Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

gopānāṃ gokulaṃ parityajya vṛndāvane gamanaṃ tatra |
śrīkṛṣṇadvārāvatsāsurabakāsurayorvadhaḥ |
śrīśuka uvāca |
gopā nandādayaḥ śrutvā drumayoḥ patato ravam |
tatrājagmuḥ kuruśreṣṭha nirghātabhayaśaṅkitāḥ || 1 ||
[Analyze grammar]

bhūmyāṃ nipatitau tatra dadṛśuryamalārjunau |
babhramustadavijñāya lakṣyaṃ patanakāraṇam || 2 ||
[Analyze grammar]

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ ca bālakam |
kasyedaṃ kuta āścaryaṃ utpāta iti kātarāḥ || 3 ||
[Analyze grammar]

bālā ūcuraneneti tiryaggataṃ ulūkhalam |
vikarṣatā madhyagena puruṣau api acakṣmahi || 4 ||
[Analyze grammar]

na te taduktaṃ jagṛhuḥ na ghaṭeteti tasya tat |
bālasyotpāṭanaṃ tarvoḥ kecit saṃdigdhacetasaḥ || 5 ||
[Analyze grammar]

ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svamātmajam |
vilokya nandaḥ prahasad vadano vimumoca ha || 6 ||
[Analyze grammar]

gopībhiḥ stobhito'nṛtyad bhagavān bālavat kvacit |
ud‍gāyati kvacinmugdhaḥ tadvaśo dāruyantravat || 7 ||
[Analyze grammar]

bibharti kvacidājñaptaḥ pīṭhakonmānapādukam |
bāhukṣepaṃ ca kurute svānāṃ ca prītimāvahan || 8 ||
[Analyze grammar]

darśayaṃstadvidāṃ loka ātmano bhṛtyavaśyatām |
vrajasyovāha vai harṣaṃ bhagavān bālaceṣṭitaiḥ || 9 ||
[Analyze grammar]

krīṇīhi bhoḥ phalānīti śrutvā satvaramacyutaḥ |
phalārthī dhānyamādāya yayau sarvaphalapradaḥ || 10 ||
[Analyze grammar]

phalavikrayiṇī tasya cyutadhānyakaradvayam |
phalairapūrayad rat‍naiḥ phalabhāṇḍamapūri ca |
sarittīragataṃ kṛṣṇaṃ bhagnārjunamathāhvayat |
rāmaṃ ca rohiṇī devī krīḍantaṃ bālakairbhṛśam || 12 ||
[Analyze grammar]

nopeyātāṃ yadā'hūtau krīḍāsaṅgena putrakau |
yaśodāṃ preṣayāmāsa rohiṇī putravatsalām || 13 ||
[Analyze grammar]

krīḍantaṃ sā sutaṃ bālaiḥ ativelaṃ sahāgrajam |
yaśodājohavīt kṛṣṇaṃ putrasnehasnutastanī || 14 ||
[Analyze grammar]

kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba |
alaṃ vihāraiḥ kṣutkṣāntaḥ krīḍāśrānto'si putraka || 15 ||
[Analyze grammar]

he rāmāgaccha tātāśu sānujaḥ kulanandana |
prātareva kṛtāhāraḥ tad bhavān bhoktumarhati || 16 ||
[Analyze grammar]

pratīkṣate tvāṃ dāśārha bhokṣyamāṇo vrajādhipaḥ |
ehyāvayoḥ priyaṃ dhehi svagṛhān yāta bālakāḥ || 17 ||
[Analyze grammar]

dhūlidhūsaritāṅgastvaṃ putra majjanamāvaha |
janmarkṣamadya bhavato viprebhyo dehi gāḥ śuciḥ || 18 ||
[Analyze grammar]

paśya paśya vayasyāṃste mātṛmṛṣṭān svalaṅkṛtān |
tvaṃ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ || 19 ||
[Analyze grammar]

itthaṃ yaśodā tamaśeṣaśekharaṃ |
matvā sutaṃ snehanibaddhadhīrnṛpa |
haste gṛhītvā saharāmamacyutaṃ |
nītvā svavāṭaṃ kṛtavatyathodayam || 20 ||
[Analyze grammar]

gopavṛddhā mahotpātān anubhūya bṛhadvane |
nandādayaḥ samāgamya vrajakāryaṃ amantrayan || 21 ||
[Analyze grammar]

tatra upanandanāmā'ha gopo jñānavayo'dhikaḥ |
deśakālārthatattvajñaḥ priyakṛd rāmakṛṣṇayoḥ || 22 ||
[Analyze grammar]

utthātavyaṃ ito'smābhiḥ gokulasya hitaiṣibhiḥ |
āyānti atra mahotpātā bālānāṃ nāśahetavaḥ || 23 ||
[Analyze grammar]

muktaḥ kathañcid rākṣasyā bālaghnyā bālako hyasau |
hareranugrahāt nūnaṃ anaścopari nāpatat || 24 ||
[Analyze grammar]

cakravātena nīto'yaṃ daityena vipadaṃ viyat |
śilāyāṃ patitastatra paritrātaḥ sureśvaraiḥ || 25 ||
[Analyze grammar]

yanna mriyeta drumayoḥ antaraṃ prāpya bālakaḥ |
asau anyatamo vāpi tadapyacyutarakṣaṇam || 26 ||
[Analyze grammar]

yāvat autpātiko'riṣṭo vrajaṃ nābhibhaveditaḥ |
tāvad bālānupādāya yāsyāmo'nyatra sānugāḥ || 27 ||
[Analyze grammar]

vanaṃ vṛndāvanaṃ nāma paśavyaṃ navakānanam |
gopagopīgavāṃ sevyaṃ puṇyādri tṛṇavīrudham || 28 ||
[Analyze grammar]

tattatrādyaiva yāsyāmaḥ śakaṭān yuṅkta mā ciram |
godhanānyagrato yāntu bhavatāṃ yadi rocate || 29 ||
[Analyze grammar]

tacchrutvaikadhiyo gopāḥ sādhu sādhviti vādinaḥ |
vrajān svān svān samāyujya yayū rūḍhaparicchadāḥ || 30 ||
[Analyze grammar]

vṛddhān bālān striyo rājan sarvopakaraṇāni ca |
anaḥsvāropya gopālā yattā āttaśarāsanāḥ || 31 ||
[Analyze grammar]

godhanāni puraskṛtya śṛṅgāṇyāpūrya sarvataḥ |
tūryaghoṣeṇa mahatā yayuḥ sahapurohitāḥ || 32 ||
[Analyze grammar]

gopyo rūḍharathā nūt‍na kucakuṃkuma kāntayaḥ |
kṛṣṇalīlā jaguḥ prītyā niṣkakaṇṭhyaḥ suvāsasaḥ || 33 ||
[Analyze grammar]

tathā yaśodārohiṇyau ekaṃ śakaṭamāsthite |
rejatuḥ kṛṣṇarāmābhyāṃ tatkathāśravaṇotsuke || 34 ||
[Analyze grammar]

vṛndāvanaṃ sampraviśya sarvakālasukhāvaham |
tatra cakrurvrajāvāsaṃ śakaṭaiḥ ardhacandravat || 35 ||
[Analyze grammar]

vṛndāvanaṃ govardhanaṃ yamunāpulināni ca |
vīkṣyāsīt uttamā prītī rāmamādhavayornṛpa || 36 ||
[Analyze grammar]

evaṃ vrajaukasāṃ prītiṃ yacchantau bālaceṣṭitaiḥ |
kalavākyaiḥ svakālena vatsapālau babhūvatuḥ || 37 ||
[Analyze grammar]

avidūre vrajabhuvaḥ saha gopāladārakaiḥ |
cārayāmāsatuḥ vatsān nānākrīḍāparicchadau || 38 ||
[Analyze grammar]

kvacid vādayato veṇuṃ kṣepaṇaiḥ kṣipataḥ kvacit |
kvacit pādaiḥ kiṅkiṇībhiḥ kvacit kṛtrimagovṛṣaiḥ || 39 ||
[Analyze grammar]

vṛṣāyamāṇau nardantau yuyudhāte parasparam |
anukṛtya rutairjantūn ceratuḥ prākṛtau yathā || 40 ||
[Analyze grammar]

kadācid yamunātīre vatsān cārayatoḥ svakaiḥ |
vayasyaiḥ kṛṣṇabalayoḥ jighāṃsurdaitya āgamat || 41 ||
[Analyze grammar]

taṃ vatsarūpiṇaṃ vīkṣya vatsayūthagataṃ hariḥ |
darśayan baladevāya śanairmugdha ivāsadat || 42 ||
[Analyze grammar]

gṛhītvā aparapādābhyāṃ sahalāṅgūlamacyutaḥ |
bhrāmayitvā kapitthāgre prāhiṇod gatajīvitam |
sa kapitthairmahākāyaḥ pātyamānaiḥ papāta ha || 43 ||
[Analyze grammar]

taṃ vīkṣya vismitā bālāḥ śaśaṃsuḥ sādhu sādhviti |
devāśca parisantuṣṭā babhūvuḥ puṣpavarṣiṇaḥ || 44 ||
[Analyze grammar]

tau vatsapālakau bhūtvā sarvalokaikapālakau |
saprātarāśau govatsān cārayantau viceratuḥ || 45 ||
[Analyze grammar]

svaṃ svaṃ vatsakulaṃ sarve pāyayiṣyanta ekadā |
gatvā jalāśayābhyāśaṃ pāyayitvā papurjalam || 46 ||
[Analyze grammar]

te tatra dadṛśurbālā mahāsattvamavasthitam |
tatrasurvajranirbhinnaṃ gireḥ śṛṅgamiva cyutam || 47 ||
[Analyze grammar]

sa vai bako nāma mahānasuro bakarūpadhṛk |
āgatya sahasā kṛṣṇaṃ tīkṣṇatuṇḍo'grasad‍balī || 48 ||
[Analyze grammar]

kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ |
babhūvurindriyāṇīva vinā prāṇaṃ vicetasaḥ || 49 ||
[Analyze grammar]

taṃ tālumūlaṃ pradahantamagnivad |
gopālasūnuṃ pitaraṃ jagad‍guroḥ |
caccharda sadyo'tiruṣākṣataṃ bakaḥ |
tuṇḍena hantuṃ punarabhyapadyata || 50 ||
[Analyze grammar]

taṃ āpatantaṃ sa nigṛhya tuṇḍayoḥ |
dorbhyāṃ bakaṃ kaṃsasakhaṃ satāṃ patiḥ |
paśyatsu bāleṣu dadāra līlayā |
mudāvaho vīraṇavad divaukasām || 51 ||
[Analyze grammar]

tadā bakāriṃ suralokavāsinaḥ |
samākiran nandanamallikādibhiḥ |
samīḍire cānakaśaṅkhasaṃstavaiḥ |
tadvīkṣya gopālasutā visismire || 52 ||
[Analyze grammar]

muktaṃ bakāsyād upalabhya bālakā |
rāmādayaḥ prāṇamivendriyo gaṇaḥ |
sthānāgataṃ taṃ parirabhya nirvṛtāḥ |
praṇīya vatsān vrajametya tajjaguḥ || 53 ||
[Analyze grammar]

śrutvā tad vismitā gopā gopyaścātipriyādṛtāḥ |
pretya āgatamivotsukyād aikṣanta tṛṣitekṣaṇāḥ || 54 ||
[Analyze grammar]

aho batāsya bālasya bahavo mṛtyavo'bhavan |
apyāsīd vipriyaṃ teṣāṃ kṛtaṃ pūrvaṃ yato bhayam || 55 ||
[Analyze grammar]

athāpi abhibhavantyenaṃ naiva te ghoradarśanāḥ |
jighāṃsayainamāsādya naśyantyagnau pataṅgavat || 56 ||
[Analyze grammar]

aho brahmavidāṃ vāco nāsatyāḥ santi karhicit |
gargo yadāha bhagavān anvabhāvi tathaiva tat || 57 ||
[Analyze grammar]

iti nandādayo gopāḥ kṛṣṇarāmakathāṃ mudā |
kurvanto ramamāṇāśca nāvindan bhavavedanām || 58 ||
[Analyze grammar]

evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahaturvraje |
nilāyanaiḥ setubandhaiḥ markaṭotplavanādibhiḥ || 59 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe pūrvārdhe ekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: