Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

aṃbarīṣānugraheṇa durvāsaso duḥkhanivṛttiḥ aṃbarīśapraśaṃsā tasya bhagavādrūpatāpattīśca |
śrīśuka uvāca |
evaṃ bhagavatā'diṣṭo durvāsāścakratāpitaḥ |
aṃbarīṣaṃ upāvṛtya tatpādau duḥkhito'grahīt || 1 ||
[Analyze grammar]

tasya sodyamanaṃ vīkṣya pādasparśavilajjitaḥ |
astāvīt tat hareḥ astraṃ kṛpayā pīḍito bhṛśam || 2 ||
[Analyze grammar]

aṃbarīṣa uvāca |
tvamagnirbhagavān sūryaḥ tvaṃ somo jyotiṣāṃ patiḥ |
tvaṃ āpastvaṃ kṣitirvyoma vāyurmātrendriyāṇi ca || 3 ||
[Analyze grammar]

sudarśana namastubhyaṃ sahasrārācyutapriya |
sarvāstraghātin viprāya svasti bhūyā iḍaspate || 4 ||
[Analyze grammar]

tvaṃ dharmastvamṛtaṃ satyaṃ tvaṃ yajño'khilayajñabhuk |
tvaṃ lokapālaḥ sarvātmā tvaṃ tejaḥ pauruṣaṃ param || 5 ||
[Analyze grammar]

namaḥ sunābhākhiladharmasetave |
hyadharmaśīlāsuradhūmaketave |
trailokyagopāya viśuddhavarcase |
manojavāyād‍bhutakarmaṇe gṛṇe || 6 ||
[Analyze grammar]

tvattejasā dharmamayena saṃhṛtaṃ |
tamaḥ prakāśaśca dṛśo mahātmanām |
duratyayaste mahimā girāṃ pate |
tvad rūpametat sadasat parāvaram || 7 ||
[Analyze grammar]

yadā visṛṣṭastvamanañjanena vai |
balaṃ praviṣṭo'jita daityadānavam |
bāhūdarorvaṅghriśirodharāṇi |
vṛkṇan ajasraṃ pradhane virājase || 8 ||
[Analyze grammar]

sa tvaṃ jagattrāṇa khalaprahāṇaye |
nirūpitaḥ sarvasaho gadābhṛtā |
viprasya cāsmat kuladaivahetave |
vidhehi bhadraṃ tadanugraho hi naḥ || 9 ||
[Analyze grammar]

yadyasti dattamiṣṭaṃ vā svadharmo vā svanuṣṭhitaḥ |
kulaṃ no vipradaivaṃ ced dvijo bhavatu vijvaraḥ || 10 ||
[Analyze grammar]

yadi no bhagavān prīta ekaḥ sarvaguṇāśrayaḥ |
sarvabhūtātmabhāvena dvijo bhavatu vijvaraḥ || 11 ||
[Analyze grammar]

śrīśuka uvāca |
iti saṃstuvato rājño viṣṇucakraṃ sudarśanam |
aśāmyat sarvato vipraṃ pradahad rājayācñayā || 12 ||
[Analyze grammar]

sa mukto'strāgnitāpena durvāsāḥ svastimān tataḥ |
praśaśaṃsa tamurvīśaṃ yuñjānaḥ paramāśiṣaḥ || 13 ||
[Analyze grammar]

durvāsā uvāca |
aho anantadāsānāṃ mahattvaṃ dṛṣṭamadya me |
kṛtāgaso'pi yad rājan maṃgalāni samīhase || 14 ||
[Analyze grammar]

duṣkaraḥ ko nu sādhūnāṃ dustyajo vā mahātmanām |
yaiḥ saṃgṛhīto bhagavān sātvatāṃ ṛṣabho hariḥ || 15 ||
[Analyze grammar]

yannāmaśrutimātreṇa pumān bhavati nirmalaḥ |
tasya tīrthapadaḥ kiṃ vā dāsānāṃ avaśiṣyate || 16 ||
[Analyze grammar]

rājan anugṛhīto'haṃ tvayātikaruṇātmanā |
mad aghaṃ pṛṣṭhataḥ kṛtvā prāṇā yanme'bhirakṣitāḥ || 17 ||
[Analyze grammar]

rājā taṃ akṛtāhāraḥ pratyāgamanakāṃkṣayā |
caraṇau uvupasaṃgṛhya prasādya samabhojayat || 18 ||
[Analyze grammar]

so'śitvādṛtamānītaṃ ātithyaṃ sārvakāmikam |
tṛptātmā nṛpatiṃ prāha bhujyatāṃ iti sādaram || 19 ||
[Analyze grammar]

prīto'smi anugṛhīto'smi tava bhāgavatasya vai |
darśanasparśanālāpaiḥ ātithyenātmamedhasā || 20 ||
[Analyze grammar]

karmāvadātaṃ etat te gāyanti svaḥstriyo muhuḥ |
kīrtiṃ paramapuṇyāṃ ca kīrtayiṣyati bhūriyam || 21 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ saṃkīrtya rājānaṃ durvāsāḥ paritoṣitaḥ |
yayau vihāyasā'maṃtrya brahmalokamahaitukam || 22 ||
[Analyze grammar]

saṃvatsaro'tyagāt tāvad yāvatā nāgato gataḥ |
munistaddarśanākāṃkṣo rājā'bbhakṣo babhūva ha || 23 ||
[Analyze grammar]

gate'tha durvāsasi so'mbarīṣo |
dvijopayogātipavitramāharat |
ṛṣervimokṣaṃ vyasanaṃ ca buddhvā |
mene svavīryaṃ ca parānubhāvam || 24 ||
[Analyze grammar]

evaṃ vidhānekaguṇaḥ sa rājā |
parātmani brahmaṇi vāsudeve |
kriyākalāpaiḥ samuvāha bhaktiṃ |
yayā'viriñcyān nirayāṃścakāra || 25 ||
[Analyze grammar]

śrīśuka uvāca |
athāmbarīṣastanayeṣu rājyaṃ |
samānaśīleṣu visṛjya dhīraḥ |
vanaṃ viveśātmani vāsudeve |
mano dadhad dhvastaguṇapravāhaḥ || 26 ||
[Analyze grammar]

ityetat puṇyamākhyānaṃ aṃbarīṣasya bhūpateḥ |
saṃkīrtayan anudhyāyan bhakto bhagavato bhavet || 27 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ navamaskandhe pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: