Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

akrūrasya hastināpure gamanaṃ kuntyāḥ karuṇodgāraḥ akrūradhṛtarāṣṭa saṃvādaḥ akrūrasya punaryadupūryāmāgamanaṃca |
śrīśuka uvāca |
sa gatvā hāstinapuraṃ pauravendrayaśo'ṅkitam |
dadarśa tatrāmbikeyaṃ sabhīṣmaṃ viduraṃ pṛthām || 1 ||
[Analyze grammar]

sahaputraṃ ca bāhlīkaṃ bhāradvājaṃ sagautamam |
karṇaṃ suyodhanaṃ drauṇiṃ pāṇḍavānsuhṛdo'parān || 2 ||
[Analyze grammar]

yathāvad upasaṅgamya bandhubhirgāndinīsutaḥ |
sampṛṣṭastaiḥ suhṛdvārtāṃ svayaṃ cāpṛcchadavyayam || 3 ||
[Analyze grammar]

uvāsa katicinmāsān rājño vṛttavivitsayā |
duṣprajasyālpasārasya khalacchandānuvartinaḥ || 4 ||
[Analyze grammar]

teja ojo balaṃ vīryaṃ praśrayādīṃśca sad‍guṇān |
prajānurāgaṃ pārtheṣu na sahadbhiścikīrṣitam || 5 ||
[Analyze grammar]

kṛtaṃ ca dhārtarāṣṭrairyad garadānādyapeśalam |
ācakhyau sarvamevāsmai pṛthā vidura eva ca || 6 ||
[Analyze grammar]

pṛthā tu bhrātaraṃ prāptaṃ akrūramupasṛtya tam |
uvāca janmanilayaṃ smarantyaśrukalekṣaṇā || 7 ||
[Analyze grammar]

api smaranti naḥ saumya pitarau bhrātaraśca me |
bhaginyau bhrātṛputrāśca jāmayaḥ sakhya eva ca || 8 ||
[Analyze grammar]

bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhaktavatsalaḥ |
paitṛṣvaseyān smarati rāmaścāmburuhekṣaṇaḥ || 9 ||
[Analyze grammar]

sapat‍namadhye śocantīṃ vṛkānāṃ hariṇīmiva |
sāntvayiṣyati māṃ vākyaiḥ pitṛhīnāṃśca bālakān || 10 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahāyogin viśvātman viśvabhāvana |
prapannāṃ pāhi govinda śiśubhiścāvasīdatīm || 11 ||
[Analyze grammar]

nānyattava padāmbhojāt paśyāmi śaraṇaṃ nṛṇām |
bibhyatāṃ mṛtyusaṃsārād īsvarasyāpavargikāt || 12 ||
[Analyze grammar]

namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane |
yogeśvarāya yogāya tvāmahaṃ śaraṇaṃ gatā || 13 ||
[Analyze grammar]

śrīśuka uvāca |
ityanusmṛtya svajanaṃ kṛṣṇaṃ ca jagadīśvaram |
prārudad dukhitā rājan bhavatāṃ prapitāmahī || 14 ||
[Analyze grammar]

samaduḥkhasukho'krūro viduraśca mahāyaśāḥ |
sāntvayāmāsatuḥ kuntīṃ tatputrotpattihetubhiḥ || 15 ||
[Analyze grammar]

yāsyan rājānamabhyetya viṣamaṃ putralālasam |
avadatsuhṛdāṃ madhye bandhubhiḥ sauhṛdoditam || 16 ||
[Analyze grammar]

akrūra uvāca |
bho bho vaicitravīrya tvaṃ kurūṇāṃ kīrtivardhana |
bhrātaryuparate pāṇḍau adhunā'sanamāsthitaḥ || 17 ||
[Analyze grammar]

dharmeṇa pālayan urvīṃ prajāḥ śīlena rañjayan |
vartamānaḥ samaḥ sveṣu śreyaḥ kīrtimavāpsyasi || 18 ||
[Analyze grammar]

anyathā tvācaraṃlloke garhito yāsyase tamaḥ |
tasmātsamatve vartasva pāṇḍaveṣvātmajeṣu ca || 19 ||
[Analyze grammar]

neha cātyantasaṃvāsaḥ kasyacit kenacit saha |
rājan svenāpi dehena kimu jāyātmajādibhiḥ || 20 ||
[Analyze grammar]

ekaḥ prasūyate jantuḥ eka eva pralīyate |
eko'nubhuṅkte sukṛtaṃ eka eva ca duṣkṛtam || 21 ||
[Analyze grammar]

adharmopacitaṃ vittaṃ harantyanye'lpamedhasaḥ |
sambhojanīyāpadeśaiḥ jalānīva jalaukasaḥ || 22 ||
[Analyze grammar]

puṣṇāti yānadharmeṇa svabuddhyā tamapaṇḍitam |
te'kṛtārthaṃ prahiṇvanti prāṇā rāyaḥ sutādayaḥ || 23 ||
[Analyze grammar]

svayaṃ kilbiṣamādāya taistyakto nārthakovidaḥ |
asiddhārtho viśatyandhaṃ svadharmavimukhastamaḥ || 24 ||
[Analyze grammar]

tasmāllokamimaṃ rājan svapnamāyāmanoratham |
vīkṣyāyamyātmanātmānaṃ samaḥ śānto bhava prabho || 25 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
yathā vadati kalyāṇīṃ vācaṃ dānapate bhavān |
tathānayā na tṛpyāmi martyaḥ prāpya yathāmṛtam || 26 ||
[Analyze grammar]

tathāpi sūnṛtā saumya hṛdi na sthīyate cale |
putrānurāgaviṣame vidyut saudāmanī yathā || 27 ||
[Analyze grammar]

īśvarasya vidhiṃ ko nu vidhunotyanyathā pumān |
bhūmerbhārāvatārāya yo'vatīrṇo yadoḥ kule || 28 ||
[Analyze grammar]

yo durvimarśapathayā nijamāyayedaṃ |
sṛṣṭvā guṇān vibhajate tadanupraviṣṭaḥ |
tasmai namo duravabodhavihāratantra |
saṃsāracakragataye parameśvarāya || 29 ||
[Analyze grammar]

śrīśuka uvāca |
ityabhipretya nṛpateḥ abhiprāyaṃ sa yādavaḥ |
suhṛdbhiḥ samanujñātaḥ punaryadupurīmagāt || 30 ||
[Analyze grammar]

śaśaṃsa rāmakṛṣṇābhyāṃ dhṛtarāṣṭraviceṣṭitam |
pāṇḍavān prati kauravya yadarthaṃ preṣitaḥ svayam || 31 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe ekonapañcāśo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 49

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: