Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

veṇugītambhagavato madhuraṃ |
veṇunādaṃ ākarṇya gopībhiḥ tadguṇagānam |
śrīśuka uvāca |
itthaṃ śarat svacchajalaṃ padmākarasugandhinā |
nyaviśad vāyunā vātaṃ sa gogopālako'cyutaḥ || 1 ||
[Analyze grammar]

kusumitavanarājiśuṣmibhṛṅga |
dvijakulaghuṣṭasaraḥsarinmahīdhram |
madhupatiravagāhya cārayan gāḥ |
sahapaśupālabalaścukūja veṇum || 2 ||
[Analyze grammar]

tad vrajastriya āśrutya veṇugītaṃ smarodayam |
kāścit parokṣaṃ kṛṣṇasya svasakhībhyo'nvavarṇayan || 3 ||
[Analyze grammar]

tad varṇayitumārabdhāḥ smarantyaḥ kṛṣṇaceṣṭitam |
nāśakan smaravegena vikṣiptamanaso nṛpa || 4 ||
[Analyze grammar]

barhāpīḍaṃ naṭavaravapuḥ karṇayoḥ karṇikāraṃ |
bibhrad vāsaḥ kanakakapiśaṃ vaijayantīṃ ca mālām |
randhrān veṇoradharasudhayāpūrayan gopavṛndaiḥ |
vṛndāraṇyaṃ svapadaramaṇaṃ prāviśad gītakīrtiḥ || 5 ||
[Analyze grammar]

iti veṇuravaṃ rājan sarvabhūtamanoharam |
śrutvā vrajastriyaḥ sarvā varṇayantyo'bhirebhire || 6 ||
[Analyze grammar]

śrīgopya ūcuḥ |
akṣaṇvatāṃ phalamidaṃ na paraṃ vidāmaḥ |
sakhyaḥ paśūnanu viveśayatorvayasyaiḥ |
vaktraṃ vrajeśasutayoranaveṇujuṣṭaṃ |
yairvā nipītamanuraktakaṭākṣamokṣam || 7 ||
[Analyze grammar]

cūtapravālabarhastabak utpalābja |
mālānupṛktaparidhāna vicitraveśau |
madhye virejaturalaṃ paśupālagoṣṭhyāṃ |
raṅge yathā naṭavarau kva ca gāyamānau || 8 ||
[Analyze grammar]

gopyaḥ kimācaradayaṃ kuśalaṃ sma veṇuḥ |
dāmodarādharasudhāmapi gopikānām |
bhuṅkte svayaṃ yadavaśiṣṭarasaṃ hradinyo |
hṛṣyattvaco'śru mumucustaravo yathā'ryāḥ || 9 ||
[Analyze grammar]

vṛndāvanaṃ sakhi bhuvo vitanoti kīrtiṃ |
yad devakīsutapadāmbu jalabdhalakṣmi |
govindaveṇumanu mattamayūranṛtyaṃ |
prekṣyādrisānvavaratānyasamastasattvam || 10 ||
[Analyze grammar]

dhanyāḥ sma mūḍhamatayo'pi hariṇya etā |
yā nandanandanamupātta vicitraveśam |
ākarṇya veṇuraṇitaṃ sahakṛṣṇasārāḥ |
pūjāṃ dadhurviracitāṃ praṇayāvalokaiḥ || 11 ||
[Analyze grammar]

kṛṣṇaṃ nirīkṣya vanitotsavarūpaśīlaṃ |
śrutvā ca tatkvaṇitaveṇu viviktagītam |
devyo vimānagatayaḥ smaranunnasārā |
bhraśyat prasūnakabarā mumuhurvinīvyaḥ || 12 ||
[Analyze grammar]

gāvaśca kṛṣṇamukhanirgataveṇugīta |
pīyūṣamuttabhitakarṇapuṭaiḥ pibantyaḥ |
śāvāḥ snutastanapayaḥkavalāḥ sma tasthuḥ |
govindamātmani dṛśāśrukalāḥ spṛśantyaḥ || 13 ||
[Analyze grammar]

prāyo batāmba vihagā munayo vane'smin |
kṛṣṇekṣitaṃ taduditaṃ kalaveṇugītam |
āruhya ye drumabhujān rucirapravālān |
śrṛṇvatyamīlitadṛśo vigatānyavācaḥ || 14 ||
[Analyze grammar]

nadyastadā tadupadhārya mukundagītam |
āvartalakṣita manobhavabhagnavegāḥ |
āliṅganasthagitamūrmibhujairmurāreḥ |
gṛhṇanti pādayugalaṃ kamalopahārāḥ || 15 ||
[Analyze grammar]

dṛṣṭvā'tape vrajapaśūn saha rāmagopaiḥ |
sañcārayantamanu veṇumudīrayantam |
premapravṛddha uditaḥ kusumāvalībhiḥ |
sakhyurvyadhāt svavapuṣāmbuda ātapatram || 16 ||
[Analyze grammar]

pūrṇāḥ pulindya urugāyapadābjarāga |
śrīkuṅkumena dayitāstanamaṇḍitena |
taddarśanasmararujastṛṇarūṣitena |
limpantya ānanakuceṣu jahustadādhim || 17 ||
[Analyze grammar]

hantāyamadrirabalā haridāsavaryo |
yad rāmakṛṣṇacaraṇasparaśapramodaḥ |
mānaṃ tanoti sahagogaṇayostayoryat |
pānīyasūyavasa kandarakandamūlaiḥ || 18 ||
[Analyze grammar]

gā gopakairanuvanaṃ nayatorudāra |
veṇusvanaiḥ kalapadaistanubhṛtsu sakhyaḥ |
aspandanaṃ gatimatāṃ pulakastaruṇāṃ |
niryogapāśakṛta lakṣaṇayorvicitram || 19 ||
[Analyze grammar]

evaṃvidhā bhagavato yā vṛndāvanacāriṇaḥ |
varṇayantyo mitho gopyaḥ krīḍāstanmayatāṃ yayuḥ || 20 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: