Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

draupadīṃ prati śrīkṛṣṇapat‍nīnāṃ svasvodvāhavṛttāṃtavarṇanam |
atha tryaśītitamo'dhyāyaḥ |
śrīśuka uvāca |
tathānugṛhya bhagavāngopīnāṃ sa gururgatiḥ |
yudhiṣṭhiramathāpṛcchatsarvāṃśca suhṛdo'vyayam || 1 ||
[Analyze grammar]

ta evaṃ lokanāthena paripṛṣṭāḥ susatkṛtāḥ |
pratyūcurhṛṣṭamanasastatpādekṣāhatāṃhasaḥ || 2 ||
[Analyze grammar]

kuto'śivaṃ tvaccaraṇāmbujāsavaṃ mahanmanasto mukhaniḥsṛtaṃ kvacit |
pibanti ye karṇapuṭairalaṃ prabho dehaṃbhṛtāṃ dehakṛdasmṛticchidam || 3 ||
[Analyze grammar]

hitvātma dhāmavidhutātmakṛtatryavasthām |
ānandasamplavamakhaṇḍamakuṇṭhabodham |
kālopasṛṣṭanigamāvana āttayoga |
māyākṛtiṃ paramahaṃsagatiṃ natāḥ sma || 4 ||
[Analyze grammar]

śrīṛṣiruvāca |
ityuttamaḥślokaśikhāmaṇiṃ janeṣv |
abhiṣṭuvatsvandhakakauravastriyaḥ |
sametya govindakathā mitho'gṛṇaṃs |
trilokagītāḥ śṛṇu varṇayāmi te || 5 ||
[Analyze grammar]

śrīdraupadyuvāca |
he vaidarbhyacyuto bhadre he jāmbavati kauśale |
he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe || 6 ||
[Analyze grammar]

he kṛṣṇapatnya etanno brūta vo bhagavānsvayam |
upayeme yathā lokamanukurvansvamāyayā || 7 ||
[Analyze grammar]

śrīrukmiṇyuvāca |
caidyāya mārpayitumudyatakārmukeṣu |
rājasvajeyabhaṭaśekharitāṅghrireṇuḥ |
ninye mṛgendra iva bhāgamajāviyūthāt |
tacchrīniketacaraṇo'stu mamārcanāya || 8 ||
[Analyze grammar]

śrīsatyabhāmovāca |
yo me sanābhivadhataptahṛdā tatena |
liptābhiśāpamapamārṣṭumupājahāra |
jitvarkṣarājamatha ratnamadātsa tena |
bhītaḥ pitādiśata māṃ prabhave'pi dattām || 9 ||
[Analyze grammar]

śrījāmbavatyuvāca |
prājñāya dehakṛdamuṃ nijanāthadaivaṃ |
sītāpatiṃ trinavahānyamunābhyayudhyat |
jñātvā parīkṣita upāharadarhaṇaṃ māṃ |
pādau pragṛhya maṇināhamamuṣya dāsī || 10 ||
[Analyze grammar]

śrīkālindyuvāca |
tapaścarantīmājñāya svapādasparśanāśayā |
sakhyopetyāgrahītpāṇiṃ yo'haṃ tadgṛhamārjanī || 11 ||
[Analyze grammar]

śrīmitravindovāca |
yo māṃ svayaṃvara upetya vijitya bhūpān |
ninye śvayūthagaṃ ivātmabaliṃ dvipāriḥ |
bhrātṝṃśca me'pakurutaḥ svapuraṃ śriyaukas |
tasyāstu me'nubhavamaṅghryavanejanatvam || 12 ||
[Analyze grammar]

śrīsatyovāca |
saptokṣaṇo'tibalavīryasutīkṣṇaśṛṅgān |
pitrā kṛtānkṣitipavīryaparīkṣaṇāya |
tānvīradurmadahanastarasā nigṛhya |
krīḍanbabandha ha yathā śiśavo'jatokān || 13 ||
[Analyze grammar]

ya itthaṃ vīryaśulkāṃ māṃ |
dāsībhiścaturaṅgiṇīm |
pathi nirjitya rājanyān |
ninye taddāsyamastu me || 14 ||
[Analyze grammar]

śrībhadrovāca |
pitā me mātuleyāya svayamāhūya dattavān |
kṛṣṇe kṛṣṇāya taccittāmakṣauhiṇyā sakhījanaiḥ || 15 ||
[Analyze grammar]

asya me pādasaṃsparśo bhavejjanmani janmani |
karmabhirbhrāmyamāṇāyā yena tacchreya ātmanaḥ || 16 ||
[Analyze grammar]

śrīlakṣmaṇovāca |
mamāpi rājñyacyutajanmakarma śrutvā muhurnāradagītamāsa ha |
cittaṃ mukunde kila padmahastayā vṛtaḥ susammṛśya vihāya lokapān || 17 ||
[Analyze grammar]

jñātvā mama mataṃ sādhvi pitā duhitṛvatsalaḥ |
bṛhatsena iti khyātastatropāyamacīkarat || 18 ||
[Analyze grammar]

yathā svayaṃvare rājñi matsyaḥ pārthepsayā kṛtaḥ |
ayaṃ tu bahirācchanno dṛśyate sa jale param || 19 ||
[Analyze grammar]

śrutvaitatsarvato bhūpā āyayurmatpituḥ puram |
sarvāstraśastratattvajñāḥ sopādhyāyāḥ sahasraśaḥ || 20 ||
[Analyze grammar]

pitrā sampūjitāḥ sarve yathāvīryaṃ yathāvayaḥ |
ādaduḥ saśaraṃ cāpaṃ veddhuṃ parṣadi maddhiyaḥ || 21 ||
[Analyze grammar]

ādāya vyasṛjankecitsajyaṃ kartumanīśvarāḥ |
ākoṣṭhaṃ jyāṃ samutkṛṣya petureke'munāhatāḥ || 22 ||
[Analyze grammar]

sajyaṃ kṛtvāpare vīrā māgadhāmbaṣṭhacedipāḥ |
bhīmo duryodhanaḥ karṇo nāvidaṃstadavasthitim || 23 ||
[Analyze grammar]

matsyābhāsaṃ jale vīkṣya jñātvā ca tadavasthitim |
pārtho yatto'sṛjadbāṇaṃ nācchinatpaspṛśe param || 24 ||
[Analyze grammar]

rājanyeṣu nivṛtteṣu bhagnamāneṣu māniṣu |
bhagavāndhanurādāya sajyaṃ kṛtvātha līlayā || 25 ||
[Analyze grammar]

tasminsandhāya viśikhaṃ matsyaṃ vīkṣya sakṛjjale |
chittveṣuṇāpātayattaṃ sūrye cābhijiti sthite || 26 ||
[Analyze grammar]

divi dundubhayo nedurjayaśabdayutā bhuvi |
devāśca kusumāsārānmumucurharṣavihvalāḥ || 27 ||
[Analyze grammar]

tadraṅgamāviśamahaṃ kalanūpurābhyāṃ |
padbhyāṃ pragṛhya kanakojvalaratnamālām |
nūtne nivīya paridhāya ca kauśikāgrye |
savrīḍahāsavadanā kavarīdhṛtasrak || 28 ||
[Analyze grammar]

unnīya vaktramurukuntalakuṇḍalatviḍ |
gaṇḍasthalaṃ śiśirahāsakaṭākṣamokṣaiḥ |
rājño nirīkṣya paritaḥ śanakairmurārer |
aṃse'nuraktahṛdayā nidadhe svamālām || 29 ||
[Analyze grammar]

tāvanmṛdaṅgapaṭahāḥ śaṅkhabheryānakādayaḥ |
ninedurnaṭanartakyo nanṛturgāyakā jaguḥ || 30 ||
[Analyze grammar]

evaṃ vṛte bhagavati mayeśe nṛpayūthapāḥ |
na sehire yājñaseni spardhanto hṛcchayāturāḥ || 31 ||
[Analyze grammar]

māṃ tāvadrathamāropya hayaratnacatuṣṭayam |
śārṅgamudyamya sannaddhastasthāvājau caturbhujaḥ || 32 ||
[Analyze grammar]

dārukaścodayāmāsa kāñcanopaskaraṃ ratham |
miṣatāṃ bhūbhujāṃ rājñi mṛgāṇāṃ mṛgarāḍiva || 33 ||
[Analyze grammar]

te'nvasajjanta rājanyā niṣeddhuṃ pathi kecana |
saṃyattā uddhṛteṣvāsā grāmasiṃhā yathā harim || 34 ||
[Analyze grammar]

te śārṅgacyutabāṇaughaiḥ kṛttabāhvaṅghrikandharāḥ |
nipetuḥ pradhane kecideke santyajya dudruvuḥ || 35 ||
[Analyze grammar]

tataḥ purīṃ yadupatiratyalaṅkṛtāṃ |
ravicchadadhvajapaṭacitratoraṇām |
kuśasthalīṃ divi bhuvi cābhisaṃstutāṃ |
samāviśattaraṇiriva svaketanam || 36 ||
[Analyze grammar]

pitā me pūjayāmāsa suhṛtsambandhibāndhavān |
mahārhavāso'laṅkāraiḥ śayyāsanaparicchadaiḥ || 37 ||
[Analyze grammar]

dāsībhiḥ sarvasampadbhirbhaṭebharathavājibhiḥ |
āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ || 38 ||
[Analyze grammar]

ātmārāmasya tasyemā vayaṃ vai gṛhadāsikāḥ |
sarvasaṅganivṛttyāddhā tapasā ca babhūvima || 39 ||
[Analyze grammar]

mahiṣya ūcuḥ |
bhaumaṃ nihatya sagaṇaṃ yudhi tena ruddhā |
jñātvātha naḥ kṣitijaye jitarājakanyāḥ |
nirmucya saṃsṛtivimokṣamanusmarantīḥ |
pādāmbujaṃ pariṇināya ya āptakāmaḥ || 40 ||
[Analyze grammar]

na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyamapyuta |
vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam || 41 ||
[Analyze grammar]

kāmayāmaha etasya śrīmatpādarajaḥ śriyaḥ |
kucakuṅkumagandhāḍhyaṃ mūrdhnā voḍhuṃ gadābhṛtaḥ || 42 ||
[Analyze grammar]

vrajastriyo yadvāñchanti pulindyastṛṇavīrudhaḥ |
gāvaścārayato gopāḥ padasparśaṃ mahātmanaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 83

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: