Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

athaikaviṃśo'dhyāyaḥ |
śrīśuka uvāca |
satyaṃ samīkṣyābjabhavo nakhendubhirhatasvadhāmadyutirāvṛto'bhyagāt |
marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ || 1 ||
[Analyze grammar]

vedopavedā niyamā yamānvitāstarketihāsāṅgapurāṇasaṃhitāḥ |
ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ |
vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṃ dhāma gatā akarmakam || 2 ||
[Analyze grammar]

athāṅghraye pronnamitāya viṣṇorupāharatpadmabhavo'rhaṇodakam |
samarcya bhaktyābhyagṛṇācchuciśravā yannābhipaṅkeruhasambhavaḥ svayam || 3 ||
[Analyze grammar]

dhātuḥ kamaṇḍalujalaṃ tadurukramasya pādāvanejanapavitratayā narendra |
svardhunyabhūnnabhasi sā patatī nimārṣṭi lokatrayaṃ bhagavato viśadeva kīrtiḥ || 4 ||
[Analyze grammar]

brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ |
sānugā balimājahruḥ saṅkṣiptātmavibhūtaye || 5 ||
[Analyze grammar]

toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ |
dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ || 6 ||
[Analyze grammar]

stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ |
nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ || 7 ||
[Analyze grammar]

jāmbavānṛkṣarājastu bherīśabdairmanojavaḥ |
vijayaṃ dikṣu sarvāsu mahotsavamaghoṣayat || 8 ||
[Analyze grammar]

mahīṃ sarvāṃ hṛtāṃ dṛṣṭvā tripadavyājayāñcayā |
ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ || 9 ||
[Analyze grammar]

na vāyaṃ brahmabandhurviṣṇurmāyāvināṃ varaḥ |
dvijarūpapraticchanno devakāryaṃ cikīrṣati || 10 ||
[Analyze grammar]

anena yācamānena śatruṇā vaṭurūpiṇā |
sarvasvaṃ no hṛtaṃ bharturnyastadaṇḍasya barhiṣi || 11 ||
[Analyze grammar]

satyavratasya satataṃ dīkṣitasya viśeṣataḥ |
nānṛtaṃ bhāṣituṃ śakyaṃ brahmaṇyasya dayāvataḥ || 12 ||
[Analyze grammar]

tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṃ ca naḥ |
ityāyudhāni jagṛhurbaleranucarāsurāḥ || 13 ||
[Analyze grammar]

te sarve vāmanaṃ hantuṃ śūlapaṭṭiśapāṇayaḥ |
anicchanto bale rājanprādravanjātamanyavaḥ || 14 ||
[Analyze grammar]

tānabhidravato dṛṣṭvā ditijānīkapānnṛpa |
prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ || 15 ||
[Analyze grammar]

nandaḥ sunando'tha jayo vijayaḥ prabalo balaḥ |
kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ || 16 ||
[Analyze grammar]

jayantaḥ śrutadevaśca puṣpadanto'tha sātvataḥ |
sarve nāgāyutaprāṇāścamūṃ te jaghnurāsurīm || 17 ||
[Analyze grammar]

hanyamānānsvakāndṛṣṭvā puruṣānucarairbaliḥ |
vārayāmāsa saṃrabdhānkāvyaśāpamanusmaran || 18 ||
[Analyze grammar]

he vipracitte he rāho he neme śrūyatāṃ vacaḥ |
mā yudhyata nivartadhvaṃ na naḥ kālo'yamarthakṛt || 19 ||
[Analyze grammar]

yaḥ prabhuḥ sarvabhūtānāṃ sukhaduḥkhopapattaye |
taṃ nātivartituṃ daityāḥ pauruṣairīśvaraḥ pumān || 20 ||
[Analyze grammar]

yo no bhavāya prāgāsīdabhavāya divaukasām |
sa eva bhagavānadya vartate tadviparyayam || 21 ||
[Analyze grammar]

balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ |
sāmādibhirupāyaiśca kālaṃ nātyeti vai janaḥ || 22 ||
[Analyze grammar]

bhavadbhirnirjitā hyete bahuśo'nucarā hareḥ |
daivenarddhaista evādya yudhi jitvā nadanti naḥ || 23 ||
[Analyze grammar]

etānvayaṃ vijeṣyāmo yadi daivaṃ prasīdati |
tasmātkālaṃ pratīkṣadhvaṃ yo no'rthatvāya kalpate || 24 ||
[Analyze grammar]

śrīśuka uvāca |
patyurnigaditaṃ śrutvā daityadānavayūthapāḥ |
rasāṃ nirviviśū rājanviṣṇupārṣada tāḍitāḥ || 25 ||
[Analyze grammar]

atha tārkṣyasuto jñātvā virāṭprabhucikīrṣitam |
babandha vāruṇaiḥ pāśairbaliṃ sūtye'hani kratau || 26 ||
[Analyze grammar]

hāhākāro mahānāsīdrodasyoḥ sarvato diśam |
nigṛhyamāṇe'surapatau viṣṇunā prabhaviṣṇunā || 27 ||
[Analyze grammar]

taṃ baddhaṃ vāruṇaiḥ pāśairbhagavānāha vāmanaḥ |
naṣṭaśriyaṃ sthiraprajñamudārayaśasaṃ nṛpa || 28 ||
[Analyze grammar]

padāni trīṇi dattāni bhūmermahyaṃ tvayāsura |
dvābhyāṃ krāntā mahī sarvā tṛtīyamupakalpaya || 29 ||
[Analyze grammar]

yāvattapatyasau gobhiryāvadinduḥ sahoḍubhiḥ |
yāvadvarṣati parjanyastāvatī bhūriyaṃ tava || 30 ||
[Analyze grammar]

padaikena mayākrānto bhūrlokaḥ khaṃ diśastanoḥ |
svarlokaste dvitīyena paśyataste svamātmanā || 31 ||
[Analyze grammar]

pratiśrutamadātuste niraye vāsa iṣyate |
viśa tvaṃ nirayaṃ tasmādguruṇā cānumoditaḥ || 32 ||
[Analyze grammar]

vṛthā manorathastasya dūraḥ svargaḥ patatyadhaḥ |
pratiśrutasyādānena yo'rthinaṃ vipralambhate || 33 ||
[Analyze grammar]

vipralabdho dadāmīti tvayāhaṃ cāḍhyamāninā |
tadvyalīkaphalaṃ bhuṅkṣva nirayaṃ katicitsamāḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: