Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
sa evaṃ anubhūyedaṃ nārāyaṇavinirmitam |
vaibhavaṃ yogamāyāyāḥ tameva śaraṇaṃ yayau || 1 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
prapanno'smyaṅghrimūlaṃ te prapannābhayadaṃ hare |
yanmāyayāpi vibudhā muhyanti jñānakāśayā || 2 ||
[Analyze grammar]

sūta uvāca |
tamevaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan |
rudrāṇyā bhagavān rudro dadarśa svagaṇairvṛtaḥ || 3 ||
[Analyze grammar]

athomā taṃ ṛṣiṃ vīkṣya giriśaṃ samabhāṣata |
paśyemaṃ bhagavan vipraṃ nibhṛtātmendriyāśayam || 4 ||
[Analyze grammar]

nibhṛtodajhaṣavrātaṃ vātāpāye yathārṇavaḥ |
kurvasya tapasaḥ sākṣāt saṃsiddhiṃ siddhido bhavān || 5 ||
[Analyze grammar]

śrībhagavānuvāca |
naivecchatyāśiṣaḥ kvāpi brahmarṣirmokṣamapyuta |
bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye || 6 ||
[Analyze grammar]

athāpi saṃvadiṣyāmo bhavānyetena sādhunā |
ayaṃ hi paramo lābho nṛṇāṃ sādhusamāgamaḥ || 7 ||
[Analyze grammar]

sūta uvāca |
ityuktvā tamupeyāya bhagavān sa satāṃ gatiḥ |
īśānaḥ sarvavidyānāṃ īśvaraḥ sarvadehinām || 8 ||
[Analyze grammar]

tayorāgamanaṃ sākṣād īśayorjagadātmanoḥ |
na veda ruddhadhīvṛttiḥ ātmānaṃ viśvameva ca || 9 ||
[Analyze grammar]

bhagavān tadabhijñāya giriśo yogamāyayā |
āviśattadguhākāśaṃ vāyuśchidramiveśvaraḥ || 10 ||
[Analyze grammar]

ātmanyapi śivaṃ prāptaṃ taḍitpiṅgajaṭādharam |
tryakṣaṃ daśabhujaṃ prāṃśuṃ udyantaṃ iva bhāskaram || 11 ||
[Analyze grammar]

vyāghracarmāmbaraṃ śūla khaṭvāṅgacarmabhiḥ |
akṣamālāḍamaruka kapālāsidhanuḥ saha || 12 ||
[Analyze grammar]

bibhrāṇaṃ sahasā bhātaṃ vicakṣya hṛdi vismitaḥ |
kimidaṃ kuta eveti samādhervirato muniḥ || 13 ||
[Analyze grammar]

netre unmīlya dadṛśe sagaṇaṃ somayā'gatam |
rudraṃ trilokaikaguruṃ nanāma śirasā muniḥ || 14 ||
[Analyze grammar]

tasmai saparyāṃ vyadadhāt sagaṇāya sahomayā |
svāgatāsanapādyārghya gandhasrag dhūpadīpakaiḥ || 15 ||
[Analyze grammar]

āha cātmānubhāvena pūrṇakāmasya te vibho |
karavāma kimīśāna yenedaṃ nirvṛtaṃ jagat || 16 ||
[Analyze grammar]

namaḥ śivāya śāntāya sattvāya pramṛḍāya ca |
rajojuṣe'pya ghorāya namastubhyaṃ tamojuṣe || 17 ||
[Analyze grammar]

sūta uvāca |
evaṃ stutaḥ sa bhagavān ādidevaḥ satāṃ gatiḥ |
parituṣṭaḥ prasannātmā prahasan taṃ abhāṣata || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
varaṃ vṛṇīṣva naḥ kāmaṃ varadeśā vayaṃ trayaḥ |
amoghaṃ darśanaṃ yeṣāṃ martyo yad vindate'mṛtam || 19 ||
[Analyze grammar]

brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūtavatsalāḥ |
ekāntabhaktā asmāsu nirvairāḥ samadarśinaḥ || 20 ||
[Analyze grammar]

salokā lokapālāstān vandantyarcantyupāsate |
ahaṃ ca bhagavān brahmā svayaṃ ca harirīśvaraḥ || 21 ||
[Analyze grammar]

na te mayyacyute'je ca bhidāmaṇvapi cakṣate |
nātmanaśca janasyāpi tad yuṣmān vayamīmahi || 22 ||
[Analyze grammar]

na hyammayāni tīrthāni na devāścetanojjhitāḥ |
te punanti urukālena yūyaṃ darśanamātrataḥ || 23 ||
[Analyze grammar]

brāhmaṇebhyo namasyāmo ye'smad rūpaṃ trayīmayam |
bibhratyātmasamādhāna tapaḥsvādhyāyasaṃyamaiḥ || 24 ||
[Analyze grammar]

śravaṇād darśanād vāpi mahāpātakino'pi vaḥ |
śudhyeran antyajāścāpi kimu saṃbhāṣaṇādibhiḥ || 25 ||
[Analyze grammar]

sūta uvāca |
iti candralalāmasya dharmaguhyopabṛṃhitam |
vaco'mṛtāyanaṃ ṛṣiḥ nātṛpyat karṇayoḥ piban || 26 ||
[Analyze grammar]

sa ciraṃ māyayā viṣṇoḥ bhrāmitaḥ karśito bhṛśam |
śivavāgamṛtadhvasta kleśapuñjastamabravīt || 27 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
aho īśvaralīleyaṃ durvibhāvyā śarīriṇām |
yannamantīśitavyāni stuvanti jagadīśvarāḥ || 28 ||
[Analyze grammar]

dharmaṃ grāhayituṃ prāyaḥ pravaktāraśca dehinām |
ācaranti anumodante kriyamāṇaṃ stuvanti ca || 29 ||
[Analyze grammar]

naitāvatā bhagavataḥ svamāyāmayavṛttibhiḥ |
na duṣyetānubhāvastaiḥ māyinaḥ kuhakaṃ yathā || 30 ||
[Analyze grammar]

sṛṣṭvedaṃ manasā viśvaṃ ātmanānupraviśya yaḥ |
guṇaiḥ kurvadbhirābhāti karteva svapnadṛg yathā || 31 ||
[Analyze grammar]

tasmai namo bhagavate triguṇāya guṇātmane |
kevalāyādvitīyāya gurave brahmamūrtaye || 32 ||
[Analyze grammar]

kaṃ vṛṇe nu paraṃ bhūman varaṃ tvad varadarśanāt |
yaddarśanātpūrṇakāmaḥ satyakāmaḥ pumān bhavet || 33 ||
[Analyze grammar]

varamekaṃ vṛṇe'thāpi pūrṇāt kāmābhivarṣaṇāt |
bhagavati acyutāṃ bhaktiṃ tatpareṣu tathā tvayi || 34 ||
[Analyze grammar]

sūta uvāca |
ityarcito'bhiṣṭutaśca muninā sūktayā girā |
taṃ āha bhagavān śarvaḥ śarvayā cābhinanditaḥ || 35 ||
[Analyze grammar]

kāmo maharṣe sarvo'yaṃ bhaktimān tvaṃ amadhokṣaje |
ākalpāntād yaśaḥ puṇyaṃ amajarāmaratā tathā || 36 ||
[Analyze grammar]

jñānaṃ traikālikaṃ brahman vijñānaṃ ca viraktimat |
brahmavarcasvino bhūyāt purāṇācāryatāstu te || 37 ||
[Analyze grammar]

sūta uvāca |
evaṃ varān sa munaye dattvāgāt tryakṣa īśvaraḥ |
devyai tatkarma kathayan anubhūtaṃ purāmunā || 38 ||
[Analyze grammar]

so'pyavāptamahāyoga mahimā bhārgavottamaḥ |
vicarati adhunāpyaddhā harāvekāntatāṃ gataḥ || 39 ||
[Analyze grammar]

anuvarṇitametatte mārkaṇḍeyasya dhīmataḥ |
anubhūtaṃ bhagavato māyāvaibhavamadbhutam || 40 ||
[Analyze grammar]

etat kecid avidvāṃso māyāsaṃsṛtirātmanaḥ |
anādyāvartitaṃ nṝṇāṃ kādācitkaṃ pracakṣate || 41 ||
[Analyze grammar]

ya evametadbhṛguvarya varṇitaṃ |
rathāṅgapāṇeḥ anubhāvabhāvitam |
saṃśrāvayet saṃśrṛṇuyādu tāvubhau |
tayorna karmāśayasaṃsṛtirbhavet || 42 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ dvādaśaskandhe daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 10

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: