Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
namo dharmāya mahate namaḥ kṛṣṇāya vedhase |
brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān || 1 ||
[Analyze grammar]

etad vaḥ kathitaṃ viprā viṣṇoścaritamadbhutam |
bhavadbhiḥ yadahaṃ pṛṣṭo narāṇāṃ puruṣocitam || 2 ||
[Analyze grammar]

atra saṅkīrtitaḥ sākṣāt sarvapāpaharo hariḥ |
nārāyaṇo hṛṣīkeśo bhagavān sātvatāṃ patiḥ || 3 ||
[Analyze grammar]

atra brahma paraṃ guhyaṃ jagataḥ prabhavāpyayam |
jñānaṃ ca tadupākhyānaṃ proktaṃ vijñānasaṃyutam || 4 ||
[Analyze grammar]

bhaktiyogaḥ samākhyāto vairāgyaṃ ca tadāśrayam |
pārīkṣitaṃ upākhyānaṃ nāradākhyānameva ca || 5 ||
[Analyze grammar]

prāyopaveśo rājarṣeḥ vipraśāpāt parīkṣitaḥ |
śukasya brahmarṣabhasya saṃvādaśca parīkṣitaḥ || 6 ||
[Analyze grammar]

yogadhāraṇayotkrāntiḥ saṃvādo nāradājayoḥ |
avatārānugītaṃ ca sargaḥ prādhāniko'grataḥ || 7 ||
[Analyze grammar]

viduroddhavasaṃvādaḥ kṣattṛmaitreyayostataḥ |
purāṇasaṃhitāpraśno mahāpuruṣasaṃsthitiḥ || 8 ||
[Analyze grammar]

tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāśca ye |
tato brahmāṇḍasambhūtiḥ vairājaḥ puruṣo yataḥ || 9 ||
[Analyze grammar]

kālasya sthūlasūkṣmasya gatiḥ padmasamudbhavaḥ |
bhuva uddharaṇe'mbhodheḥ hiraṇyākṣavadho yathā || 10 ||
[Analyze grammar]

ūrdhvatiryagavāksargo rudrasargastathaiva ca |
ardhanārīśvarasyātha yataḥ svāyaṃbhuvo manuḥ || 11 ||
[Analyze grammar]

śatarūpā ca yā strīṇāṃ ādyā prakṛtiruttamā |
santāno dharmapat‍nīnāṃ kardamasya prajāpateḥ || 12 ||
[Analyze grammar]

avatāro bhagavataḥ kapilasya mahātmanaḥ |
devahūtyāśca saṃvādaḥ kapilena ca dhīmatā || 13 ||
[Analyze grammar]

navabrahmasamutpattiḥ dakṣayajñavināśanam |
dhruvasya caritaṃ paścāt pṛthoḥ prācīnabarhiṣaḥ || 14 ||
[Analyze grammar]

nāradasya ca saṃvādaḥ tataḥ praiyavrataṃ dvijāḥ |
nābhestato'nucaritaṃ ṛṣabhasya bharatasya ca || 15 ||
[Analyze grammar]

dvīpavarṣasamudrāṇāṃ girinadyupavarṇanam |
jyotiścakrasya saṃsthānaṃ pātālanarakasthitiḥ || 16 ||
[Analyze grammar]

dakṣajanma pracetobhyaḥ tatputrīṇāṃ ca santatiḥ |
yato devāsuranarāḥ tiryaṅnagakhagādayaḥ || 17 ||
[Analyze grammar]

tvāṣṭrasya janmanidhanaṃ putrayośca diterdvijāḥ |
daityeśvarasya caritaṃ prahrādasya mahātmanaḥ || 18 ||
[Analyze grammar]

manvantarānukathanaṃ gajendrasya vimokṣaṇam |
manvantarāvatārāśca viṣṇorhayaśirādayaḥ || 19 ||
[Analyze grammar]

kaurmaṃ dhānvataraṃ mātsyaṃ vāmanaṃ ca jagatpateḥ |
kṣīrodamathanaṃ tadvad amṛtārthe divaukasām || 20 ||
[Analyze grammar]

devāsuramahāyuddhaṃ rājavaṃśānukīrtanam |
ikṣvākujanma tadvaṃśaḥ sudyumnasya mahātmanaḥ || 21 ||
[Analyze grammar]

ilopākhyānamatroktaṃ tāropākhyānameva ca |
sūryavaṃśānukathanaṃ śaśādādyā nṛgādayaḥ || 22 ||
[Analyze grammar]

saukanyaṃ cātha śaryāteḥ kakutsthasya ca dhīmataḥ |
khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca || 23 ||
[Analyze grammar]

rāmasya kośalendrasya caritaṃ kilbiṣāpaham |
nimeraṅgaparityāgo janakānāṃ ca sambhavaḥ || 24 ||
[Analyze grammar]

rāmasya bhārgavendrasya niḥkṣatṛīkaraṇaṃ bhuvaḥ |
ailasya somavaṃśasya yayāternahuṣasya ca || 25 ||
[Analyze grammar]

dauṣmanterbharatasyāpi śāntanostatsutasya ca |
yayāterjyeṣṭhaputrasya yadorvaṃśo'nukīrtitaḥ || 26 ||
[Analyze grammar]

yatrāvatīrṇo bhagavān kṛṣṇākhyo jagadīśvaraḥ |
vasudevagṛhe janma tato vṛddhiśca gokule || 27 ||
[Analyze grammar]

tasya karmāṇyapārāṇi kīrtitānyasuradviṣaḥ |
pūtanāsupayaḥpānaṃ śakaṭoccāṭanaṃ śiśoḥ || 28 ||
[Analyze grammar]

tṛṇāvartasya niṣpeṣaḥ tathaiva bakavatsayoḥ |
dhenukasya sahabhrātuḥ pralambasya ca saṃkṣayaḥ || 29 ||
[Analyze grammar]

gopānāṃ ca paritrāṇaṃ dāvāgneḥ parisarpataḥ |
damanaṃ kāliyasyāheḥ mahāhernandamokṣaṇam || 30 ||
[Analyze grammar]

vratacaryā tu kanyānāṃ yatra tuṣṭo'cyuto vrataiḥ |
prasādo yajñapat‍nībhyo viprāṇāṃ cānutāpanam || 31 ||
[Analyze grammar]

govardhanoddhāraṇaṃ ca śakrasya surabheratha |
yajñabhiṣekaṃ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu || 32 ||
[Analyze grammar]

śaṅkhacūḍasya durbuddheḥ vadho'riṣṭasya keśinaḥ |
akrūrāgamanaṃ paścāt prasthānaṃ rāmakṛṣṇayoḥ || 33 ||
[Analyze grammar]

vrajastrīṇāṃ vilāpaśca mathurālokanaṃ tataḥ |
gajamuṣṭikacāṇūra kaṃsādīnāṃ tathā vadhaḥ || 34 ||
[Analyze grammar]

mṛtasyānayanaṃ sūnoḥ punaḥ sāndīpanerguroḥ |
mathurāyāṃ nivasatā yaducakrasya yatpriyam |
kṛtamuddhavarāmābhyāṃ yutena hariṇā dvijāḥ || 35 ||
[Analyze grammar]

jarāsandhasamānīta sainyasya bahuśo vadhaḥ |
ghātanaṃ yavanendrasya kuśasthalyā niveśanam || 36 ||
[Analyze grammar]

ādānaṃ pārijātasya sudharmāyāḥ surālayāt |
rukmiṇyā haraṇaṃ yuddhe pramathya dviṣato hareḥ || 37 ||
[Analyze grammar]

harasya jṛmbhaṇaṃ yuddhe bāṇasya bhujakṛntanam |
prāgjyotiṣapatiṃ hatvā kanyānāṃ haraṇaṃ ca yat || 38 ||
[Analyze grammar]

caidyapauṇḍrakaśālvānāṃ dantavakrasya durmateḥ |
śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ || 39 ||
[Analyze grammar]

māhātmyaṃ ca vadhasteṣāṃ vārāṇasyāśca dāhanam |
bhārāvataraṇaṃ bhūmeḥ nimittīkṛtya pāṇḍavān || 40 ||
[Analyze grammar]

vipraśāpāpadeśena saṃhāraḥ svakulasya ca |
uddhavasya ca saṃvādo vasudevasya cādbhutaḥ || 41 ||
[Analyze grammar]

yatrātmavidyā hyakhilā proktā dharmavinirṇayaḥ |
tato martyaparityāga ātmayogānubhāvataḥ || 42 ||
[Analyze grammar]

yugalakṣaṇavṛttiśca kalau nṝṇāmupaplavaḥ |
caturvidhaśca pralaya utpattistrividhā tathā || 43 ||
[Analyze grammar]

dehatyāgaśca rājarṣeḥ viṣṇurātasya dhīmataḥ |
śākhāpraṇayanaṃ ṛṣeḥ mārkaṇḍeyasya satkathā |
mahāpuruṣavinyāsaḥ sūryasya jagadātmanaḥ || 44 ||
[Analyze grammar]

iti coktaṃ dvijaśreṣṭhā yatpṛṣṭo'haṃ ihāsmi vaḥ |
līlāvatārakarmāṇi kīrtitānīha sarvaśaḥ || 45 ||
[Analyze grammar]

patitaḥ skhalitaścārtaḥ kṣuttvā vā vivaśo bruvan |
haraye nama ityuccaiḥ mucyate sarvapātakāt || 46 ||
[Analyze grammar]

saṅkīrtyamāno bhagavān anantaḥ |
śrutānubhāvo vyasanaṃ hi puṃsām |
praviśya cittaṃ vidhunotyaśeṣaṃ |
yathā tamo'rko'bhramivātivātaḥ || 47 ||
[Analyze grammar]

mṛṣā girastā hyasatīrasatkathā |
na kathyate yadbhagavānadhokṣajaḥ |
tadeva satyaṃ taduhaiva maṅgalaṃ |
tadeva puṇyaṃ bhagavadguṇodayam || 48 ||
[Analyze grammar]

tadeva ramyaṃ ruciraṃ navaṃ navaṃ |
tadeva śaśvanmanaso mahotsavam |
tadeva śokārṇavaśoṣaṇaṃ nṛṇāṃ |
yaduttamaḥślokayaśo'nugīyate || 49 ||
[Analyze grammar]

na yadvacaścitrapadaṃ hareryaśo |
jagatpavitraṃ pragṛṇīta karhicit |
tad dhvāṅkṣatīrthaṃ na tu haṃsasevitaṃ |
yatrācyutastatra hi sādhavo'malāḥ || 50 ||
[Analyze grammar]

tadvāgvisargo janatāghasaṃplavo |
yasmin pratiślokamabaddhavatyapi |
nāmānyanantasya yaśo'ṅkitāni yat |
śrṛṇvanti gāyanti gṛṇanti sādhavaḥ || 51 ||
[Analyze grammar]

naiṣkarmyamapyacyuta bhāvavarjitaṃ |
na śobhate jñānamalaṃ nirañjanam |
kutaḥ punaḥ śaśvadabhadramīśvare |
na hyarpitaṃ karma yadapyanuttamam || 52 ||
[Analyze grammar]

yaśaḥśriyāmeva pariśramaḥ paro |
varṇāśramācāratapaḥśrutādiṣu |
avismṛtiḥ śrīdharapādapadmayoḥ |
guṇānuvādaśravaṇādarādibhirhareḥ || 53 ||
[Analyze grammar]

avismṛtiḥ kṛṣṇapadāravindayoḥ |
kṣiṇotyabhadrāṇi ca śaṃ tanoti ca |
sattvasya śuddhiṃ paramātmabhaktiṃ |
jñānaṃ ca vijñānavirāgayuktam || 54 ||
[Analyze grammar]

yūyaṃ dvijāgryā bata bhūribhāgā |
yacchaśvadātmanyakhilātmabhūtam |
nārāyaṇaṃ devamadevamīśaṃ |
ajasrabhāvā bhajatāviveśya || 55 ||
[Analyze grammar]

ahaṃ ca saṃsmārita ātmatattvaṃ |
śrutaṃ purā me paramarṣivaktrāt |
prāyopaveśe nṛpateḥ parīkṣitaḥ |
sadasyṛṣīṇāṃ mahatāṃ ca śrṛṇvatām || 56 ||
[Analyze grammar]

etadvaḥ kathitaṃ viprāḥ kathanīyorukarmaṇaḥ |
māhātmyaṃ vāsudevasya sarvāśubhavināśanam || 57 ||
[Analyze grammar]

ya etatśrāvayennityaṃ yāmakṣaṇamananyadhīḥ |
śraddhāvān yo'nuśrṛṇuyāt punātyātmānameva saḥ || 58 ||
[Analyze grammar]

dvādaśyāmekādaśyāṃ vā śrṛṇvannāyuṣyavān bhavet |
paṭhatyanaśnan prayataḥ tato bhavatyapātakī || 59 ||
[Analyze grammar]

puṣkare mathurāyāṃ ca dvāravatyāṃ yatātmavān |
upoṣya saṃhitāmetāṃ paṭhitvā mucyate bhayāt || 60 ||
[Analyze grammar]

devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ |
yacchanti kāmān gṛṇataḥ śrṛṇvato yasya kīrtanāt || 61 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni dvijo'dhītyānuvindate |
madhukulyā ghṛtakulyāḥ payaḥkulyāśca tatphalam || 62 ||
[Analyze grammar]

purāṇasaṃhitāṃ etāṃ adhītya prayato dvijaḥ |
proktaṃ bhagavatā yattu tatpadaṃ paramaṃ vrajet || 63 ||
[Analyze grammar]

vipro'dhītyāpnuyāt prajñāṃ rājanyodadhimekhalām |
vaiśyo nidhipatitvaṃ ca śūdraḥ śudhyeta pātakāt || 64 ||
[Analyze grammar]

kalimalasaṃhatikālano'khileśo |
hariritaratra na gīyate hyabhīkṣṇam |
iha tu punarbhagavānaśeṣamūrtiḥ |
paripaṭhito'nupadaṃ kathāprasaṅgaiḥ || 65 ||
[Analyze grammar]

tamahamajamanantamātmatattvaṃ |
jagadudayasthitisaṃyamātmaśaktim |
dyupatibhirajaśakraśaṅkarādyaiḥ |
duravasitastavamacyutaṃ nato'smi || 66 ||
[Analyze grammar]

upacitanavaśaktibhiḥ sva ātmani |
uparacitasthirajaṅgamālayāya |
bhagavata upalabdhimātradhāmne |
suraṛṣabhāya namaḥ sanātanāya || 67 ||
[Analyze grammar]

svasukhanibhṛtacetāstadvyudastānyabhāvo'pi |
ajitaruciralīlākṛṣṭasārastadīyam |
vyatanuta kṛpayā yaḥ tattvadīpaṃ purāṇaṃ |
tamakhilavṛjinaghnaṃ vyāsasūnuṃ nato'smi || 68 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ dvādaśaskandhe dvādaśaskandhārthanirūpaṇaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: