiḥ || 24 ||
[Analyze grammar]

śamastapo damaḥ śaucaṃ kṣāṃtirārjavameva ca |
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam || 25 ||
[Analyze grammar]

śauryaṃ tejo dhṛtirdākṣyaṃ yuddhe cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṃ karma svabhāvajam || 26 ||
[Analyze grammar]

kṛṣigorakṣavāṇijyaṃ vaiśyakarma svabhāvajam |
paricaryātmakaṃ karma śūdrasyāpi svabhāvajam || 27 ||
[Analyze grammar]

yogastapo dayā dānaṃ satyaṃ dharmaśrutirghṛṇā |
jñānaṃ vijñānamāstikyametadbrāhmaṇalakṣaṇam || 28 ||
[Analyze grammar]

śikhā jñānamayī yasya pavitraṃ ca tapomayam |
brāhmaṇyaṃ puṣkalaṃ tasya manuḥ svāyambhuvo'bravīt || 29 ||
[Analyze grammar]

yatra vā tatra vā varṇe uttamādhamamadhyamāḥ |
nivṛttaḥ pāpakarmebhyo brāhmaṇaḥ sa vidhīyate || 30 ||
[Analyze grammar]

śūdro'pi śīlasampanno brāhmaṇādadhiko bhavet |
brāhmaṇo vigatācāraḥ śūdrāddhīnataro bhavet || 31 ||
[Analyze grammar]

na surāṃ sandhayedyastu āpaṇeṣu gṛheṣu ca |
na vikrīṇāti ca tathā sacchūdro hi sa ucyate || 32 ||
[Analyze grammar]

yadyekā sphuṭameva jātiraparā kṛtyātparaṃ bhedinī |
yadvā vyāhṛtirekatāmadhigatā yaccānyadharmaṃ yayau |
ekaikākhilabhāvabhedanidhanotpattisthitivyāpinī |
kiṃ nāsau pratipattigocarapathaṃ yāyādvibhaktyā nṛṇām || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 44

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: