Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vasudevāya devarṣināradopadeśaḥ tatra niminavayogeśvarasaṃvādarūpeṇa |
pūrvaṃ bhāgavatadharmasya bhāgavatalakṣaṇasya ca varṇanam |
śrīśuka uvāca |
govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha |
avātsīnnārado'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ || 1 ||
[Analyze grammar]

ko nu rājannindriyavān mukandacaraṇambujam |
na bhajet sarvatomṛtyuḥ upāsyamamarottamaiḥ || 2 ||
[Analyze grammar]

tamekadā tu devarṣiṃ vasudevo gṛhāgatam |
arcitaṃ sukhamāsīnamabhivādyedamabravīt || 3 ||
[Analyze grammar]

śrīvasudeva uvāca |
bhagavan bhavato yātrā svastaye sarvadehinām |
kṛpaṇānāṃ yathā pitroḥ uttamaślokavartmanām || 4 ||
[Analyze grammar]

bhūtānāṃ devacaritaṃ duḥkhāya ca sukhāya ca |
sukhāyaiva hi sādhūnāṃ tvādṛśāmacyutātmanām || 5 ||
[Analyze grammar]

bhajanti ye yathā devān devā api tathaiva tān |
chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ || 6 ||
[Analyze grammar]

brahman tathāpi pṛcchāmo dharmān bhāgavatāṃstava |
yān śrutvā śraddhayā martyo mucyate sarvato bhayāt || 7 ||
[Analyze grammar]

ahaṃ kila purānantaṃ prajārtho bhuvi muktidam |
apūjayaṃ na mokṣāya mohito devamāyayā || 8 ||
[Analyze grammar]

yathā vicitravyasanād bhavadbhiḥ viśvatobhayāt |
mucyema hyañjasaivāddhā tathā naḥ śādhi suvrata || 9 ||
[Analyze grammar]

śrīśuka uvāca |
rājannevaṃ kṛtapraśno vasudevena dhīmatā |
prītastamāha devarṣiḥ hareḥ saṃsmārito guṇaiḥ || 10 ||
[Analyze grammar]

śrīnārada uvāca |
samyagetadvyavasitaṃ bhavatā sātvatarṣabha |
yat pṛcchase bhāgavatān dharmān tvaṃ viśvabhāvanān || 11 ||
[Analyze grammar]

śruto'nupaṭhito dhyāta ādṛto vānumoditaḥ |
sadyaḥ punāti saddharmo deva viśvadruho'pi hi || 12 ||
[Analyze grammar]

tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ |
smārito bhagavānadya devo nārāyaṇo mama || 13 ||
[Analyze grammar]

atrāpyudāharantīmam itihāsaṃ purātanam |
ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ || 14 ||
[Analyze grammar]

priyavrato nāma suto manoḥ svāyaṃbhuvasya yaḥ |
tasyāgnīdhrastato nābhiḥ ṛṣabhastatsutassmṛtaḥ || 15 ||
[Analyze grammar]

tamāhuḥ vāsudevāṃśaṃ mokṣadharmavivakṣayā |
avatīrṇaṃ sutaśataṃ tasyāsīd brahmapāragam || 16 ||
[Analyze grammar]

teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ |
vikhyātaṃ varṣametadyat nāmnā bhāratamad‍bhutam || 17 ||
[Analyze grammar]

sa bhuktabhogāṃ tyaktvemāṃ nirgatastapasā harim |
upāsīnastatpadavīṃ lebhe vai janmabhistribhiḥ || 18 ||
[Analyze grammar]

teṣāṃ nava navadvīpapatayo'sya samantataḥ |
karmatantrapraṇetāra ekāśītirdvijātayaḥ || 19 ||
[Analyze grammar]

navābhavan mahābhāgā munayo hyarthaśaṃsinaḥ |
śramaṇā vātaraśanā ātmavidyāviśāradāḥ || 20 ||
[Analyze grammar]

kavirharirantarikṣaḥ prabuddhaḥ pippalāyanaḥ |
āvihotro'tha drumilaścamasaḥ karabhājanaḥ || 21 ||
[Analyze grammar]

ta ete bhagavadrūpaṃ viśvaṃ sadasadātmakam |
ātmano'vyatirekeṇa paśyanto vyacaran mahīm || 22 ||
[Analyze grammar]

avyāhateṣṭagatayaḥ surasiddhasādhya |
gandharvayakṣanarakinnaranāgalokān |
muktāścaranti municāraṇabhūtanātha |
vidyādharadvijagavāṃ bhuvanāni kāmam || 23 ||
[Analyze grammar]

ta ekadā nimeḥ satraṃ upajagmuḥ yadṛcchayā |
vitāyamānaṃ ṛṣibhiḥ ajanābhermahātmanaḥ || 24 ||
[Analyze grammar]

tān dṛṣṭvā sūryasaṅkāśān mahābhāgavatān nṛpa |
yajamāno'gnayo viprāḥ sarva evopatasthire || 25 ||
[Analyze grammar]

videhastānabhipretya nārāyaṇaparāyaṇān |
prītaḥ saṃpūjayāñcakre āsanasthān yathārhataḥ || 26 ||
[Analyze grammar]

tān rocamānān svarucā brahmaputropamān nava |
papraccha paramaprītaḥ praśrayāvanato nṛpaḥ || 27 ||
[Analyze grammar]

śrīvideha uvāca |
manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ |
viṣṇorbhūtāni lokānāṃ pāvanāya caranti hi || 28 ||
[Analyze grammar]

durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ |
tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam || 29 ||
[Analyze grammar]

ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato'naghāḥ |
saṃsāre'smin kṣaṇārdho'pi satsaṅgaḥ śevadhirnṛṇām || 30 ||
[Analyze grammar]

dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam |
yaiḥ prasannaḥ prapannāya dāsyatyātmānamapyajaḥ || 31 ||
[Analyze grammar]

śrīnārada uvāca |
evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ |
pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam || 32 ||
[Analyze grammar]

śrīkaviruvāca |
manye'kutaścidbhayamacyutasya |
pādāmbujopāsanamatra nityam |
udvignabuddheḥ asadātmabhāvāt |
viśvātmanā yatra nivartate bhīḥ || 33 ||
[Analyze grammar]

ye vai bhagavatā proktā upāyā hyātmalabdhaye |
añjaḥ puṃsāmaviduṣāṃ viddhi bhāgavatān hi tān || 34 ||
[Analyze grammar]

yānāsthāya naro rājan na pramādyeta karhicit |
dhāvan nimīlya vā netre na skhalenna patediha || 35 ||
[Analyze grammar]

kāyena vācā manasendriyairvā |
buddhyātmanā vānusṛtasvabhāvāt |
karoti yad yat sakalaṃ parasmai |
nārāyaṇāyeti samarpayettat || 36 ||
[Analyze grammar]

bhayaṃ dvitīyābhiniveśataḥ syāt |
īśāt apetasya viparyayo'smṛtiḥ |
tanmāyayāto budha ābhajettaṃ |
bhaktyaikayeśaṃ gurudevatātmā || 37 ||
[Analyze grammar]

avidyamāno'pyavabhāti hi dvayoḥ |
dhyāturdhiyā svapnamanorathau yathā |
tatkarmasaṅkalpavikalpakaṃ mano |
budho niruṃdhyād abhayaṃ tataḥ syāt || 38 ||
[Analyze grammar]

śrṛṇvan subhadrāṇi rathāṅgapāṇeḥ |
janmāni karmāṇi ca yāni loke |
gītāni nāmāni tadarthakāni |
gāyan vilajjo vicaredasaṅgaḥ || 39 ||
[Analyze grammar]

evaṃvrataḥ svapriyanāmakīrtyā |
jātānurāgo drutacitta uccaiḥ |
hasatyatho roditi rauti gāya |
tyunmādavat nṛtyati lokabāhyaḥ || 40 ||
[Analyze grammar]

khaṃ vāyumagniṃ salilaṃ mahīṃ ca |
jyotīṃṣi sattvāni diśo drumādīn |
saritsamudrāṃśca hareḥ śarīraṃ |
yatkiṃ ca bhūtaṃ praṇamedananyaḥ || 41 ||
[Analyze grammar]

bhaktiḥ pareśānubhavo viraktiḥ |
anyatra caiṣa trika ekakālaḥ |
prapadyamānasya yathāśnatassyuḥ |
tuṣṭiḥ puṣṭiḥ kṣudapāyo'nughāsam || 42 ||
[Analyze grammar]

iti acyutāṅghriṃ bhajato'nuvṛttyā |
bhaktirviraktirbhagavatprabodhaḥ |
bhavanti vai bhāgavatasya rājan |
tataḥ parāṃ śāntimupaiti sākṣāt || 43 ||
[Analyze grammar]

śrīrājovāca |
atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām |
yathācarati yad‍ brūte yairliṅgaiḥ bhagavatpriyaḥ || 44 ||
[Analyze grammar]

śrīhariruvāca |
sarvabhūteṣu yaḥ paśyedbhagavadbhāvamātmanaḥ |
bhūtāni bhagavatyātmanyeṣa bhāgavatottamaḥ || 45 ||
[Analyze grammar]

īśvare tadadhīneṣu bāliśeṣu dviṣatsu ca |
premamaitrīkṛpopekṣā yaḥ karoti sa madhyamaḥ || 46 ||
[Analyze grammar]

arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate |
na tad‍bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ || 47 ||
[Analyze grammar]

gṛhītvāpīndriyairarthān yo na dveṣṭi na hṛṣyati |
viṣṇormāyāmidaṃ paśyan sa vai bhāgavatottamaḥ || 48 ||
[Analyze grammar]

dehendriprāṇamanodhiyāṃ yo |
janmāpyayakṣudbhayatarṣakṛcchraiḥ |
saṃsāradharmairavimuhyamānaḥ |
smṛtyā harerbhāgavatapradhānaḥ || 49 ||
[Analyze grammar]

na kāmakarmabījānāṃ yasya cetasi saṃbhavaḥ |
vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ || 50 ||
[Analyze grammar]

na yasya janmakarmabhyāṃ na varṇāśramajātibhiḥ |
sajjate'sminnahaṃ bhāvo dehe vai sa hareḥ priyaḥ || 51 ||
[Analyze grammar]

na yasya svaḥ para iti vitteṣvātmani vā bhidā |
sarvabhūtasamaśśāntaḥ sa vai bhāgavatottamaḥ || 52 ||
[Analyze grammar]

tribhuvanavibhavahetave'pyakuṇṭha |
smṛtirajitātmasurādibhirvimṛgyāt |
na calati bhagavatpādāravindāt |
lava nimiṣārdhamapi yaḥ sa vaiṣṇavāgryaḥ || 53 ||
[Analyze grammar]

bhagavata uruvikramāṅghriśākhā |
nakhamaṇicandrikayā nirastatāpe |
hṛdi kathamupasīdatāṃ punaḥ sa |
prabhavati candra ivodite'rkatāpaḥ || 54 ||
[Analyze grammar]

visṛjati hṛdayaṃ na yasya sākṣād |
hariḥ avaśābhihito'pyaghaughanāśaḥ |
praṇayaraśanayā ghṛtāṅghripadmaḥ |
sa bhavati bhāgavatapradhāna uktaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 2

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: