Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ |
saptamo vartamāno yastadapatyāni me śṛṇu || 1 ||
[Analyze grammar]

ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca |
nariṣyanto'tha nābhāgaḥ saptamo diṣṭa ucyate || 2 ||
[Analyze grammar]

tarūṣaśca pṛṣadhraśca daśamo vasumānsmṛtaḥ |
manorvaivasvatasyaite daśaputrāḥ parantapa || 3 ||
[Analyze grammar]

ādityā vasavo rudrā viśvedevā marudgaṇāḥ |
aśvināvṛbhavo rājannindrasteṣāṃ purandaraḥ || 4 ||
[Analyze grammar]

kaśyapo'trirvasiṣṭhaśca viśvāmitro'tha gautamaḥ |
jamadagnirbharadvāja iti saptarṣayaḥ smṛtāḥ || 5 ||
[Analyze grammar]

atrāpi bhagavajjanma kaśyapādaditerabhūt |
ādityānāmavarajo viṣṇurvāmanarūpadhṛk || 6 ||
[Analyze grammar]

saṅkṣepato mayoktāni saptamanvantarāṇi te |
bhaviṣyāṇyatha vakṣyāmi viṣṇoḥ śaktyānvitāni ca || 7 ||
[Analyze grammar]

vivasvataśca dve jāye viśvakarmasute ubhe |
saṃjñā chāyā ca rājendra ye prāgabhihite tava || 8 ||
[Analyze grammar]

tṛtīyāṃ vaḍavāmeke tāsāṃ saṃjñāsutāstrayaḥ |
yamo yamī śrāddhadevaśchāyāyāśca sutāñchṛṇu || 9 ||
[Analyze grammar]

sāvarṇistapatī kanyā bhāryā saṃvaraṇasya yā |
śanaiścarastṛtīyo'bhūdaśvinau vaḍavātmajau || 10 ||
[Analyze grammar]

aṣṭame'ntara āyāte sāvarṇirbhavitā manuḥ |
nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa || 11 ||
[Analyze grammar]

tatra devāḥ sutapaso virajā amṛtaprabhāḥ |
teṣāṃ virocanasuto balirindro bhaviṣyati || 12 ||
[Analyze grammar]

dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam |
rāddhamindra padaṃ hitvā tataḥ siddhimavāpsyati || 13 ||
[Analyze grammar]

yo'sau bhagavatā baddhaḥ prītena sutale punaḥ |
niveśito'dhike svargādadhunāste svarāḍiva || 14 ||
[Analyze grammar]

gālavo dīptimānrāmo droṇaputraḥ kṛpastathā |
ṛṣyaśṛṅgaḥ pitāsmākaṃ bhagavānbādarāyaṇaḥ || 15 ||
[Analyze grammar]

ime saptarṣayastatra bhaviṣyanti svayogataḥ |
idānīmāsate rājansve sva āśramamaṇḍale || 16 ||
[Analyze grammar]

devaguhyātsarasvatyāṃ sārvabhauma iti prabhuḥ |
sthānaṃ purandarāddhṛtvā balaye dāsyatīśvaraḥ || 17 ||
[Analyze grammar]

navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ |
bhūtaketurdīptaketurityādyāstatsutā nṛpa || 18 ||
[Analyze grammar]

pārā marīcigarbhādyā devā indro 'dbhutaḥ smṛtaḥ |
dyutimatpramukhāstatra bhaviṣyantyṛṣayastataḥ || 19 ||
[Analyze grammar]

āyuṣmato'mbudhārāyāmṛṣabho bhagavatkalā |
bhavitā yena saṃrāddhāṃ trilokīṃ bhokṣyate'dbhutaḥ || 20 ||
[Analyze grammar]

daśamo brahmasāvarṇirupaślokasuto manuḥ |
tatsutā bhūriṣeṇādyā haviṣmatpramukhā dvijāḥ || 21 ||
[Analyze grammar]

haviṣmānsukṛtaḥ satyo jayo mūrtistadā dvijāḥ |
suvāsanaviruddhādyā devāḥ śambhuḥ sureśvaraḥ || 22 ||
[Analyze grammar]

viṣvakseno viṣūcyāṃ tu śambhoḥ sakhyaṃ kariṣyati |
jātaḥ svāṃśena bhagavāngṛhe viśvasṛjo vibhuḥ || 23 ||
[Analyze grammar]

manurvai dharmasāvarṇirekādaśama ātmavān |
anāgatāstatsutāśca satyadharmādayo daśa || 24 ||
[Analyze grammar]

vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ |
indraśca vaidhṛtasteṣāmṛṣayaścāruṇādayaḥ || 25 ||
[Analyze grammar]

āryakasya sutastatra dharmaseturiti smṛtaḥ |
vaidhṛtāyāṃ hareraṃśastrilokīṃ dhārayiṣyati || 26 ||
[Analyze grammar]

bhavitā rudra sāvarṇī rājandvādaśamo manuḥ |
devavānupadevaśca devaśreṣṭhādayaḥ sutāḥ || 27 ||
[Analyze grammar]

ṛtadhāmā ca tatrendro devāśca haritādayaḥ |
ṛṣayaśca tapomūrtistapasvyāgnīdhrakādayaḥ || 28 ||
[Analyze grammar]

svadhāmākhyo hareraṃśaḥ sādhayiṣyati tanmanoḥ |
antaraṃ satyasahasaḥ sunṛtāyāḥ suto vibhuḥ || 29 ||
[Analyze grammar]

manustrayodaśo bhāvyo devasāvarṇirātmavān |
citrasenavicitrādyā devasāvarṇidehajāḥ || 30 ||
[Analyze grammar]

devāḥ sukarmasutrāma saṃjñā indro divaspatiḥ |
nirmokatattvadarśādyā bhaviṣyantyṛṣayastadā || 31 ||
[Analyze grammar]

devahotrasya tanaya upahartā divaspateḥ |
yogeśvaro hareraṃśo bṛhatyāṃ sambhaviṣyati || 32 ||
[Analyze grammar]

manurvā indra sāvarṇiścaturdaśama eṣyati |
urugambhīrabudhādyā indra sāvarṇivīryajāḥ || 33 ||
[Analyze grammar]

pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati |
agnirbāhuḥ śuciḥ śuddho māgadhādyāstapasvinaḥ || 34 ||
[Analyze grammar]

satrāyaṇasya tanayo bṛhadbhānustadā hariḥ |
vitānāyāṃ mahārāja kriyātantūnvitāyitā || 35 ||
[Analyze grammar]

rājaṃścaturdaśaitāni trikālānugatāni te |
proktānyebhirmitaḥ kalpo yugasāhasraparyayaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 13

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: