Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

caṃdravaṃśavarṇanaṃ budhasya janma tasmānmanuputryāmilāyāṃ jātasya purūravasa upākhyānaṃ ca |
śrīśuka uvāca |
athātaḥ śrūyatāṃ rājan vaṃśaḥ somasya pāvanaḥ |
yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ || 1 ||
[Analyze grammar]

sahasraśirasaḥ puṃso nābhihrada saroruhāt |
jātasyāsīt suto dhātuḥ atriḥ pitṛsamo guṇaiḥ || 2 ||
[Analyze grammar]

tasya dṛgbhyo'bhavat putraḥ somo'mṛtamayaḥ kila |
viprauṣadhyuḍugaṇānāṃ brahmaṇā kalpitaḥ patiḥ || 3 ||
[Analyze grammar]

so'yajad rājasūyena vijitya bhuvanatrayam |
pat‍nīṃ bṛhaspaterdarpāt tārāṃ nāmāharad balāt || 4 ||
[Analyze grammar]

yadā sa devaguruṇā yācito'bhīkṣṇaśo madāt |
nātyajat tatkṛte jajñe suradānavavigrahaḥ || 5 ||
[Analyze grammar]

śukro bṛhaspaterdveṣād agrahīt sāsuroḍupam |
haro gurusutaṃ snehāt sarvabhūtagaṇāvṛtaḥ || 6 ||
[Analyze grammar]

sarvadevagaṇopeto mahendro gurumanvayāt |
surāsuravināśo'bhūt samarastārakāmayaḥ || 7 ||
[Analyze grammar]

nivedito'thāṅgirasā somaṃ nirbhartsya viśvakṛt |
tārāṃ svabhartre prāyacchad antarvat‍nīmavait patiḥ || 8 ||
[Analyze grammar]

tyaja tyajāśu duṣprajñe matkṣetrāt āhitaṃ paraiḥ |
nāhaṃ tvāṃ bhasmasātkuryāṃ striyaṃ sāntānikaḥ sati || 9 ||
[Analyze grammar]

tatyāja vrīḍitā tārā kumāraṃ kanakaprabham |
spṛhāmāṅgirasaścakre kumāre soma eva ca || 10 ||
[Analyze grammar]

mamāyaṃ na tavetyuccaiḥ tasmin vivadamānayoḥ |
papracchuḥ ṛṣayo devā naivoce vrīḍitā tu sā || 11 ||
[Analyze grammar]

kumāro mātaraṃ prāha kupito'līkalajjayā |
kiṃ na vocasyasadvṛtte ātmāvadyaṃ vadāśu me || 12 ||
[Analyze grammar]

brahmā tāṃ raha āhūya samaprākṣīcca sāntvayan |
somasyetyāha śanakaiḥ somastaṃ tāvadagrahīt || 13 ||
[Analyze grammar]

tasyātmayonirakṛta budha ityabhidhāṃ nṛpa |
buddhyā gambhīrayā yena putreṇāpoḍurāṇmudam |
tataḥ purūravā jajñe ilāyāṃ ya udāhṛtaḥ |
tasya rūpaguṇaudārya śīladraviṇavikramān || 15 ||
[Analyze grammar]

śrutvorvaśīndrabhavane gīyamānān surarṣiṇā |
tadantikamupeyāya devī smaraśarārditā || 16 ||
[Analyze grammar]

mitrāvaruṇayoḥ śāpād āpannā naralokatām |
niśamya puruṣaśreṣṭhaṃ kandarpamiva rūpiṇam |
dhṛtiṃ viṣṭabhya lalanā upatasthe tadantike || 17 ||
[Analyze grammar]

sa tāṃ vilokya nṛpatiḥ harṣeṇotphullalocanaḥ |
uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ || 18 ||
[Analyze grammar]

śrīrājovāca |
svāgataṃ te varārohe āsyatāṃ karavāma kim |
saṃramasva mayā sākaṃ ratirnau śāśvatīḥ samāḥ || 19 ||
[Analyze grammar]

urvaśyuvāca |
kasyāstvayi na sajjeta mano dṛṣṭiśca sundara |
yadaṅgāntaramāsādya cyavate ha riraṃsayā || 20 ||
[Analyze grammar]

etau uraṇakau rājan nyāsau rakṣasva mānada |
saṃraṃsye bhavatā sākaṃ ślāghyaḥ strīṇāṃ varaḥ smṛtaḥ || 21 ||
[Analyze grammar]

ghṛtaṃ me vīra bhakṣyaṃ syāt nekṣe tvānyatra maithunāt |
vivāsasaṃ tat tatheti pratipede mahāmanāḥ || 22 ||
[Analyze grammar]

aho rūpamaho bhāvo naralokavimohanam |
ko na seveta manujo devīṃ tvāṃ svayamāgatām || 23 ||
[Analyze grammar]

tayā sa puruṣaśreṣṭho ramayantyā yathārhataḥ |
reme suravihāreṣu kāmaṃ caitrarathādiṣu || 24 ||
[Analyze grammar]

ramamāṇastayā devyā padmakiñjalka gandhayā |
tanmukhāmodamuṣito mumude'hargaṇān bahūn || 25 ||
[Analyze grammar]

apaśyan urvaśīṃ indro gandharvān samacodayat |
urvaśīrahitaṃ mahyaṃ āsthānaṃ nātiśobhate || 26 ||
[Analyze grammar]

te upetya mahārātre tamasi pratyupasthite |
urvaśyā uraṇau jahruḥ nyastau rājani jāyayā || 27 ||
[Analyze grammar]

niśamyākranditaṃ devī putrayoḥ nīyamānayoḥ |
hatāsmyahaṃ kunāthena napuṃsā vīramāninā || 28 ||
[Analyze grammar]

yad viśrambhādahaṃ naṣṭā hṛtāpatyā ca dasyubhiḥ |
yaḥ śete niśi saṃtrasto yathā nārī divā pumān || 29 ||
[Analyze grammar]

iti vāk sāyakairbiddhaḥ pratottrairiva kuñjaraḥ |
niśi nistriṃśamādāya vivastro'bhyadravad ruṣā || 30 ||
[Analyze grammar]

te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ |
ādāya meṣāvāyāntaṃ nagnamaikṣata sā patim || 31 ||
[Analyze grammar]

ailo'pi śayane jāyāṃ apaśyan vimanā iva |
taccitto vihvalaḥ śocan babhrāmonmattavan mahīm || 32 ||
[Analyze grammar]

sa tāṃ vīkṣya kurukṣetre sarasvatyāṃ ca tatsakhīḥ |
pañca prahṛṣṭavadanāḥ prāha sūktaṃ purūravāḥ || 33 ||
[Analyze grammar]

1 aho jāye tiṣṭha tiṣṭha ghore na tyaktumarhasi |
māṃ tvamadyāpyanirvṛtya vacāṃsi kṛṇavāvahai || 34 ||
[Analyze grammar]

sudeho'yaṃ patatyatra devi dūraṃ hṛtastvayā |
khādantyenaṃ vṛkā gṛdhrāḥ tvatprasādasya nāspadam || 35 ||
[Analyze grammar]

urvaśyuvāca |
mā mṛthāḥ puruṣo'si tvaṃ mā sma tvādyurvṛkā ime |
kvāpi sakhyaṃ na vai strīṇāṃ vṛkāṇāṃ hṛdayaṃ yathā || 36 ||
[Analyze grammar]

striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ |
ghnantyalpārthe'pi viśrabdhaṃ patiṃ bhrātaramapyuta || 37 ||
[Analyze grammar]

vidhāyālīkaviśrambhaṃ ajñeṣu tyaktasauhṛdāḥ |
navaṃ navamabhīpsantyaḥ puṃścalyaḥ svairavṛttayaḥ || 38 ||
[Analyze grammar]

saṃvatsarānte hi bhavān ekarātraṃ mayeśvaraḥ |
vasyatyapatyāni ca te bhaviṣyantyaparāṇi bhoḥ || 39 ||
[Analyze grammar]

antarvat‍nīmupālakṣya devīṃ sa prayayau purīm |
punastatra gato'bdānte urvaśīṃ vīramātaram || 40 ||
[Analyze grammar]

upalabhya mudā yuktaḥ samuvāsa tayā niśām |
athainamurvaśī prāha kṛpaṇaṃ virahāturam || 41 ||
[Analyze grammar]

gandharvān upadhāvemān tubhyaṃ dāsyanti māmiti |
tasya saṃstuvatastuṣṭā agnisthālīṃ dadurnṛpa |
urvaśīṃ manyamānastāṃ so'budhyata caran vane || 42 ||
[Analyze grammar]

sthālīṃ nyasya vane gatvā gṛhānādhyāyato niśi |
tretāyāṃ sampravṛttāyāṃ manasi trayyavartata || 43 ||
[Analyze grammar]

sthālīsthānaṃ gato'śvatthaṃ śamīgarbhaṃ vilakṣya saḥ |
tena dve araṇī kṛtvā urvaśīlokakāmyayā || 44 ||
[Analyze grammar]

urvaśīṃ mantrato dhyāyan adharāraṇimuttarām |
ātmānaṃ ubhayormadhye yattat prajananaṃ prabhuḥ || 45 ||
[Analyze grammar]

tasya nirmanthanāt jāto jātavedā vibhāvasuḥ |
trayyā sa vidyayā rājñā putratve kalpitastrivṛt || 46 ||
[Analyze grammar]

tenāyajata yajñeśaṃ bhagavantaṃ adhokṣajam |
urvaśīlokamanvicchan sarvadevamayaṃ harim || 47 ||
[Analyze grammar]

eka eva purā vedaḥ praṇavaḥ sarvavāṅmayaḥ |
devo nārāyaṇo nānya eko'gnirvarṇa eva ca || 48 ||
[Analyze grammar]

purūravasa evāsīt tvayī tretāmukhe nṛpa |
agninā prajayā rājā lokaṃ gāndharvameyivān || 49 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: