Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

uddhavagopīsaṃvādaḥ bhramaragītam uddhavasya mathurāgamanaṃca |
atha saptacatvāriṃśo'dhyāyaḥ 10. || 47 ||
[Analyze grammar]

śrīśuka uvāca |
taṃ vīkṣya kṛṣānucaraṃ vrajastriyaḥ |
pralambabāhuṃ navakañjalocanam |
pītāmbaraṃ puṣkaramālinaṃ lasan |
mukhāravindaṃ parimṛṣṭakuṇḍalam || 1 ||
[Analyze grammar]

suvismitāḥ ko'yamapīvyadarśanaḥ |
kutaśca kasyācyutaveṣabhūṣaṇaḥ |
iti sma sarvāḥ parivavrurutsukās |
tamuttamaḥślokapadāmbujāśrayam || 2 ||
[Analyze grammar]

taṃ praśrayeṇāvanatāḥ susatkṛtaṃ savrīḍahāsekṣaṇasūnṛtādibhiḥ |
rahasyapṛcchannupaviṣṭamāsane vijñāya sandeśaharaṃ ramāpateḥ || 3 ||
[Analyze grammar]

jānīmastvāṃ yadupateḥ pārṣadaṃ samupāgatam |
bhartreha preṣitaḥ pitrorbhavānpriyacikīrṣayā || 4 ||
[Analyze grammar]

anyathā govraje tasya smaraṇīyaṃ na cakṣmahe |
snehānubandho bandhūnāṃ munerapi sudustyajaḥ || 5 ||
[Analyze grammar]

anyeṣvarthakṛtā maitrī yāvadarthaviḍambanam |
pumbhiḥ strīṣu kṛtā yadvatsumanaḥsviva ṣaṭpadaiḥ || 6 ||
[Analyze grammar]

niḥsvaṃ tyajanti gaṇikā akalpaṃ nṛpatiṃ prajāḥ |
adhītavidyā ācāryamṛtvijo dattadakṣiṇam || 7 ||
[Analyze grammar]

khagā vītaphalaṃ vṛkṣaṃ bhuktvā cātithayo gṛham |
dagdhaṃ mṛgāstathāraṇyaṃ jārā bhuktvā ratāṃ striyam || 8 ||
[Analyze grammar]

iti gopyo hi govinde gatavākkāyamānasāḥ |
kṛṣṇadūte samāyāte uddhave tyaktalaukikāḥ || 9 ||
[Analyze grammar]

gāyantyaḥ prīyakarmāṇi rudantyaśca gatahriyaḥ |
tasya saṃsmṛtya saṃsmṛtya yāni kaiśorabālyayoḥ || 10 ||
[Analyze grammar]

kācinmadhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇasaṅgamam |
priyaprasthāpitaṃ dūtaṃ kalpayitvedamabravīt || 11 ||
[Analyze grammar]

gopyuvāca |
madhupa kitavabandho mā spṛśaṅghriṃ sapatnyāḥ |
kucavilulitamālākuṅkumaśmaśrubhirnaḥ |
vahatu madhupatistanmāninīnāṃ prasādaṃ |
yadusadasi viḍambyaṃ yasya dūtastvamīdṛk || 12 ||
[Analyze grammar]

sakṛdadharasudhāṃ svāṃ mohinīṃ pāyayitvā |
sumanasa iva sadyastatyaje'smānbhavādṛk |
paricarati kathaṃ tatpādapadmaṃ nu padmā |
hyapi bata hṛtacetā hyuttamaḥślokajalpaiḥ || 13 ||
[Analyze grammar]

kimiha bahu ṣaḍaṅghre gāyasi tvaṃ yadūnām |
adhipatimagṛhāṇāmagrato naḥ purāṇam |
vijayasakhasakhīnāṃ gīyatāṃ tatprasaṅgaḥ |
kṣapitakucarujaste kalpayantīṣṭamiṣṭāḥ || 14 ||
[Analyze grammar]

divi bhuvi ca rasāyāṃ kāḥ striyastaddurāpāḥ |
kapaṭarucirahāsabhrūvijṛmbhasya yāḥ syuḥ |
caraṇaraja upāste yasya bhūtirvayaṃ kā |
api ca kṛpaṇapakṣe hyuttamaślokaśabdaḥ || 15 ||
[Analyze grammar]

visṛja śirasi pādaṃ vedmyahaṃ cāṭukārair |
anunayaviduṣaste'bhyetya dautyairmukundāt |
svakṛta iha visṛṣṭāpatyapatyanyalokā |
vyasṛjadakṛtacetāḥ kiṃ nu sandheyamasmin || 16 ||
[Analyze grammar]

mṛgayuriva kapīndraṃ vivyadhe lubdhadharmā |
striyamakṛta virūpāṃ strījitaḥ kāmayānām |
balimapi balimattvāveṣṭayaddhvāṅkṣavadyas |
tadalamasitasakhyairdustyajastatkathārthaḥ || 17 ||
[Analyze grammar]

yadanucaritalīlākarṇapīyūṣavipruṭ |
sakṛdadanavidhūtadvandvadharmā vinaṣṭāḥ |
sapadi gṛhakuṭumbaṃ dīnamutsṛjya dīnā |
bahava iha vihaṅgā bhikṣucaryāṃ caranti || 18 ||
[Analyze grammar]

vayamṛtamiva jihmavyāhṛtaṃ śraddadhānāḥ |
kulikarutamivājñāḥ kṛṣṇavadhvo hariṇyaḥ |
dadṛśurasakṛdetattannakhasparśatīvra |
smararuja upamantrinbhaṇyatāmanyavārtā || 19 ||
[Analyze grammar]

priyasakha punarāgāḥ preyasā preṣitaḥ kiṃ |
varaya kimanurundhe mānanīyo'si me'ṅga |
nayasi kathamihāsmāndustyajadvandvapārśvaṃ |
satatamurasi saumya śrīrvadhūḥ sākamāste || 20 ||
[Analyze grammar]

api bata madhupuryāmāryaputro'dhunāste |
smarati sa pitṛgehānsaumya bandhūṃśca gopān |
kvacidapi sa kathā naḥ kiṅkarīṇāṃ gṛṇīte |
bhujamagurusugandhaṃ mūrdhnyadhāsyatkadā nu || 21 ||
[Analyze grammar]

śrīśuka uvāca |
athoddhavo niśamyaivaṃ kṛṣṇadarśanalālasāḥ |
sāntvayanpriyasandeśairgopīridamabhāṣata || 22 ||
[Analyze grammar]

śrīuddhava uvāca |
aho yūyaṃ sma pūrṇārthā bhavatyo lokapūjitāḥ |
vāsudeve bhagavati yāsāmityarpitaṃ manaḥ || 23 ||
[Analyze grammar]

dānavratatapohoma japasvādhyāyasaṃyamaiḥ |
śreyobhirvividhaiścānyaiḥ kṛṣṇe bhaktirhi sādhyate || 24 ||
[Analyze grammar]

bhagavatyuttamaḥśloke bhavatībhiranuttamā |
bhaktiḥ pravartitā diṣṭyā munīnāmapi durlabhā || 25 ||
[Analyze grammar]

diṣṭyā putrānpatīndehānsvajanānbhavanāni ca |
hitvāvṛṇīta yūyaṃ yatkṛṣṇākhyaṃ puruṣaṃ param || 26 ||
[Analyze grammar]

sarvātmabhāvo'dhikṛto bhavatīnāmadhokṣaje |
viraheṇa mahābhāgā mahānme'nugrahaḥ kṛtaḥ || 27 ||
[Analyze grammar]

śrūyatāṃ priyasandeśo bhavatīnāṃ sukhāvahaḥ |
yamādāyāgato bhadrā ahaṃ bhartū rahaskaraḥ || 28 ||
[Analyze grammar]

śrībhagavānuvāca |
bhavatīnāṃ viyogo me na hi sarvātmanā kvacit |
yathā bhūtāni bhūteṣu khaṃ vāyvagnirjalaṃ mahī |
tathāhaṃ ca manaḥprāṇa bhūtendriyaguṇāśrayaḥ || 29 ||
[Analyze grammar]

ātmanyevātmanātmānaṃ sṛje hanmyanupālaye |
ātmamāyānubhāvena bhūtendriyaguṇātmanā || 30 ||
[Analyze grammar]

ātmā jñānamayaḥ śuddho vyatirikto'guṇānvayaḥ |
suṣuptisvapnajāgradbhirmāyāvṛttibhirīyate || 31 ||
[Analyze grammar]

yenendriyārthāndhyāyeta mṛṣā svapnavadutthitaḥ |
tannirundhyādindriyāṇi vinidraḥ pratyapadyata || 32 ||
[Analyze grammar]

etadantaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām |
tyāgastapo damaḥ satyaṃ samudrāntā ivāpagāḥ || 33 ||
[Analyze grammar]

yattvahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām |
manasaḥ sannikarṣārthaṃ madanudhyānakāmyayā || 34 ||
[Analyze grammar]

yathā dūracare preṣṭhe mana āviśya vartate |
strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe'kṣigocare || 35 ||
[Analyze grammar]

mayyāveśya manaḥ kṛtsnaṃ vimuktāśeṣavṛtti yat |
anusmarantyo māṃ nityamacirānmāmupaiṣyatha || 36 ||
[Analyze grammar]

yā mayā krīḍatā rātryāṃ vane'sminvraja āsthitāḥ |
alabdharāsāḥ kalyāṇyo māpurmadvīryacintayā || 37 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ priyatamādiṣṭamākarṇya vrajayoṣitaḥ |
tā ūcuruddhavaṃ prītāstatsandeśāgatasmṛtīḥ || 38 ||
[Analyze grammar]

gopya ūcuḥ |
diṣṭyāhito hataḥ kaṃso yadūnāṃ sānugo'ghakṛt |
diṣṭyāptairlabdhasarvārthaiḥ kuśalyāste'cyuto'dhunā || 39 ||
[Analyze grammar]

kaccidgadāgrajaḥ saumya karoti purayoṣitām |
prītiṃ naḥ snigdhasavrīḍa hāsodārekṣaṇārcitaḥ || 40 ||
[Analyze grammar]

kathaṃ rativiśeṣajñaḥ priyaśca purayoṣitām |
nānubadhyeta tadvākyairvibhramaiścānubhājitaḥ || 41 ||
[Analyze grammar]

api smarati naḥ sādho govindaḥ prastute kvacit |
goṣṭhimadhye purastrīṇāmgrāmyāḥ svairakathāntare || 42 ||
[Analyze grammar]

tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir |
vṛndāvane kumudakundaśaśāṅkaramye |
reme kvaṇaccaraṇanūpurarāsagoṣṭhyām |
asmābhirīḍitamanojñakathaḥ kadācit || 43 ||
[Analyze grammar]

apyeṣyatīha dāśārhastaptāḥ svakṛtayā śucā |
sañjīvayannu no gātrairyathendro vanamambudaiḥ || 44 ||
[Analyze grammar]

kasmātkṛṣṇa ihāyāti prāptarājyo hatāhitaḥ |
narendra kanyā udvāhya prītaḥ sarvasuhṛdvṛtaḥ || 45 ||
[Analyze grammar]

kimasmābhirvanaukobhiranyābhirvā mahātmanaḥ |
śrīpaterāptakāmasya kriyetārthaḥ kṛtātmanaḥ || 46 ||
[Analyze grammar]

paraṃ saukhyaṃ hi nairāśyaṃ svairiṇyapyāha piṅgalā |
tajjānatīnāṃ naḥ kṛṣṇe tathāpyāśā duratyayā || 47 ||
[Analyze grammar]

ka utsaheta santyaktumuttamaḥślokasaṃvidam |
anicchato'pi yasya śrīraṅgānna cyavate kvacit || 48 ||
[Analyze grammar]

saricchailavanoddeśā gāvo veṇuravā ime |
saṅkarṣaṇasahāyena kṛṣṇenācaritāḥ prabho || 49 ||
[Analyze grammar]

punaḥ punaḥ smārayanti nandagopasutaṃ bata |
śrīniketaistatpadakairvismartuṃ naiva śaknumaḥ || 50 ||
[Analyze grammar]

gatyā lalitayodāra hāsalīlāvalokanaiḥ |
mādhvyā girā hṛtadhiyaḥ kathaṃ taṃ vismarāma he || 51 ||
[Analyze grammar]

he nātha he ramānātha vrajanāthārtināśana |
magnamuddhara govinda gokulaṃ vṛjinārṇavāt || 52 ||
[Analyze grammar]

śrīśuka uvāca |
tatastāḥ kṛṣṇasandeśairvyapetavirahajvarāḥ |
uddhavaṃ pūjayāṃcakrurjñātvātmānamadhokṣajam || 53 ||
[Analyze grammar]

uvāsa katicinmāsāngopīnāṃ vinudanśucaḥ |
kṛṣṇalīlākathāṃ gāyanramayāmāsa gokulam || 54 ||
[Analyze grammar]

yāvantyahāni nandasya vraje'vātsītsa uddhavaḥ |
vrajaukasāṃ kṣaṇaprāyāṇyāsankṛṣṇasya vārtayā || 55 ||
[Analyze grammar]

saridvanagiridro ṇīrvīkṣankusumitāndru mān |
kṛṣṇaṃ saṃsmārayanreme haridāso vrajaukasām || 56 ||
[Analyze grammar]

dṛṣṭvaivamādi gopīnāṃ kṛṣṇāveśātmaviklavam |
uddhavaḥ paramaprītastā namasyannidaṃ jagau || 57 ||
[Analyze grammar]

etāḥ paraṃ tanubhṛto bhuvi gopavadhvo |
govinda eva nikhilātmani rūḍhabhāvāḥ |
vāñchanti yadbhavabhiyo munayo vayaṃ ca |
kiṃ brahmajanmabhiranantakathārasasya || 58 ||
[Analyze grammar]

kvemāḥ striyo vanacarīrvyabhicāraduṣṭāḥ |
kṛṣṇe kva caiṣa paramātmani rūḍhabhāvaḥ |
nanvīśvaro'nubhajato'viduṣo'pi sākṣāc |
chreyastanotyagadarāja ivopayuktaḥ || 59 ||
[Analyze grammar]

nāyaṃ śriyo'ṅga u nitāntarateḥ prasādaḥ |
svaryoṣitāṃ nalinagandharucāṃ kuto'nyāḥ |
rāsotsave'sya bhujadaṇḍagṛhītakaṇṭha |
labdhāśiṣāṃ ya udagādvrajavallabhīnām || 60 ||
[Analyze grammar]

āsāmaho caraṇareṇujuṣāmahaṃ syāṃ |
vṛndāvane kimapi gulmalatauṣadhīnām |
yā dustyajaṃ svajanamāryapathaṃ ca hitvā |
bhejurmukundapadavīṃ śrutibhirvimṛgyām || 61 ||
[Analyze grammar]

yā vai śriyārcitamajādibhirāptakāmair |
yogeśvarairapi yadātmani rāsagoṣṭhyām |
kṛṣṇasya tadbhagavataḥ caraṇāravindaṃ |
nyastaṃ staneṣu vijahuḥ parirabhya tāpam || 62 ||
[Analyze grammar]

vande nandavrajastrīṇāṃ pādareṇumabhīkṣṇaśaḥ |
yāsāṃ harikathodgītaṃ punāti bhuvanatrayam || 63 ||
[Analyze grammar]

śrīśuka uvāca |
atha gopīranujñāpya yaśodāṃ nandameva ca |
gopānāmantrya dāśārho yāsyannāruruhe ratham || 64 ||
[Analyze grammar]

taṃ nirgataṃ samāsādya nānopāyanapāṇayaḥ |
nandādayo'nurāgeṇa prāvocannaśrulocanāḥ || 65 ||
[Analyze grammar]

manaso vṛttayo naḥ syuḥ kṛṣṇa pādāmbujāśrayāḥ |
vāco'bhidhāyinīrnāmnāṃ kāyastatprahvaṇādiṣu || 66 ||
[Analyze grammar]

karmabhirbhrāmyamāṇānāṃ yatra kvāpīśvarecchayā |
maṅgalācaritairdānai ratirnaḥ kṛṣṇa īśvare || 67 ||
[Analyze grammar]

evaṃ sabhājito gopaiḥ kṛṣṇabhaktyā narādhipa |
uddhavaḥ punarāgacchanmathurāṃ kṛṣṇapālitām || 68 ||
[Analyze grammar]

kṛṣṇāya praṇipatyāha bhaktyudre kaṃ vrajaukasām |
vasudevāya rāmāya rājñe copāyanānyadāt || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 47

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: