Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

sumanturuvāca |
pañcamī dayitā rājannāgānāṃ nandivardhinī |
pañcamyāṃ kila nāgānāṃ bhavatītyutsavo mahān || 1 ||
[Analyze grammar]

vāsukistakṣakaścaiva kāliyo maṇibhadrakaḥ |
airāvato dhṛtarāṣṭraḥ1 karkoṭakadhanañjayau |
ete prayacchantyabhayaṃ prāṇināṃ prāṇajīvitām || 2 ||
[Analyze grammar]

pañcamyāṃ snapayantīha nāgānkṣīreṇa ye narāḥ |
teṣāṃ kule prayacchanti te'bhayaprāṇadakṣiṇām || 3 ||
[Analyze grammar]

śaptā nāgā yadā mātrā dahyamānā divāniśam |
nirvāpayanti snapanairgavāṃ3 kṣīreṇa miśritaiḥ || 4 ||
[Analyze grammar]

ye snapayanti vai nāgānbhaktyā śraddhāsamanvitā |
teṣāṃ kule sarpabhayaṃ na bhavediti niścayaḥ || 5 ||
[Analyze grammar]

śatānīka uvāca |
mātrā śaptāḥ kathaṃ nāgāḥ kiṃ samuddiśya kāraṇam |
kathaṃ cānandakaraṇaṃ kasya vā samprasādajam || 6 ||
[Analyze grammar]

sumanturuvāca |
uccaiḥśravā aśvaratnaṃ śveto jāto'mṛtodbhavaḥ |
taṃ dṛṣṭvā cābravītkadrūrnāgānāṃ jananī svasām || 7 ||
[Analyze grammar]

aśvaratnamidaṃ śvetaṃ samprekṣe'mṛtasambhavam |
kṛṣṇāṃśca vīkṣase bālānsarvaṃ śvetamutāmbare || 8 ||
[Analyze grammar]

vinatovāca |
sarvaśveto hayavaro nāsya kṛṣṇo na lohitaḥ |
kathaṃ paśyasi kṛṣṇaṃ tvaṃ vinatovāca tāṃ svasām4 || 9 ||
[Analyze grammar]

kadrūruvāca |
vīkṣe'hamekanayanā kṛṣṇabālasamanvitam |
dvinetrā tvaṃ tu vinate na paśyasi paṇaṃ kuru || 10 ||
[Analyze grammar]

vinatovāca |
ahaṃ dāsī bhavitrī te kṛṣṇe keśe pradarśite |
na ceddarśayase kadru mama dāsī bhaviṣyasi || 11 ||
[Analyze grammar]

evaṃ te vipaṇaṃ kṛtvā gate krodhasamanvite |
vinatā śayane suptā kadrūrjihmamacintayat || 12 ||
[Analyze grammar]

āhūya putrānprovāca bālā bhūtvā hayottame |
tiṣṭhadhvaṃ vipaṇe jeṣye vinatāṃ jayagarddhinīm || 13 ||
[Analyze grammar]

procuste jihmabuddhiṃ tāṃ nāgā mātāṃ1 vigṛhya tu |
adharmyametanmātaste na kariṣyāma te vacaḥ || 14 ||
[Analyze grammar]

tāñśaśāpa ruṣā kadrūḥ pāvako vaḥ pradhakṣyati |
gate bahutithe kāle pāṇḍavo janamejayaḥ || 15 ||
[Analyze grammar]

sarpasatraṃ sa kartā vai bhuvi hyanyaiḥ suduṣkaram |
tasminsatre sa tigmāṃśuḥ pāvako vaḥ pradhakṣyati || 16 ||
[Analyze grammar]

evaṃ śaptvā ruṣā kadrūḥ kiñcinnoktavatī tu sā |
mātrā śaptāstathā nāgāḥ kartavyaṃ nānvapatsata || 17 ||
[Analyze grammar]

vāsukiṃ duḥkhitaṃ jñātvā brahmā provāca sāntvayan |
mā śuco vāsuke'tyarthaṃ śṛṇu madvacana param || 18 ||
[Analyze grammar]

yāyāvarakule jāto jaratkārūriti dvijaḥ |
bhaviṣyati mahātejāstasminkāle taponidhiḥ 1 | || 19 ||
[Analyze grammar]

bhaginīṃ ca jaratkāruṃ tasmai tvaṃ pratidāsyasi |
bhavitā tasya putro'sāvāstīka iti viśrutaḥ || 20 ||
[Analyze grammar]

sa tatsatraṃ pravṛddhaṃ vai nāgānāṃ bhayadaṃ mahat |
niṣedhetsumatirvāgbhiragryābhistaṃ naviṣyati || 21 ||
[Analyze grammar]

tadimāṃ bhaginīṃ rājaṃstasya tvaṃ pratidāsyasi |
jaratkāruṃ jaratkāroḥ pradadyā avicārayan || 22 ||
[Analyze grammar]

yadāsau prārthate'raṇye yatkiñciddhi vadiṣyati |
tatkartavyamaśaṅkena yadīccheḥ śreya ātmanaḥ || 23 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā vāsukiḥ praṇipatya ca |
tathākarodyathā coktaṃ yatnaṃ ca paramāsthitaḥ || 24 ||
[Analyze grammar]

tacchrutvā pannagāḥ sarve praharṣotphullalocanāḥ |
punarjātamivātmānaṃ menire bhujagottamāḥ || 25 ||
[Analyze grammar]

tatra satraṃ mahābāho1 tava pitrā pravartitam |
ṛtvigbhiḥ sa hi teneha sarvalokeṣu duṣkaram || 26 ||
[Analyze grammar]

proktaṃ ca viṣṇunā pūrvaṃ dharmaputrasya dhīmataḥ |
avaśyaṃ tasya bhavitā nāgānāṃ bhayakārakam3 || 27 ||
[Analyze grammar]

tasmātkālāntarādrājansāgre varṣaśate gate |
tatsatraṃ bhavitā ghoraṃ nāgānāṃ kṣayakārakam || 28 ||
[Analyze grammar]

yāsyantyadharmabharitā dandaśūkā viṣolbaṇāḥ |
koṭisaṅkhyā mahārāja nipatiṣyantyaharniśam || 29 ||
[Analyze grammar]

apūrve tu nimagnānāṃ ghore raudrāgnisāgare |
āstīkastatra bhavitā teṣāṃ naurvahnisāgare || 30 ||
[Analyze grammar]

śrutvā sa cāgniṃ rājānamṛtvijastadanantaram |
nivartayiṣyate yāgaṃ nāgānāṃ mohanaṃ param || 31 ||
[Analyze grammar]

pañcamyāṃ tatra bhavitā brahmā provāca lelihān |
tasmādiyaṃ mahābāho pañcamī dayitā sadā |
nāgānāmānandakarī dattā vai brahmaṇā purā || 32 ||
[Analyze grammar]

kṛtvā tu bhojanaṃ pūrvaṃ brāhmaṇānāṃ tu kāmataḥ |
visṛjya nāgāḥ prīyantāṃ ye kecitpṛthivītale || 33 ||
[Analyze grammar]

ye ca helimarīcisthā ye'ntare divi saṃsthitāḥ |
ye nadīṣu mahānāgā ye sarasvatigāminaḥ |
ye ca vāpītaḍāgeṣu teṣu sarveṣu vai namaḥ || 34 ||
[Analyze grammar]

nāgānviprāṃśca sampūjya visṛjya ca yathārthataḥ |
tataḥ paścāttu bhuñjīta saha bhṛtyairnarādhipa || 35 ||
[Analyze grammar]

pūrvaṃ madhuramaśnīyāttato bhuñjīta kāmataḥ |
evaṃ niyamayuktasya yatphalaṃ tannibodha me || 36 ||
[Analyze grammar]

mṛto nāgapuraṃ yāti pūjyamāno'psarogaṇaiḥ |
vimānavaramārūḍho ramate kālamīpsitam || 37 ||
[Analyze grammar]

iha cāgatya rājāsāvayutānāṃ1 varo bhavet |
sarvaratnasamṛddhaḥ syādvāhanāḍhyaśca jāyate || 38 ||
[Analyze grammar]

pañca janmānyasau rājā dvāpare dvāpare bhavet |
ādhivyādhivinirmuktaḥ patnīputrasahāyavān |
tasmātpūjyāśca pālyāśca2 ghṛtapāyasaguggulaiḥ || 39 ||
[Analyze grammar]

śatānīka uvāca |
daśanti ye naraṃ vipra nāgāḥ krodhasamanvitāḥ |
bhavetkiṃ tasya daṣṭasya vistarād brūhi me dvija || 40 ||
[Analyze grammar]

sumanturuvāca |
nāgadaṣṭo naro rājanprāpya mṛtyuṃ vrajatyadhaḥ |
adho gatyā bhavetsarpo nirviṣo nātra saṃśayaḥ || 41 ||
[Analyze grammar]

śatānīka uvāca |
nāgadaṣṭaḥ pitā yasya bhrātā vā duhitāpi vā |
mātā putro'tha vā bhāryā kiṃ kartavyaṃ vadasva me || 42 ||
[Analyze grammar]

mokṣāya tasya viprendra dānaṃ vratamupoṣaṇam |
brūhi taddvijaśārdūla yena tadvai karomyaham || 43 ||
[Analyze grammar]

sumanturuvāca |
upoṣyā pañcamī rājannāgānāṃ puṣṭivardhinī |
tvamevamekaṃ rājendra vidhānaṃ śṛṇu bhārata || 44 ||
[Analyze grammar]

māsi bhādrapade yā tu kṛṣṇapakṣe1 mahīpate |
mahāpuṇyā tu sā proktā grāhyāpi ca mahīpate || 45 ||
[Analyze grammar]

jñeyā dvādaśa ṣañcamyo hāyane bharatarṣabha |
cartuthyāṃ tvekabhaktaṃ tu tasyāṃ naktaṃ prakīrtitam || 46 ||
[Analyze grammar]

bhuvi citramayānnāgānatha vā kaladhautakān |
kṛtvā dārumayānvāpi atha vā mṛnmayānnṛpa || 47 ||
[Analyze grammar]

pañcamyāmarcayedbhaktyā nāgānāṃ pañcakaṃ nṛpa |
karavīraiḥ śatapatrairjātīpuṣpaiśca suvrata || 48 ||
[Analyze grammar]

tathā gandhaiśca dhūpaiśca pūjya pañcakamuttamam || 3 ||
[Analyze grammar]

brāhmaṇaṃ bhojayetpaścād ghṛtapāyasamodakaiḥ || 49 ||
[Analyze grammar]

ananto vāsukiḥ śaṅkhaḥ padmaḥ kambala eva ca |
tathā karkoṭako nāgo nāgo hyaśvataro nṛpa || 50 ||
[Analyze grammar]

dhṛtarāṣṭraḥ śaṅkhapālaḥ kāliyastakṣakastathā |
piṅgalaśca tathā nāgo māsi māsi prakīrtitāḥ || 51 ||
[Analyze grammar]

vatsarānte pāraṇaṃ syādbrāhmaṇānbhojayedbahūn |
itihāsavide nāgaṃ gairikeṇa kṛtaṃ nṛpa |
tathārcanā pradātavyā vācakāya mahīpate || 52 ||
[Analyze grammar]

eṣa vai nāgapañcamyā5 vidhiḥ proktā budhairnṛpa |
tava pitrā kṛtaścaiva piturmokṣāya bhārata || 53 ||
[Analyze grammar]

tvamekamekaṃ vai vīra pañcamyāṃ bharatarṣabha |
suvarṇabhāraniṣpannaṃ nāgaṃ dattvā tathā ca gām || 54 ||
[Analyze grammar]

vyāsāya kuruśārdūla piturānṛṇyamāpnuyāḥ |
tava pitrā kṛtā hyevaṃ pañcamyupāsanā nṛpa || 55 ||
[Analyze grammar]

utsṛjya nāgatāṃ vīra tava pūrvapitāmahaḥ |
puṣpottaraṃ sado gatvā tathā puṣpasado nṛpa || 56 ||
[Analyze grammar]

sunāsīrasado gatvā tadā bhargasado gataḥ |
svabhūsadastato gatvā kañjajasya sado gataḥ || 57 ||
[Analyze grammar]

anye'pi ye kariṣyanti idaṃ vratamanuttamam |
daṣṭako mokṣyate teṣāṃ śubhaṃ sthānamavāpsyati || 58 ||
[Analyze grammar]

yaścedaṃ śṛṇuyānnityaṃ naraḥ1 śraddhāsamanvitaḥ |
kule tasya na nāgebhyo bhayaṃ bhavati kutracit || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 32

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: