Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha catuḥpañcāśattamo'dhyāyaḥ 10. || 54 ||
[Analyze grammar]

śrīśuka uvāca |
iti sarve susaṃrabdhā vāhānāruhya daṃśitāḥ |
svaiḥ svairbalaiḥ parikrāntā anvīyurdhṛtakārmukāḥ || 1 ||
[Analyze grammar]

tānāpatata ālokya yādavānīkayūthapāḥ |
tasthustatsammukhā rājanvisphūrjya svadhanūṃṣi te || 2 ||
[Analyze grammar]

aśvapṛṣṭhe gajaskandhe rathopasthe'stra kovidāḥ |
mumucuḥ śaravarṣāṇi meghā adriṣvapo yathā || 3 ||
[Analyze grammar]

patyurbalaṃ śarāsāraiśchannaṃ vīkṣya sumadhyamā |
savrīḍamaikṣattadvaktraṃ bhayavihvalalocanā || 4 ||
[Analyze grammar]

prahasya bhagavānāha mā sma bhairvāmalocane |
vinaṅkṣyatyadhunaivaitattāvakaiḥ śātravaṃ balam || 5 ||
[Analyze grammar]

teṣāṃ tadvikramaṃ vīrā gadasaṅkarṣaṇādayaḥ |
amṛṣyamāṇā nārācairjaghnurhayagajānrathān || 6 ||
[Analyze grammar]

petuḥ śirāṃsi rathināmaśvināṃ gajināṃ bhuvi |
sakuṇḍalakirīṭāni soṣṇīṣāṇi ca koṭiśaḥ || 7 ||
[Analyze grammar]

hastāḥ sāsigadeṣvāsāḥ karabhā ūravo'ṅghrayaḥ |
aśvāśvataranāgoṣṭra kharamartyaśirāṃsi ca || 8 ||
[Analyze grammar]

hanyamānabalānīkā vṛṣṇibhirjayakāṅkṣibhiḥ |
rājāno vimukhā jagmurjarāsandhapuraḥsarāḥ || 9 ||
[Analyze grammar]

śiśupālaṃ samabhyetya hṛtadāramivāturam |
naṣṭatviṣaṃ gatotsāhaṃ śuṣyadvadanamabruvan || 10 ||
[Analyze grammar]

bho bhoḥ puruṣaśārdūla daurmanasyamidaṃ tyaja |
na priyāpriyayo rājanniṣṭhā dehiṣu dṛśyate || 11 ||
[Analyze grammar]

yathā dārumayī yoṣitnṛtyate kuhakecchayā |
evamīśvaratantro'yamīhate sukhaduḥkhayoḥ || 12 ||
[Analyze grammar]

śaureḥ saptadaśāhaṃ vai saṃyugāni parājitaḥ |
trayoviṃśatibhiḥ sainyairjigye ekamahaṃ param || 13 ||
[Analyze grammar]

tathāpyahaṃ na śocāmi na prahṛṣyāmi karhicit |
kālena daivayuktena jānanvidrāvitaṃ jagat || 14 ||
[Analyze grammar]

adhunāpi vayaṃ sarve vīrayūthapayūthapāḥ |
parājitāḥ phalgutantrairyadubhiḥ kṛṣṇapālitaiḥ || 15 ||
[Analyze grammar]

ripavo jigyuradhunā kāla ātmānusāriṇi |
tadā vayaṃ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ || 16 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ prabodhito mitraiścaidyo'gātsānugaḥ puram |
hataśeṣāḥ punaste'pi yayuḥ svaṃ svaṃ puraṃ nṛpāḥ || 17 ||
[Analyze grammar]

rukmī tu rākṣasodvāhaṃ kṛṣṇadviḍasahansvasuḥ |
pṛṣṭhato'nvagamatkṛṣṇamakṣauhiṇyā vṛto balī || 18 ||
[Analyze grammar]

rukmyamarṣī susaṃrabdhaḥ śṛṇvatāṃ sarvabhūbhujām |
pratijajñe mahābāhurdaṃśitaḥ saśarāsanaḥ || 19 ||
[Analyze grammar]

ahatvā samare kṛṣṇamapratyūhya ca rukmiṇīm |
kuṇḍinaṃ na pravekṣyāmi satyametadbravīmi vaḥ || 20 ||
[Analyze grammar]

ityuktvā rathamāruhya sārathiṃ prāha satvaraḥ |
codayāśvānyataḥ kṛṣṇaḥ tasya me saṃyugaṃ bhavet || 21 ||
[Analyze grammar]

adyāhaṃ niśitairbāṇairgopālasya sudurmateḥ |
neṣye vīryamadaṃ yena svasā me prasabhaṃ hṛtā || 22 ||
[Analyze grammar]

vikatthamānaḥ kumatirīśvarasyāpramāṇavit |
rathenaikena govindaṃ tiṣṭha tiṣṭhetyathāhvayat || 23 ||
[Analyze grammar]

dhanurvikṛṣya sudṛḍhaṃ jaghne kṛṣṇaṃ tribhiḥ śaraiḥ |
āha cātra kṣaṇaṃ tiṣṭha yadūnāṃ kulapāṃsana || 24 ||
[Analyze grammar]

yatra yāsi svasāraṃ me muṣitvā dhvāṅkṣavaddhaviḥ |
hariṣye'dya madaṃ manda māyinaḥ kūṭayodhinaḥ || 25 ||
[Analyze grammar]

yāvanna me hato bāṇaiḥ śayīthā muñca dārikām |
smayankṛṣṇo dhanuśchittvā ṣaḍbhirvivyādha rukmiṇam || 26 ||
[Analyze grammar]

aṣṭabhiścaturo vāhāndvābhyāṃ sūtaṃ dhvajaṃ tribhiḥ |
sa cānyaddhanurādhāya kṛṣṇaṃ vivyādha pañcabhiḥ || 27 ||
[Analyze grammar]

taistāditaḥ śaraughaistu ciccheda dhanuracyutaḥ |
punaranyadupādatta tadapyacchinadavyayaḥ || 28 ||
[Analyze grammar]

parighaṃ paṭṭiśaṃ śūlaṃ carmāsī śaktitomarau |
yadyadāyudhamādatta tatsarvaṃ so'cchinaddhariḥ || 29 ||
[Analyze grammar]

tato rathādavaplutya khaḍgapāṇirjighāṃsayā |
kṛṣṇamabhyadravatkruddhaḥ pataṅga iva pāvakam || 30 ||
[Analyze grammar]

tasya cāpatataḥ khaḍgaṃ tilaśaścarma ceṣubhiḥ |
chittvāsimādade tigmaṃ rukmiṇaṃ hantumudyataḥ || 31 ||
[Analyze grammar]

dṛṣṭvā bhrātṛvadhodyogaṃ rukmiṇī bhayavihvalā |
patitvā pādayorbharturuvāca karuṇaṃ satī || 32 ||
[Analyze grammar]

śrīrukmiṇyuvāca |
yogeśvarāprameyātmandevadeva jagatpate |
hantuṃ nārhasi kalyāṇa bhrātaraṃ me mahābhuja || 33 ||
[Analyze grammar]

śrīśuka uvāca |
tayā paritrāsavikampitāṅgayā śucāvaśuṣyanmukharuddhakaṇṭhayā |
kātaryavisraṃsitahemamālayā gṛhītapādaḥ karuṇo nyavartata || 34 ||
[Analyze grammar]

cailena baddhvā tamasādhukāriṇaṃ saśmaśrukeśaṃ pravapanvyarūpayat |
tāvanmamarduḥ parasainyamadbhutaṃ yadupravīrā nalinīṃ yathā gajāḥ || 35 ||
[Analyze grammar]

kṛṣṇāntikamupavrajya dadṛśustatra rukmiṇam |
tathābhūtaṃ hataprāyaṃ dṛṣṭvā saṅkarṣaṇo vibhuḥ |
vimucya baddhaṃ karuṇo bhagavānkṛṣṇamabravīt || 36 ||
[Analyze grammar]

asādhvidaṃ tvayā kṛṣṇa kṛtamasmajjugupsitam |
vapanaṃ śmaśrukeśānāṃ vairūpyaṃ suhṛdo vadhaḥ || 37 ||
[Analyze grammar]

maivāsmānsādhvyasūyethā bhrāturvairūpyacintayā |
sukhaduḥkhado na cānyo'sti yataḥ svakṛtabhukpumān || 38 ||
[Analyze grammar]

bandhurvadhārhadoṣo'pi na bandhorvadhamarhati |
tyājyaḥ svenaiva doṣeṇa hataḥ kiṃ hanyate punaḥ || 39 ||
[Analyze grammar]

kṣatriyāṇāmayaṃ dharmaḥ prajāpativinirmitaḥ |
bhrātāpi bhrātaraṃ hanyādyena ghoratamastataḥ || 40 ||
[Analyze grammar]

rājyasya bhūmervittasya striyo mānasya tejasaḥ |
mānino'nyasya vā hetoḥ śrīmadāndhāḥ kṣipanti hi || 41 ||
[Analyze grammar]

taveyaṃ viṣamā buddhiḥ sarvabhūteṣu durhṛdām |
yanmanyase sadābhadraṃ suhṛdāṃ bhadramajñavat || 42 ||
[Analyze grammar]

ātmamoho nṛṇāmeva kalpate devamāyayā |
suhṛddurhṛdudāsīna iti dehātmamāninām || 43 ||
[Analyze grammar]

eka eva paro hyātmā sarveṣāmapi dehinām |
nāneva gṛhyate mūḍhairyathā jyotiryathā nabhaḥ || 44 ||
[Analyze grammar]

deha ādyantavāneṣa dravyaprāṇaguṇātmakaḥ |
ātmanyavidyayā kḷptaḥ saṃsārayati dehinam || 45 ||
[Analyze grammar]

nātmano'nyena saṃyogo viyogaśca sataḥ sati |
taddhetutvāttatprasiddherdṛgrūpābhyāṃ yathā raveḥ || 46 ||
[Analyze grammar]

janmādayastu dehasya vikriyā nātmanaḥ kvacit |
kalānāmiva naivendormṛtirhyasya kuhūriva || 47 ||
[Analyze grammar]

yathā śayāna ātmānaṃ viṣayānphalameva ca |
anubhuṅkte'pyasatyarthe tathāpnotyabudho bhavam || 48 ||
[Analyze grammar]

tasmādajñānajaṃ śokamātmaśoṣavimohanam |
tattvajñānena nirhṛtya svasthā bhava śucismite || 49 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ bhagavatā tanvī rāmeṇa pratibodhitā |
vaimanasyaṃ parityajya mano buddhyā samādadhe || 50 ||
[Analyze grammar]

prāṇāvaśeṣa utsṛṣṭo dviḍbhirhatabalaprabhaḥ |
smaranvirūpakaraṇaṃ vitathātmamanorathaḥ || 51 ||
[Analyze grammar]

cakre bhojakaṭaṃ nāma nivāsāya mahatpuram |
ahatvā durmatiṃ kṛṣṇamapratyūhya yavīyasīm || 52 ||
[Analyze grammar]

kuṇḍinaṃ na pravekṣyāmītyuktvā tatrāvasadruṣā |
bhagavānbhīṣmakasutāmevaṃ nirjitya bhūmipān || 53 ||
[Analyze grammar]

puramānīya vidhivadupayeme kurūdvaha |
tadā mahotsavo nṝṇāṃ yadupuryāṃ gṛhe gṛhe |
abhūdananyabhāvānāṃ kṛṣṇe yadupatau nṛpa || 54 ||
[Analyze grammar]

narā nāryaśca muditāḥ pramṛṣṭamaṇikuṇḍalāḥ |
pāribarhamupājahrurvarayościtravāsasoḥ || 55 ||
[Analyze grammar]

sā vṛṣṇipuryuttambhitendra ketubhir |
vicitramālyāmbararatnatoraṇaiḥ |
babhau pratidvāryupakḷptamaṅgalair |
āpūrṇakumbhāgurudhūpadīpakaiḥ || 56 ||
[Analyze grammar]

siktamārgā madacyudbhirāhūtapreṣṭhabhūbhujām |
gajairdvāḥsu parāmṛṣṭa rambhāpūgopaśobhitā || 57 ||
[Analyze grammar]

kurusṛñjayakaikeya vidarbhayadukuntayaḥ |
mitho mumudire tasminsambhramātparidhāvatām || 58 ||
[Analyze grammar]

rukmiṇyā haraṇaṃ śrutvā gīyamānaṃ tatastataḥ |
rājāno rājakanyāśca babhūvurbhṛśavismitāḥ || 59 ||
[Analyze grammar]

dvārakāyāmabhūdrājanmahāmodaḥ puraukasām |
rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 54

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: