Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
aparaiśca sadācārayogayuktairmanīṣibhiḥ |
yadakāri mahāsattvaiḥ subhāṣitamidaṃ śṛṇu || 1 ||
[Analyze grammar]

bahuvanaspatiśaṅkhapipīlikābhramaravāraṇajātimudāharan |
gatiṣu karmamito naṭavatsadā bhramati janturalabdhasudarśanaḥ || 2 ||
[Analyze grammar]

rūpaiśvaryajñānakulairvibhavairvarmito bhūtvā dharmapathaṃ cedvijahāsi |
na vakṣye vrajanbhuvanāni tvamaṭiṣyaṃstasmādabhibhasmībhūte mada ātmanaḥ || 3 ||
[Analyze grammar]

jātikularūpavayovarṇānekaśrutamadāndhāḥ klībāḥ |
paratra ceha ca hitamapyarthaṃ na paśyanti || 4 ||
[Analyze grammar]

jñātvā bhavaparivarte jātīnāṃ koṭiśatasahasreṣu |
hīnottamamadhyatvaṃ ko jātimadaṃ budhaḥ kuryāt || 5 ||
[Analyze grammar]

naikāñjātiviśeṣānindriyanivṛttipūrvakānsarvān |
karmavaśādgacchatyatra kasyaikā śāśvatī jātiḥ || 6 ||
[Analyze grammar]

vidvatsadasi yo'pyāha saṃskārādbrāhmaṇo bhavan |
nyāyajñaiḥ1 sa nirākāryo vākyairnyāyānusāribhiḥ || 7 ||
[Analyze grammar]

garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tathā |
jātakarma nāmakarma tathānnaprāśanaṃ ca vai || 8 ||
[Analyze grammar]

cūḍopanayanaṃ cāsya vratādeśastathaiva ca |
samāvartanamapyanyatpāṇigrahaṇameva ca || 9 ||
[Analyze grammar]

ityevamādisaṃskāravidhānairye'tisaṃskṛtāḥ |
ta eva brāhmaṇā yeṣāṃ nairantaryeṇa2 kāmanāḥ || 10 ||
[Analyze grammar]

yasmādvai brāhmaṇā jātā brāhmaṇaiḥ kṛtasaṃskṛtaiḥ |
nāyuḥ śaktirhi kāntyādiviśeṣo vidyate sphuṭaḥ || 11 ||
[Analyze grammar]

tau vā brāhmaṇagātrotthau saṃskṛtāsaṃskṛtau narau |
iṣṭāniṣṭāptyanāptibhyāṃ na bhidyete parasparam || 12 ||
[Analyze grammar]

jñānādhyayanamīmāṃsā niyamendriyanigrahaiḥ |
vinā saṃskārayoge'pi puṃsaḥ śūdrānna bhinnatā || 13 ||
[Analyze grammar]

saṃskāraḥ kriyamāṇaśca na śūdre ca pravartate |
saṃskṛtāṅgaśca1 pāpebhyo na paśyati nivartate || 14 ||
[Analyze grammar]

vilāsinībhujaṃgādijanavanmadavihvalāḥ |
vyāmuhyanti sadācārādbrāhmaṇatvātpatanti3 ca || 15 ||
[Analyze grammar]

saṃskṛto'pi durācāro narakaṃ yāti mānavaḥ |
niḥsaṃskāraḥ sadācāro bhavedviprottamaḥ sadā || 16 ||
[Analyze grammar]

mantrapūtātmasaṃskārayukto'pi plavate na tu |
brāhmaṇyādavikalpaṃ sa paścādduścarito naraḥ || 17 ||
[Analyze grammar]

sāmarthyātpatanaṃ tasmādbrāhmaṇyānmucyate dhruvam |
duranuṣṭhānasaktānāṃ puṃsāṃ puruṣapuṅgavaiḥ || 18 ||
[Analyze grammar]

kiṃ kvaciddṛṣṭamevaitatkiṃ vā spardhāvidatyayam |
tulyamutsahase kartumapyadṛṣṭaṃ tadā vada || 19 ||
[Analyze grammar]

ācāramanuṣṭhinto vyāsādimunisattamāḥ |
garbhādhānādisaṃskārakalāparahitāḥ sphuṭam || 20 ||
[Analyze grammar]

viprottamāḥ śriyaṃ prāptāḥ sarvalokanamaskṛtāḥ |
bahavaḥ kathyamānā ye katicittānnibodhata || 21 ||
[Analyze grammar]

jāto vyāsastu kaivartyāḥ śvapākyāśca parāśaraḥ |
śukyāḥ śukaḥ kaṇādākhyastatholūkyāḥ suto'bhavat || 22 ||
[Analyze grammar]

mṛgījotharṣaśṛṅgopi vaśiṣṭho gaṇikātmajaḥ |
mandapālo4 muniśreṣṭho nāvikāpatyamucyate5 || 23 ||
[Analyze grammar]

māṇḍavyo munirājastu maṇḍūkīgarbhasambhavaḥ |
bahavo'nye'pi vipratvaṃ prāptā ye pūrvavaddvijāḥ || 24 ||
[Analyze grammar]

yaccaitaccārucaritairarcyamuccaritaṃ vacaḥ |
tadvicāryācarannuccairācāropacitadyutiḥ || 25 ||
[Analyze grammar]

hariṇīgarbhasambhūta ṛṣyaśṛṅgo mahāmuniḥ |
tapasā brāhmaṇo jātaḥ saṃskārastena kāraṇam || 26 ||
[Analyze grammar]

śvapākīgarbhasambhūtaḥ pitā vyāsasya pārthiva |
tapasā brāhmaṇo jātaḥ saṃskārastena kāraṇam || 27 ||
[Analyze grammar]

ulūkīgarbhasambhūtaḥ kaṇādākhyo mahāmuniḥ |
tapasā brāhmaṇo jātaḥ saṃskārastena kāraṇam || 28 ||
[Analyze grammar]

gaṇikāgarbhasambhūto vaśiṣṭhaśca mahāmuniḥ |
tapasā brāhmaṇo jātaḥ saṃskārastena kāraṇam || 29 ||
[Analyze grammar]

nāvikāgarbhasambhūto mandapālo mahāmuniḥ |
tapasā brāhmaṇo jātaḥ saṃskārastena kāraṇam || 30 ||
[Analyze grammar]

vedatantrajasaṃskārakalāpanipuṇairapi |
vidyātapodhanabalādutkṛṣṭaṃ labhyate phalam || 31 ||
[Analyze grammar]

labdhasaṃskāradehāśca mahāpātakino narāḥ |
yasmānnivartate brahma tasmātsāṅketikaṃ viduḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 42

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: