Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

jamadagnivadhaḥ paraśurāmadvārā kṣatriyāṇāṃ saṃhāraḥ viśvāmitra vaṃśavarṇanaṃ ca |
śrīśuka uvāca |
pitropaśikṣito rāmaḥ tatheti kurunandana |
saṃvatsaraṃ tīrthayātrāṃ caritvā'śramamāvrajat || 1 ||
[Analyze grammar]

kadācit reṇukā yātā gaṃgāyāṃ padmamālinam |
gandharvarājaṃ krīḍantaṃ apsarobhirapaśyata || 2 ||
[Analyze grammar]

vilokayantī krīḍantaṃ udakārthaṃ nadīṃ gatā |
homavelāṃ na sasmāra kiñcit citrarathaspṛhā || 3 ||
[Analyze grammar]

kālātyayaṃ taṃ vilokya muneḥ śāpaviśaṃkitā |
āgatya kalaśaṃ tasthau purodhāya kṛtāñjaliḥ || 4 ||
[Analyze grammar]

vyabhicāraṃ munirjñātvā pat‍nyāḥ prakupito'bravīt |
ghnataināṃ putrakāḥ pāpāṃ ityuktāste na cakrire || 5 ||
[Analyze grammar]

rāmaḥ sañcoditaḥ pitrā bhrātṝn mātrā sahāvadhīt |
prabhāvajño muneḥ samyak samādhestapasaśca saḥ || 6 ||
[Analyze grammar]

vareṇa cchandayāmāsa prītaḥ satyavatīsutaḥ |
vavre hatānāṃ rāmo'pi jīvitaṃ cāsmṛtiṃ vadhe || 7 ||
[Analyze grammar]

uttasthuste kuśalino nidrāpāya ivāñjasā |
piturvidvān tapovīryaṃ rāmaścakre suhṛdvadham || 8 ||
[Analyze grammar]

ye'rjunasya sutā rājan smarantaḥ svapiturvadham |
rāmavīryaparābhūtā lebhire śarma na kvacit || 9 ||
[Analyze grammar]

ekadāśramato rāme sabhrātari vanaṃ gate |
vairaṃ sisādhayiṣavo labdhacchidrā upāgaman || 10 ||
[Analyze grammar]

dṛṣṭvāgnyagāra āsīnaṃ āveśitadhiyaṃ munim |
bhagavati uttamaśloke jaghnuste pāpaniścayāḥ || 11 ||
[Analyze grammar]

yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ |
prasahya śira utkṛtya ninyuste kṣatrabandhavaḥ || 12 ||
[Analyze grammar]

reṇukā duḥkhaśokārtā nighnantyātmānamātmanā |
rāma rāmeti tāteti vicukrośoccakaiḥ satī || 13 ||
[Analyze grammar]

tadupaśrutya dūrasthā hā rāmetyārtavatsvanam |
tvarayā'śramamāsādya dadṛśuḥ pitaraṃ hatam || 14 ||
[Analyze grammar]

te duḥkharoṣāmarṣārti śokavegavimohitāḥ |
hā tāta sādho dharmiṣṭha tyaktvāsmān svargato bhavān || 15 ||
[Analyze grammar]

vilapyaivaṃ piturdehaṃ nidhāya bhrātṛṣu svayam |
pragṛhya paraśuṃ rāmaḥ kṣatrāntāya mano dadhe || 16 ||
[Analyze grammar]

gatvā māhiṣmatīṃ rāmo brahmaghnavihataśriyam |
teṣāṃ sa śīrṣabhī rājan madhye cakre mahāgirim || 17 ||
[Analyze grammar]

tad raktena nadīṃ ghorāṃ abrahmaṇyabhayāvahām |
hetuṃ kṛtvā pitṛvadhaṃ kṣatre'maṃgalakāriṇi || 18 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ |
samantapañcake cakre śoṇitodān hradān nṛpa || 19 ||
[Analyze grammar]

pituḥ kāyena sandhāya śira ādāya barhiṣi |
sarvadevamayaṃ devaṃ ātmānaṃ ayajanmakhaiḥ || 20 ||
[Analyze grammar]

dadau prācīṃ diśaṃ hotre brahmaṇe dakṣiṇāṃ diśam |
adhvaryave pratīcīṃ vai ud‍gātre uttarāṃ diśam || 21 ||
[Analyze grammar]

anyebhyo'vāntaradiśaḥ kaśyapāya ca madhyataḥ |
āryāvartaṃ upadraṣṭre sadasyebhyastataḥ param || 22 ||
[Analyze grammar]

tataścāvabhṛthasnāna vidhūtāśeṣakilbiṣaḥ |
sarasvatyāṃ mahānadyāṃ reje vyabhra ivāṃśumān || 23 ||
[Analyze grammar]

svadehaṃ jamadagnistu labdhvā saṃjñānalakṣaṇam |
ṛṣīṇāṃ maṇḍale so'bhūt saptamo rāmapūjitaḥ || 24 ||
[Analyze grammar]

jāmadagnyo'pi bhagavān rāmaḥ kamalalocanaḥ |
āgāminyantare rājan vartayiṣyati vai bṛhat || 25 ||
[Analyze grammar]

āste'dyāpi mahendrādrau nyastadaṇḍaḥ praśāntadhīḥ |
upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ || 26 ||
[Analyze grammar]

evaṃ bhṛguṣu viśvātmā bhagavān harirīśvaraḥ |
avatīrya paraṃ bhāraṃ bhuvo'han bahuśo nṛpān || 27 ||
[Analyze grammar]

gādherabhūt mahātejāḥ samiddha iva pāvakaḥ |
tapasā kṣātramutsṛjya yo lebhe brahmavarcasam || 28 ||
[Analyze grammar]

viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa |
madhyamastu madhucchandā madhucchandasa eva te || 29 ||
[Analyze grammar]

putraṃ kṛtvā śunaḥśepaṃ devarātaṃ ca bhārgavam |
ājīgartaṃ sutānāha jyeṣṭha eṣa prakalpyatām || 30 ||
[Analyze grammar]

yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ |
stutvā devān prajeśādīn mumuce pāśabandhanāt || 31 ||
[Analyze grammar]

yo rāto devayajane devairgādhiṣu tāpasaḥ |
devarāta iti khyātaḥ śunaḥśepastu bhārgavaḥ || 32 ||
[Analyze grammar]

ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat |
aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ || 33 ||
[Analyze grammar]

sa hovāca madhucchandāḥ sārdhaṃ pañcāśatā tataḥ |
yanno bhavān saṃjānīte tasmin tiṣṭhāmahe vayam || 34 ||
[Analyze grammar]

jyeṣṭhaṃ mantradṛśaṃ cakruḥ tvāṃ anvañco vayaṃ sma hi |
viśvāmitraḥ sutānāha vīravanto bhaviṣyatha |
ye mānaṃ me'nugṛhṇanto vīravantamakarta mām || 35 ||
[Analyze grammar]

eṣa vaḥ kuśikā vīro devarātastamanvita |
anye cāṣṭakahārīta jayakratumadādayaḥ || 36 ||
[Analyze grammar]

evaṃ kauśikagotraṃ tu viśvāmitraiḥ pṛthagvidham |
pravarāntaramāpannaṃ taddhi caivaṃ prakalpitam || 37 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: