Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrībādarāyaṇiruvāca |
sa evamāśaṃsita uddhavena bhāgavatamukhyena dāśārhamukhyaḥ |
sabhājayanbhṛtyavaco mukundastamābabhāṣe śravaṇīyavīryaḥ || 1 ||
[Analyze grammar]

śrībhagavānuvāca |
bārhaspatya sa nāstyatra sādhurvai durjaneritaiḥ |
duraktairbhinnamātmānaṃ yaḥ samādhātumīśvaraḥ || 2 ||
[Analyze grammar]

na tathā tapyate viddhaḥ pumānbāṇaistu marmagaiḥ |
yathā tudanti marmasthā hyasatāṃ paruṣeṣavaḥ || 3 ||
[Analyze grammar]

kathayanti mahatpuṇyamitihāsamihoddhava |
tamahaṃ varṇayiṣyāmi nibodha susamāhitaḥ || 4 ||
[Analyze grammar]

kenacidbhikṣuṇā gītaṃ paribhūtena durjanaiḥ |
smaratā dhṛtiyuktena vipākaṃ nijakarmaṇām || 5 ||
[Analyze grammar]

avantiṣu dvijaḥ kaścidāsīdāḍhyatamaḥ śriyā |
vārtāvṛttiḥ kadaryastu kāmī lubdho'tikopanaḥ || 6 ||
[Analyze grammar]

jñātayo'tithayastasya vāṅmātreṇāpi nārcitāḥ |
śūnyāvasatha ātmāpi kāle kāmairanarcitaḥ || 7 ||
[Analyze grammar]

duḥśīlasya kadaryasya druhyante putrabāndhavāḥ |
dārā duhitaro bhṛtyā viṣaṇṇā nācaranpriyam || 8 ||
[Analyze grammar]

tasyaivaṃ yakṣavittasya cyutasyobhayalokataḥ |
dharmakāmavihīnasya cukrudhuḥ pañcabhāginaḥ || 9 ||
[Analyze grammar]

tadavadhyānavisrasta puṇyaskandhasya bhūrida |
artho'pyagacchannidhanaṃ bahvāyāsapariśramaḥ || 10 ||
[Analyze grammar]

jñātyo jagṛhuḥ kiñcitkiñciddasyava uddhava |
daivataḥ kālataḥ kiñcidbrahmabandhornṛpārthivāt || 11 ||
[Analyze grammar]

sa evaṃ draviṇe naṣṭe dharmakāmavivarjitaḥ |
upekṣitaśca svajanaiścintāmāpa duratyayām || 12 ||
[Analyze grammar]

tasyaivaṃ dhyāyato dīrghaṃ naṣṭarāyastapasvinaḥ |
khidyato bāṣpakaṇṭhasya nirvedaḥ sumahānabhūt || 13 ||
[Analyze grammar]

sa cāhedamaho kaṣṭaṃ vṛthātmā me'nutāpitaḥ |
na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ || 14 ||
[Analyze grammar]

prāyeṇāthāḥ kadaryāṇāṃ na sukhāya kadācana |
iha cātmopatāpāya mṛtasya narakāya ca || 15 ||
[Analyze grammar]

yaśo yaśasvināṃ śuddhaṃ ślāghyā ye guṇināṃ guṇāḥ |
lobhaḥ svalpo'pi tānhanti śvitro rūpamivepsitam || 16 ||
[Analyze grammar]

arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye |
nāśopabhoga āyāsastrāsaścintā bhramo nṛṇām || 17 ||
[Analyze grammar]

steyaṃ hiṃsānṛtaṃ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ |
bhedo vairamaviśvāsaḥ saṃspardhā vyasanāni ca || 18 ||
[Analyze grammar]

ete pañcadaśānarthā hyarthamūlā matā nṛṇām |
tasmādanarthamarthākhyaṃ śreyo'rthī dūratastyajet || 19 ||
[Analyze grammar]

bhidyante bhrātaro dārāḥ pitaraḥ suhṛdastathā |
ekā snigdhāḥ kākiṇinā sadyaḥ sarve'rayaḥ kṛtāḥ || 20 ||
[Analyze grammar]

arthenālpīyasā hyete saṃrabdhā dīptamanyavaḥ |
tyajantyāśu spṛdho ghnanti sahasotsṛjya sauhṛdam || 21 ||
[Analyze grammar]

labdhvā janmāmaraprārthyaṃ mānuṣyaṃ taddvijāgryatām |
tadanādṛtya ye svārthaṃ ghnanti yāntyaśubhāṃ gatim || 22 ||
[Analyze grammar]

svargāpavargayordvāraṃ prāpya lokamimaṃ pumān |
draviṇe ko'nuṣajjeta martyo'narthasya dhāmani || 23 ||
[Analyze grammar]

devarṣipitṛbhūtāni jñātīnbandhūṃśca bhāginaḥ |
asaṃvibhajya cātmānaṃ yakṣavittaḥ patatyadhaḥ || 24 ||
[Analyze grammar]

vyarthayārthehayā vittaṃ pramattasya vayo balam |
kuśalā yena sidhyanti jaraṭhaḥ kiṃ nu sādhaye || 25 ||
[Analyze grammar]

kasmātsaṅkliśyate vidvānvyarthayārthehayāsakṛt |
kasyacinmāyayā nūnaṃ loko'yaṃ suvimohitaḥ || 26 ||
[Analyze grammar]

kiṃ dhanairdhanadairvā kiṃ kāmairvā kāmadairuta |
mṛtyunā grasyamānasya karmabhirvota janmadaiḥ || 27 ||
[Analyze grammar]

nūnaṃ me bhagavāṃstuṣṭaḥ sarvadevamayo hariḥ |
yena nīto daśāmetāṃ nirvedaścātmanaḥ plavaḥ || 28 ||
[Analyze grammar]

so'haṃ kālāvaśeṣeṇa śoṣayiṣye'ṅgamātmanaḥ |
apramatto'khilasvārthe yadi syātsiddha ātmani || 29 ||
[Analyze grammar]

tatra māmanumoderandevāstribhuvaneśvarāḥ |
muhūrtena brahmalokaṃ khaṭvāṅgaḥ samasādhayat || 30 ||
[Analyze grammar]

śrībhagavānuvāca |
ityabhipretya manasā hyāvantyo dvijasattamaḥ |
unmucya hṛdayagranthīnśānto bhikṣurabhūnmuniḥ || 31 ||
[Analyze grammar]

sa cacāra mahīmetāṃ saṃyatātmendriyānilaḥ |
bhikṣārthaṃ nagaragrāmānasaṅgo'lakṣito'viśat || 32 ||
[Analyze grammar]

taṃ vai pravayasaṃ bhikṣumavadhūtamasajjanāḥ |
dṛṣṭvā paryabhavanbhadra bahvībhiḥ paribhūtibhiḥ || 33 ||
[Analyze grammar]

kecittriveṇuṃ jagṛhureke pātraṃ kamaṇḍalum |
pīṭhaṃ caike'kṣasūtraṃ ca kanthāṃ cīrāṇi kecana |
pradāya ca punastāni darśitānyādadurmuneḥ || 34 ||
[Analyze grammar]

annaṃ ca bhaikṣyasampannaṃ bhuñjānasya sarittaṭe |
mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvantyasya ca mūrdhani || 35 ||
[Analyze grammar]

yatavācaṃ vācayanti tāḍayanti na vakti cet |
tarjayantyapare vāgbhiḥ steno'yamiti vādinaḥ |
badhnanti rajjvā taṃ kecidbadhyatāṃ badhyatāmiti || 36 ||
[Analyze grammar]

kṣipantyeke'vajānanta eṣa dharmadhvajaḥ śaṭhaḥ |
kṣīṇavitta imāṃ vṛttimagrahītsvajanojjhitaḥ || 37 ||
[Analyze grammar]

aho eṣa mahāsāro dhṛtimāngirirāḍiva |
maunena sādhayatyarthaṃ bakavaddṛḍhaniścayaḥ || 38 ||
[Analyze grammar]

ityeke vihasantyenameke durvātayanti ca |
taṃ babandhurnirurudhuryathā krīḍanakaṃ dvijam || 39 ||
[Analyze grammar]

evaṃ sa bhautikaṃ duḥkhaṃ daivikaṃ daihikaṃ ca yat |
bhoktavyamātmano diṣṭaṃ prāptaṃ prāptamabudhyata || 40 ||
[Analyze grammar]

paribhūta imāṃ gāthāmagāyata narādhamaiḥ |
pātayadbhiḥ sva dharmastho dhṛtimāsthāya sāttvikīm || 41 ||
[Analyze grammar]

dvija uvāca |
nāyaṃ jano me sukhaduḥkhaheturna devatātmā grahakarmakālāḥ |
manaḥ paraṃ kāraṇamāmananti saṃsāracakraṃ parivartayedyat || 42 ||
[Analyze grammar]

mano guṇānvai sṛjate balīyastataśca karmāṇi vilakṣaṇāni |
śuklāni kṛṣṇānyatha lohitāni tebhyaḥ savarṇāḥ sṛtayo bhavanti || 43 ||
[Analyze grammar]

anīha ātmā manasā samīhatā hiraṇmayo matsakha udvicaṣṭe |
manaḥ svaliṅgaṃ parigṛhya kāmānjuṣannibaddho guṇasaṅgato'sau || 44 ||
[Analyze grammar]

dānaṃ svadharmo niyamo yamaśca śrutaṃ ca karmāṇi ca sadvratāni |
sarve manonigrahalakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ || 45 ||
[Analyze grammar]

samāhitaṃ yasya manaḥ praśāntaṃ dānādibhiḥ kiṃ vada tasya kṛtyam |
asaṃyataṃ yasya mano vinaśyaddānādibhiścedaparaṃ kimebhiḥ || 46 ||
[Analyze grammar]

manovaśe'nye hyabhavansma devā manaśca nānyasya vaśaṃ sameti |
bhīṣmo hi devaḥ sahasaḥ sahīyānyuñjyādvaśe taṃ sa hi devadevaḥ || 47 ||
[Analyze grammar]

taṃ durjayaṃ śatrumasahyavegamaruntudaṃ tanna vijitya kecit |
kurvantyasadvigrahamatra martyairmitrāṇyudāsīnaripūnvimūḍhāḥ || 48 ||
[Analyze grammar]

dehaṃ manomātramimaṃ gṛhītvā mamāhamityandhadhiyo manuṣyāḥ |
eṣo'hamanyo'yamiti bhrameṇa durantapāre tamasi bhramanti || 49 ||
[Analyze grammar]

janastu hetuḥ sukhaduḥkhayoścetkimātmanaścātra hi bhaumayostat |
jihvāṃ kvacitsandaśati svadadbhistadvedanāyāṃ katamāya kupyet || 50 ||
[Analyze grammar]

duḥkhasya heturyadi devatāstu kimātmanastatra vikārayostat |
yadaṅgamaṅgena nihanyate kvacitkrudhyeta kasmai puruṣaḥ svadehe || 51 ||
[Analyze grammar]

ātmā yadi syātsukhaduḥkhahetuḥ kimanyatastatra nijasvabhāvaḥ |
na hyātmano'nyadyadi tanmṛṣā syātkrudhyeta kasmānna sukhaṃ na duḥkham || 52 ||
[Analyze grammar]

grahā nimittaṃ sukhaduḥkhayoścetkimātmano'jasya janasya te vai |
grahairgrahasyaiva vadanti pīḍāṃ krudhyeta kasmai puruṣastato'nyaḥ || 53 ||
[Analyze grammar]

karmāstu hetuḥ sukhaduḥkhayoścetkimātmanastaddhi jaḍājaḍatve |
dehastvacitpuruṣo'yaṃ suparṇaḥ krudhyeta kasmai na hi karma mūlam || 54 ||
[Analyze grammar]

kālastu hetuḥ sukhaduḥkhayoścetkimātmanastatra tadātmako'sau |
nāgnerhi tāpo na himasya tatsyātkrudhyeta kasmai na parasya dvandvam || 55 ||
[Analyze grammar]

na kenacitkvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya |
yathāhamaḥ saṃsṛtirūpiṇaḥ syādevaṃ prabuddho na bibheti bhūtaiḥ || 56 ||
[Analyze grammar]

etāṃ sa āsthāya parātmaniṣṭhāmadhyāsitāṃ pūrvatamairmaharṣibhiḥ |
ahaṃ tariṣyāmi durantapāraṃ tamo mukundāṅghriniṣevayaiva || 57 ||
[Analyze grammar]

śrībhagavānuvāca |
nirvidya naṣṭadraviṇe gataklamaḥ pravrajya gāṃ paryaṭamāna ittham |
nirākṛto'sadbhirapi svadharmādakampito'mūṃ munirāha gāthām || 58 ||
[Analyze grammar]

sukhaduḥkhaprado nānyaḥ puruṣasyātmavibhramaḥ |
mitrodāsīnaripavaḥ saṃsārastamasaḥ kṛtaḥ || 59 ||
[Analyze grammar]

tasmātsarvātmanā tāta nigṛhāṇa mano dhiyā |
mayyāveśitayā yukta etāvānyogasaṅgrahaḥ || 60 ||
[Analyze grammar]

ya etāṃ bhikṣuṇā gītāṃ brahmaniṣṭhāṃ samāhitaḥ |
dhārayañchrāvayañchṛṇvandvandvairnaivābhibhūyate || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 23

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: