Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rājasūye bhagavato'grapūjanaṃ tato ruṣṭasya durvadattaḥ śiśupālasya bhagavatā vadhaśca |
śrīśuka uvāca |
evaṃ yudhiṣṭhiro rājā jarāsandhavadhaṃ vibhoḥ |
kṛṣṇasya cānubhāvaṃ taṃ śrutvā prītastamabravīt || 1 ||
[Analyze grammar]

śrīyudhiṣṭhira uvāca |
ye syustrailokyaguravaḥ sarve lokamaheśvarāḥ |
vahanti durlabhaṃ labdhvā śirasaivānuśāsanam || 2 ||
[Analyze grammar]

sa bhavān aravindākṣo dīnānāṃ īśamāninām |
dhatte'nuśāsanaṃ bhūman tadatyantaviḍambanam || 3 ||
[Analyze grammar]

na hyekasyādvitīyasya brahmaṇaḥ paramātmanaḥ |
karmabhirvardhate tejo hrasate ca yathā raveḥ || 4 ||
[Analyze grammar]

na vai te'jita bhaktānāṃ mamāhamiti mādhava |
tvaṃ taveti ca nānādhīḥ paśūnāmiva vaikṛtī || 5 ||
[Analyze grammar]

śrīśuka uvāca |
ityuktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ |
kṛṣṇānumoditaḥ pārtho brāhmaṇān brahmavādinaḥ || 6 ||
[Analyze grammar]

dvaipāyano bharadvājaḥ sumanturgotamo'sitaḥ |
vasiṣṭhaścyavanaḥ kaṇvo maitreyaḥ kavaṣastritaḥ || 7 ||
[Analyze grammar]

viśvāmitro vāmadevaḥ sumatirjaiminiḥ kratuḥ |
pailaḥ parāśaro gargo vaiśampāyana eva ca || 8 ||
[Analyze grammar]

atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ |
vītihotro madhucchandā vīraseno'kṛtavraṇaḥ || 9 ||
[Analyze grammar]

upahūtāstathā cānye droṇabhīṣmakṛpādayaḥ |
dhṛtarāṣṭraḥ sahasuto viduraśca mahāmatiḥ || 10 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajñadidṛkṣavaḥ |
tatreyuḥ sarvarājāno rājñāṃ prakṛtayo nṛpa || 11 ||
[Analyze grammar]

tataste devayajanaṃ brāhmaṇāḥ svarṇalāṅgalaiḥ |
kṛṣṭvā tatra yathāmnāyaṃ dīkṣayāṃ cakrire nṛpam || 12 ||
[Analyze grammar]

haimāḥ kilopakaraṇā varuṇasya yathā purā |
indrādayo lokapālā viriñcibhavasaṃyutāḥ || 13 ||
[Analyze grammar]

sagaṇāḥ siddhagandharvā vidyādharamahoragāḥ |
munayo yakṣarakṣāṃsi khagakinnaracāraṇāḥ || 14 ||
[Analyze grammar]

rājānaśca samāhūtā rājapat‍nyaśca sarvaśaḥ |
rājasūyaṃ samīyuḥ sma rājñaḥ pāṇḍusutasya vai || 15 ||
[Analyze grammar]

menire kṛṣṇabhaktasya sūpapannamavismitāḥ |
ayājayan mahārājaṃ yājakā devavarcasaḥ |
rājasūyena vidhivat pracetasamivāmarāḥ || 16 ||
[Analyze grammar]

sūtye'hanyavanīpālo yājakān sadasaspatīn |
apūjayan mahābhāgān yathāvat susamāhitaḥ || 17 ||
[Analyze grammar]

sadasyāgryārhaṇārhaṃ vai vimṛśantaḥ sabhāsadaḥ |
nādhyagacchan nannanaikāntyāt sahadevastadābravīt || 18 ||
[Analyze grammar]

arhati hyacyutaḥ śraiṣṭhyaṃ bhagavānsātvatāṃ patiḥ |
eṣa vai devatāḥ sarvā deśakāladhanādayaḥ || 19 ||
[Analyze grammar]

yas ātmakamidaṃ viśvaṃ kratavaśca yadātmakāḥ |
agnirāhutayo maṃtrāḥ sāṅkhyaṃ yogaśca yatparaḥ || 20 ||
[Analyze grammar]

eka evādvitīyo'sau avaitadātmyamidaṃ jagat |
ātmanātmāśrayaḥ sabhyāḥ sṛjatyavati hantyajaḥ || 21 ||
[Analyze grammar]

vividhānīha karmāṇi janayan yadavekṣayā |
īhate yadayaṃ sarvaḥ śreyo dharmādilakṣaṇam || 22 ||
[Analyze grammar]

tasmāt kṛṣṇāya mahate dīyatāṃ paramārhaṇam |
evaṃ cetsarvabhūtānāṃ ātmanaścārhaṇaṃ bhavet || 23 ||
[Analyze grammar]

sarvabhūtātmabhūtāya kṛṣṇāyānanyadarśine |
deyaṃ śāntāya pūrṇāya dattasyānantyamicchatā || 24 ||
[Analyze grammar]

ityuktvā sahadevo'bhūt tūṣṇīṃ kṛṣṇānubhāvavit |
tacchrutvā tuṣṭuvuḥ sarve sādhu sādhviti sattamāḥ || 25 ||
[Analyze grammar]

śrutvā dvijeritaṃ rājā jñātvā hārdaṃ sabhāsadām |
samarhayaddhṛṣīkeśaṃ prītaḥ praṇayavihvalaḥ || 26 ||
[Analyze grammar]

tatpādāvavanijyāpaḥ śirasā lokapāvanīḥ |
sabhāryaḥ sānujāmātyaḥ sakuṭumbo vahanmudā || 27 ||
[Analyze grammar]

vāsobhiḥ pītakauṣeyaiḥ bhūṣaṇaiśca mahādhanaiḥ |
arhayitvāśrupūrṇākṣo nāśakat samavekṣitum || 28 ||
[Analyze grammar]

itthaṃ sabhājitaṃ vīkṣya sarve prāñjalayo janāḥ |
namo jayeti nemustaṃ nipetuḥ puṣpavṛṣṭayaḥ || 29 ||
[Analyze grammar]

itthaṃ niśamya damaghoṣasutaḥ svapīṭhād |
utthāya kṛṣṇaguṇavarṇanajātamanyuḥ |
utkṣipya bāhumidamāha sadasyamarṣī |
saṃśrāvayan bhagavate paruṣāṇyabhītaḥ || 30 ||
[Analyze grammar]

īśo duratyayaḥ kāla iti satyavatī śrutiḥ |
vṛddhānāmapi yad buddhiḥ bālavākyairvibhidyate || 31 ||
[Analyze grammar]

yūyaṃ pātravidāṃ śreṣṭhā mā mandhvaṃ bālabhāṣītam |
sadasaspatayaḥ sarve kṛṣṇo yat sammato'rhaṇe || 32 ||
[Analyze grammar]

tapovidyāvratadharān jñānavidhvastakalmaṣān |
paramaṛṣīn brahmaniṣṭhān lokapālaiśca pūjitān || 33 ||
[Analyze grammar]

sadaspatīn atikramya gopālaḥ kulapāṃsanaḥ |
yathā kākaḥ puroḍāśaṃ saparyāṃ kathamarhati || 34 ||
[Analyze grammar]

varṇāśramakulāpetaḥ sarvadharmabahiṣkṛtaḥ |
svairavartī guṇairhīnaḥ saparyāṃ kathamarhati || 35 ||
[Analyze grammar]

yayātinaiṣāṃ hi kulaṃ śaptaṃ sadbhirbahiṣkṛtam |
vṛthāpānarataṃ śaśvat saparyāṃ kathamarhati || 36 ||
[Analyze grammar]

brahmarṣisevitān deśān hitvaite'brahmavarcasam |
samudraṃ durgamāśritya bādhante dasyavaḥ prajāḥ || 37 ||
[Analyze grammar]

evaṃ ādīnyabhadrāṇi babhāṣe naṣṭamaṅgalaḥ |
novāca kiñcid bhagavān yathā siṃhaḥ śivārutam || 38 ||
[Analyze grammar]

bhagavan nindanaṃ śrutvā duḥsahaṃ tatsabhāsadaḥ |
karṇau pidhāya nirjagmuḥ śapantaścedipaṃ ruṣā || 39 ||
[Analyze grammar]

nindāṃ bhagavataḥ śrṛṇvan tatparasya janasya vā |
tato nāpaiti yaḥ so'pi yātyadhaḥ sukṛtāccyutaḥ || 40 ||
[Analyze grammar]

tataḥ pāṇḍusutāḥ kruddhā matsyakaikayasṛñjayāḥ |
udāyudhāḥ samuttasthuḥ śiśupālajighāṃsavaḥ || 41 ||
[Analyze grammar]

tataścaidyastvasaṃbhrānto jagṛhe khaḍgacarmaṇī |
bhartsayan kṛṣṇapakṣīyān rājñaḥ sadasi bhārata || 42 ||
[Analyze grammar]

tāvadutthāya bhagavān svān nivārya svayaṃ ruṣā |
śiraḥ kṣurāntacakreṇa jahāra patato ripoḥ || 43 ||
[Analyze grammar]

śabdaḥ kolāhalo'thāsīn śiśupāle hate mahān |
tasyānuyāyino bhūpā dudruvurjīvitaiṣiṇaḥ || 44 ||
[Analyze grammar]

caidyadehotthitaṃ jyotiḥ vāsudevamupāviśat |
paśyatāṃ sarvabhūtānāṃ ulkeva bhuvi khāccyutā || 45 ||
[Analyze grammar]

janmatrayānuguṇita vairasaṃrabdhayā dhiyā |
dhyāyan tanmayatāṃ yāto bhāvo hi bhavakāraṇam || 46 ||
[Analyze grammar]

ṛtvigbhyaḥ sasadasyebhyo dakṣināṃ vipulāmadāt |
sarvān saṃpūjya vidhivat cakre'vabhṛthamekarāṭ || 47 ||
[Analyze grammar]

sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ |
uvāsa katicin māsān suhṛdbhiḥ abhiyācitaḥ || 48 ||
[Analyze grammar]

tato'nujñāpya rājānaṃ anicchantamapīśvaraḥ |
yayau sabhāryaḥ sāmātyaḥ svapuraṃ devakīsutaḥ || 49 ||
[Analyze grammar]

varṇitaṃ tadupākhyānaṃ mayā te bahuvistaram |
vaikuṇṭhavāsinorjanma vipraśāpāt punaḥ punaḥ || 50 ||
[Analyze grammar]

rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ |
brahmakṣatrasabhāmadhye śuśubhe surarāḍiva || 51 ||
[Analyze grammar]

rājñā sabhājitāḥ sarve suramānavakhecarāḥ |
kṛṣṇaṃ kratuṃ ca śaṃsantaḥ svadhāmāni yayurmudā || 52 ||
[Analyze grammar]

duryodhanamṛte pāpaṃ kaliṃ kurukulāmayam |
yo na sehe śrīyaṃ sphītāṃ dṛṣṭvā pāṇḍusutasya tām || 53 ||
[Analyze grammar]

ya idaṃ kīrtayed viṣṇoḥ karma caidya vadhādikam |
rājamokṣaṃ vitānaṃ ca sarvapāpaiḥ pramucyate || 54 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
śiśupālavadho nāma catuḥsaptatitamo'dhyāyaḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 74

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: