Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

keśivadhaḥ nāradakṛtaṃ bhagavatastavanaṃ nilāyana krīḍāyāṃ vyomāsuravadhaśca |
śrīśuka uvāca |
keśī tu kaṃsaprahitaḥ khurairmahīṃ |
mahāhayo nirjarayanmanojavaḥ |
saṭāvadhūtābhravimānasaṅkulaṃ |
kurvannabho heṣitabhīṣitākhilaḥ || 1 ||
[Analyze grammar]

viśālanetro vikaṭāsyakoṭaro |
bṛhadgalo nīlamahāmbudopamaḥ |
durāśayaḥ kaṃsahitaṃ cikīrṣuḥ |
vrajaṃ sa namdasya jagāma kampayan || 2 ||
[Analyze grammar]

taṃ trāsayantaṃ bhagavān svagokulaṃ |
taddheṣitairvālavighūrṇitāmbudam |
ātmānamājau mṛgayantamagraṇīḥ |
upāhvayat sa vyanadan mṛgendravat || 3 ||
[Analyze grammar]

sa taṃ niśāmyābhimukho makhena khaṃ |
pibannivābhyadravadatyamarṣaṇaḥ |
jaghāna pad‍bhyāmaravindalocanaṃ |
durāsadaścaṇḍajavo duratyayaḥ || 4 ||
[Analyze grammar]

tad vañcayitvā tamadhokṣajo ruṣā |
pragṛhya dorbhyāṃ parividhya pādayoḥ |
sāvajñamutsṛjya dhanuḥśatāntare |
yathoragaṃ tārkṣyasuto vyavasthitaḥ || 5 ||
[Analyze grammar]

saḥ labdhasaṃjñaḥ punarutthito ruṣā |
vyādāya keśī tarasā'pataddharim |
so'pyasya vaktre bhujamuttaraṃ smayan |
praveśayāmāsa yathoragaṃ bile || 6 ||
[Analyze grammar]

dantā nipeturbhagavad‍bhujaspṛśaḥ |
te keśinastaptamayaspṛśo yathā |
bāhuśca taddehagato mahātmano |
yathā'mayaḥ saṃvavṛdhe upekṣitaḥ || 7 ||
[Analyze grammar]

samedhamānena sa kṛṣṇabāhunā |
niruddhavāyuścaraṇāṃśca vikṣipan |
prasvinnagātraḥ parivṛttalocanaḥ |
papāta leṇḍaṃ visṛjan kṣitau vyasuḥ || 8 ||
[Analyze grammar]

taddehataḥ karkaṭikāphalopamād |
vyasorapākṛṣya bhujaṃ mahābhujaḥ |
avismito'yat‍nahatārirutsmayaiḥ |
prasūnavarṣairdiviṣadbhirīḍitaḥ || 9 ||
[Analyze grammar]

devarṣirupasaṅgamya bhāgavatapravaro nṛpa |
kṛṣṇamakliṣṭakarmāṇaṃ rahasyetadabhāṣata || 10 ||
[Analyze grammar]

kṛṣṇa kṛṣṇāprameyātman yogeśa jagadīśvara |
vāsudevākhilāvāsa sātvatāṃ pravara prabho || 11 ||
[Analyze grammar]

tvamātmā sarvabhūtānāṃ eko jyotirivaidhasām |
gūḍho guhāśayaḥ sākṣī mahāpuruṣa īśvaraḥ || 12 ||
[Analyze grammar]

ātmanā'tmāśrayaḥ pūrvaṃ māyayā sasṛje guṇān |
tairidaṃ satyasaṅkalpaḥ sṛjasyatsyavasīśvaraḥ || 13 ||
[Analyze grammar]

sa tvaṃ bhūdharabhūtānāṃ daityapramatharakṣasām |
avatīrṇo vināśāya sādhunāṃ rakṣaṇāya ca || 14 ||
[Analyze grammar]

diṣṭyā te nihato daityo līlayāyaṃ hayākṛtiḥ |
yasya heṣitasantrastāḥ tyajantyanimiṣā divam || 15 ||
[Analyze grammar]

cāṇūraṃ muṣṭikaṃ caiva mallānanyāṃśca hastinam |
kaṃsaṃ ca nihataṃ drakṣye paraśvo'hani te vibho || 16 ||
[Analyze grammar]

tasyānu śaṅkhayavana murāṇāṃ narakasya ca |
pārijātāpaharaṇaṃ indrasya ca parājayam || 17 ||
[Analyze grammar]

udvāhaṃ vīrakanyānāṃ vīryaśulkādilakṣaṇam |
nṛgasya mokṣaṇaṃ śāpād dvārakāyāṃ jagatpate || 18 ||
[Analyze grammar]

syamantakasya ca maṇeḥ ādānaṃ saha bhāryayā |
mṛtaputrapradānaṃ ca brāhmaṇasya svadhāmataḥ || 19 ||
[Analyze grammar]

pauṇḍrakasya vadhaṃ paścāt kāśipuryāśca dīpanam |
dantavakrasya nidhanaṃ caidyasya ca mahākratau || 20 ||
[Analyze grammar]

yāni cānyāni vīryāṇi dvārakāmāvasan bhavān |
kartā drakṣyāmyahaṃ tāni geyāni kavibhirbhuvi || 21 ||
[Analyze grammar]

atha te kālarūpasya kṣapayiṣṇoramuṣya vai |
akṣauhiṇīnāṃ nidhanaṃ drakṣyāmyarjunasāratheḥ || 22 ||
[Analyze grammar]

viśuddhavijñānaghanaṃ svasaṃsthayā |
samāptasarvārthamamoghavāñchitam |
svatejasā nityanivṛttamāyā |
guṇapravāhaṃ bhagavantamīmahi || 23 ||
[Analyze grammar]

tvāmīśvaraṃ svāśrayamātmamāyayā |
vinirmitāśeṣaviśeṣakalpanam |
krīḍārthamadyāttamanuṣyavigrahaṃ |
nato'smi dhuryaṃ yaduvṛṣṇisātvatām || 24 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ yadupatiṃ kṛṣṇaṃ bhāgavatapravaro muniḥ |
praṇipatyābhyanujñāto yayau taddarśanotsavaḥ || 25 ||
[Analyze grammar]

bhagavānapi govindo hatvā keśinamāhave |
paśūnapālayat pālaiḥ prītairvrajasukhāvahaḥ || 26 ||
[Analyze grammar]

ekadā te paśūn pālāḥn cārayanto'drisānuṣu |
cakrurnilāyanakrīḍāḥ corapālāpadeśataḥ || 27 ||
[Analyze grammar]

tatrāsankaticiccorāḥ pālāśca katicinnṛpa |
meṣāyitāśca tatraike vijahrurakutobhayāḥ || 28 ||
[Analyze grammar]

mayaputro mahāmāyo vyomo gopālaveṣadhṛk |
meṣāyitānapovāha prāyaścorāyito bahūn || 29 ||
[Analyze grammar]

giridaryāṃ vinikṣipya nītaṃ nītaṃ mahāsuraḥ |
śilayā pidadhe dvāraṃ catuḥpañcāvaśeṣitāḥ || 30 ||
[Analyze grammar]

tasya tatkarma vijñāya kṛṣṇaḥ śaraṇadaḥ satām |
gopān nayantaṃ jagrāha vṛkaṃ haririvaujasā || 31 ||
[Analyze grammar]

sa nijaṃ rūpamāsthāya girīndrasadṛśaṃ balī |
icchan vimoktumātmānaṃ nāśaknod grahaṇāturaḥ || 32 ||
[Analyze grammar]

taṃ nigṛhyācyuto dorbhyāṃ pātayitvā mahītale |
paśyatāṃ divi devānāṃ paśumāramamārayat || 33 ||
[Analyze grammar]

guhāpidhānaṃ nirbhidya gopān niḥsārya kṛcchrataḥ |
stūyamānaḥ surairgopaiḥ praviveśa svagokulam || 34 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe vyomāsuravadho nāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 37

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: