Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

dantavakravidūrathavadhaḥ balarāmadvārā sūtaśiraśchedaśca |
athāṣṭasaptatitamo'dhyāyaḥ |
śrīśuka uvāca |
śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ |
paralokagatānāṃ ca kurvanpārokṣyasauhṛdam || 1 ||
[Analyze grammar]

ekaḥ padātiḥ saṅkruddho gadāpāṇiḥ prakampayan |
padbhyāmimāṃ mahārāja mahāsattvo vyadṛśyata || 2 ||
[Analyze grammar]

taṃ tathāyāntamālokya gadāmādāya satvaraḥ |
avaplutya rathātkṛṣṇaḥ sindhuṃ veleva pratyadhāt || 3 ||
[Analyze grammar]

gadāmudyamya kārūṣo mukundaṃ prāha durmadaḥ |
diṣṭyā diṣṭyā bhavānadya mama dṛṣṭipathaṃ gataḥ || 4 ||
[Analyze grammar]

tvaṃ mātuleyo naḥ kṛṣṇa mitradhruṅmāṃ jighāṃsasi |
atastvāṃ gadayā manda haniṣye vajrakalpayā || 5 ||
[Analyze grammar]

tarhyānṛṇyamupaimyajña mitrāṇāṃ mitravatsalaḥ |
bandhurūpamariṃ hatvā vyādhiṃ dehacaraṃ yathā || 6 ||
[Analyze grammar]

evaṃ rūkṣaistudanvākyaiḥ kṛṣṇaṃ totrairiva dvipam |
gadayātāḍayanmūrdhni siṃhavadvyanadacca saḥ || 7 ||
[Analyze grammar]

gadayābhihato'pyājau na cacāla yadūdvahaḥ |
kṛṣṇo'pi tamahangurvyā kaumodakyā stanāntare || 8 ||
[Analyze grammar]

gadānirbhinnahṛdaya udvamanrudhiraṃ mukhāt |
prasārya keśabāhvaṅghrīndharaṇyāṃ nyapatadvyasuḥ || 9 ||
[Analyze grammar]

tataḥ sūkṣmataraṃ jyotiḥ kṛṣṇamāviśadadbhutam |
paśyatāṃ sarvabhūtānāṃ yathā caidyavadhe nṛpa || 10 ||
[Analyze grammar]

vidūrathastu tadbhrātā bhrātṛśokapariplutaḥ |
āgacchadasicarmābhyāmucchvasaṃstajjighāṃsayā || 11 ||
[Analyze grammar]

tasya cāpatataḥ kṛṣṇaścakreṇa kṣuraneminā |
śiro jahāra rājendra sakirīṭaṃ sakuṇḍalam || 12 ||
[Analyze grammar]

evaṃ saubhaṃ ca śālvaṃ ca dantavakraṃ sahānujam |
hatvā durviṣahānanyairīḍitaḥ suramānavaiḥ || 13 ||
[Analyze grammar]

munibhiḥ siddhagandharvairvidyādharamahoragaiḥ |
apsarobhiḥ pitṛgaṇairyakṣaiḥ kinnaracāraṇaiḥ || 14 ||
[Analyze grammar]

upagīyamānavijayaḥ kusumairabhivarṣitaḥ |
vṛtaśca vṛṣṇipravarairviveśālaṅkṛtāṃ purīm || 15 ||
[Analyze grammar]

evaṃ yogeśvaraḥ kṛṣṇo bhagavānjagadīśvaraḥ |
īyate paśudṛṣṭīnāṃ nirjito jayatīti saḥ || 16 ||
[Analyze grammar]

śrutvā yuddhodyamaṃ rāmaḥ kurūṇāṃ saha pāṇḍavaiḥ |
tīrthābhiṣekavyājena madhyasthaḥ prayayau kila || 17 ||
[Analyze grammar]

snātvā prabhāse santarpya devarṣipitṛmānavān |
sarasvatīṃ pratisrotaṃ yayau brāhmaṇasaṃvṛtaḥ || 18 ||
[Analyze grammar]

pṛthūdakaṃ bindusarastritakūpaṃ sudarśanam |
viśālaṃ brahmatīrthaṃ ca cakraṃ prācīṃ sarasvatīm || 19 ||
[Analyze grammar]

yamunāmanu yānyeva gaṅgāmanu ca bhārata |
jagāma naimiṣaṃ yatra ṛṣayaḥ satramāsate || 20 ||
[Analyze grammar]

tamāgatamabhipretya munayo dīrghasatriṇaḥ |
abhinandya yathānyāyaṃ praṇamyotthāya cārcayan || 21 ||
[Analyze grammar]

so'rcitaḥ saparīvāraḥ kṛtāsanaparigrahaḥ |
romaharṣaṇamāsīnaṃ maharṣeḥ śiṣyamaikṣata || 22 ||
[Analyze grammar]

apratyutthāyinaṃ sūtamakṛtaprahvaṇāñjalim |
adhyāsīnaṃ ca tānviprāṃścukopodvīkṣya mādhavaḥ || 23 ||
[Analyze grammar]

yasmādasāvimānviprānadhyāste pratilomajaḥ |
dharmapālāṃstathaivāsmānvadhamarhati durmatiḥ || 24 ||
[Analyze grammar]

ṛṣerbhagavato bhūtvā śiṣyo'dhītya bahūni ca |
setihāsapurāṇāni dharmaśāstrāṇi sarvaśaḥ || 25 ||
[Analyze grammar]

adāntasyāvinītasya vṛthā paṇḍitamāninaḥ |
na guṇāya bhavanti sma naṭasyevājitātmanaḥ || 26 ||
[Analyze grammar]

etadartho hi loke'sminnavatāro mayā kṛtaḥ |
vadhyā me dharmadhvajinaste hi pātakino'dhikāḥ || 27 ||
[Analyze grammar]

etāvaduktvā bhagavānnivṛtto'sadvadhādapi |
bhāvitvāttaṃ kuśāgreṇa karasthenāhanatprabhuḥ || 28 ||
[Analyze grammar]

hāhetivādinaḥ sarve munayaḥ khinnamānasāḥ |
ūcuḥ saṅkarṣaṇaṃ devamadharmaste kṛtaḥ prabho || 29 ||
[Analyze grammar]

asya brahmāsanaṃ dattamasmābhiryadunandana |
āyuścātmāklamaṃ tāvadyāvatsatraṃ samāpyate || 30 ||
[Analyze grammar]

ajānataivācaritastvayā brahmavadho yathā |
yogeśvarasya bhavato nāmnāyo'pi niyāmakaḥ || 31 ||
[Analyze grammar]

yadyetadbrahmahatyāyāḥ pāvanaṃ lokapāvana |
cariṣyati bhavāṃlloka saṅgraho'nanyacoditaḥ || 32 ||
[Analyze grammar]

śrībhagavānuvāca |
cariṣye vadhanirveśaṃ lokānugrahakāmyayā |
niyamaḥ prathame kalpe yāvānsa tu vidhīyatām || 33 ||
[Analyze grammar]

dīrghamāyurbataitasya sattvamindri yameva ca |
āśāsitaṃ yattadbrūte sādhaye yogamāyayā || 34 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
astrasya tava vīryasya mṛtyorasmākameva ca |
yathā bhavedvacaḥ satyaṃ tathā rāma vidhīyatām || 35 ||
[Analyze grammar]

śrībhagavānuvāca |
ātmā vai putra utpanna iti vedānuśāsanam |
tasmādasya bhavedvaktā āyurindri yasattvavān || 36 ||
[Analyze grammar]

kiṃ vaḥ kāmo muniśreṣṭhā brūtāhaṃ karavāṇyatha |
ajānatastvapaitiṃ yathā me cintyatāṃ budhāḥ || 37 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ilvalasya suto ghoro balvalo nāma dānavaḥ |
sa dūṣayati naḥ satrametya parvaṇi parvaṇi || 38 ||
[Analyze grammar]

taṃ pāpaṃ jahi dāśārha tannaḥ śuśrūṣaṇaṃ param |
pūyaśoṇitavinmūtra surāmāṃsābhivarṣiṇam || 39 ||
[Analyze grammar]

tataśca bhārataṃ varṣaṃ parītya susamāhitaḥ |
caritvā dvādaśamāsāṃstīrthasnāyī viśudhyasi || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 78

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: