Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
atho surāḥ pratyupalabdhacetasaḥ parasya puṃsaḥ parayānukampayā |
jaghnurbhṛśaṃ śakrasamīraṇādayastāṃstānraṇe yairabhisaṃhatāḥ purā || 1 ||
[Analyze grammar]

vairocanāya saṃrabdho bhagavānpākaśāsanaḥ |
udayacchadyadā vajraṃ prajā hā heti cukruśuḥ || 2 ||
[Analyze grammar]

vajrapāṇistamāhedaṃ tiraskṛtya puraḥsthitam |
manasvinaṃ susampannaṃ vicarantaṃ mahāmṛdhe || 3 ||
[Analyze grammar]

naṭavanmūḍha māyābhirmāyeśānno jigīṣasi |
jitvā bālānnibaddhākṣānnaṭo harati taddhanam || 4 ||
[Analyze grammar]

ārurukṣanti māyābhirutsisṛpsanti ye divam |
tāndasyūnvidhunomyajñānpūrvasmācca padādadhaḥ || 5 ||
[Analyze grammar]

so'haṃ durmāyinaste'dya vajreṇa śataparvaṇā |
śiro hariṣye mandātmanghaṭasva jñātibhiḥ saha || 6 ||
[Analyze grammar]

śrībaliruvāca |
saṅgrāme vartamānānāṃ kālacoditakarmaṇām |
kīrtirjayo'jayo mṛtyuḥ sarveṣāṃ syuranukramāt || 7 ||
[Analyze grammar]

tadidaṃ kālaraśanaṃ jagatpaśyanti sūrayaḥ |
na hṛṣyanti na śocanti tatra yūyamapaṇḍitāḥ || 8 ||
[Analyze grammar]

na vayaṃ manyamānānāmātmānaṃ tatra sādhanam |
giro vaḥ sādhuśocyānāṃ gṛhṇīmo marmatāḍanāḥ || 9 ||
[Analyze grammar]

śrīśuka uvāca |
ityākṣipya vibhuṃ vīro nārācairvīramardanaḥ |
ākarṇapūrṇairahanadākṣepairāha taṃ punaḥ || 10 ||
[Analyze grammar]

evaṃ nirākṛto devo vairiṇā tathyavādinā |
nāmṛṣyattadadhikṣepaṃ totrāhata iva dvipaḥ || 11 ||
[Analyze grammar]

prāharatkuliśaṃ tasmā amoghaṃ paramardanaḥ |
sayāno nyapatadbhūmau chinnapakṣa ivācalaḥ || 12 ||
[Analyze grammar]

sakhāyaṃ patitaṃ dṛṣṭvā jambho balisakhaḥ suhṛt |
abhyayātsauhṛdaṃ sakhyurhatasyāpi samācaran || 13 ||
[Analyze grammar]

sa siṃhavāha āsādya gadāmudyamya raṃhasā |
jatrāvatāḍayacchakraṃ gajaṃ ca sumahābalaḥ || 14 ||
[Analyze grammar]

gadāprahāravyathito bhṛśaṃ vihvalito gajaḥ |
jānubhyāṃ dharaṇīṃ spṛṣṭvā kaśmalaṃ paramaṃ yayau || 15 ||
[Analyze grammar]

tato ratho mātalinā haribhirdaśaśatairvṛtaḥ |
ānīto dvipamutsṛjya rathamāruruhe vibhuḥ || 16 ||
[Analyze grammar]

tasya tatpūjayankarma yanturdānavasattamaḥ |
śūlena jvalatā taṃ tu smayamāno'hananmṛdhe || 17 ||
[Analyze grammar]

sehe rujaṃ sudurmarṣāṃ sattvamālambya mātaliḥ |
indro jambhasya saṅkruddho vajreṇāpāharacchiraḥ || 18 ||
[Analyze grammar]

jambhaṃ śrutvā hataṃ tasya jñātayo nāradādṛṣeḥ |
namuciśca balaḥ pākastatrāpetustvarānvitāḥ || 19 ||
[Analyze grammar]

vacobhiḥ paruṣairindra mardayanto'sya marmasu |
śarairavākiranmeghā dhārābhiriva parvatam || 20 ||
[Analyze grammar]

harīndaśaśatānyājau haryaśvasya balaḥ śaraiḥ |
tāvadbhirardayāmāsa yugapallaghuhastavān || 21 ||
[Analyze grammar]

śatābhyāṃ mātaliṃ pāko rathaṃ sāvayavaṃ pṛthak |
sakṛtsandhānamokṣeṇa tadadbhutamabhūdraṇe || 22 ||
[Analyze grammar]

namuciḥ pañcadaśabhiḥ svarṇapuṅkhairmaheṣubhiḥ |
āhatya vyanadatsaṅkhye satoya iva toyadaḥ || 23 ||
[Analyze grammar]

sarvataḥ śarakūṭena śakraṃ sarathasārathim |
chādayāmāsurasurāḥ prāvṛṭsūryamivāmbudāḥ || 24 ||
[Analyze grammar]

alakṣayantastamatīva vihvalā vicukruśurdevagaṇāḥ sahānugāḥ |
anāyakāḥ śatrubalena nirjitā vaṇikpathā bhinnanavo yathārṇave || 25 ||
[Analyze grammar]

tatasturāṣāḍiṣubaddhañjarādvinirgataḥ sāśvarathadhvajāgraṇīḥ |
babhau diśaḥ khaṃ pṛthivīṃ ca rocayansvatejasā sūrya iva kṣapātyaye || 26 ||
[Analyze grammar]

nirīkṣya pṛtanāṃ devaḥ parairabhyarditāṃ raṇe |
udayacchadri puṃ hantuṃ vajraṃ vajradharo ruṣā || 27 ||
[Analyze grammar]

sa tenaivāṣṭadhāreṇa śirasī balapākayoḥ |
jñātīnāṃ paśyatāṃ rājanjahāra janayanbhayam || 28 ||
[Analyze grammar]

namucistadvadhaṃ dṛṣṭvā śokāmarṣaruṣānvitaḥ |
jighāṃsurindraṃ nṛpate cakāra paramodyamam || 29 ||
[Analyze grammar]

aśmasāramayaṃ śūlaṃ ghaṇṭāvaddhemabhūṣaṇam |
pragṛhyābhyadra vatkruddho hato'sīti vitarjayan |
prāhiṇoddevarājāya ninadanmṛgarāḍiva || 30 ||
[Analyze grammar]

tadāpatadgaganatale mahājavaṃ vicicchide haririṣubhiḥ sahasradhā |
tamāhanannṛpa kuliśena kandhare ruṣānvitastridaśapatiḥ śiro haran || 31 ||
[Analyze grammar]

na tasya hi tvacamapi vajra ūrjito bibheda yaḥ surapatinaujaseritaḥ |
tadadbhutaṃ paramativīryavṛtrabhittiraskṛto namuciśirodharatvacā || 32 ||
[Analyze grammar]

tasmādindro 'bibhecchatrorvajraḥ pratihato yataḥ |
kimidaṃ daivayogena bhūtaṃ lokavimohanam || 33 ||
[Analyze grammar]

yena me pūrvamadrīṇāṃ pakṣacchedaḥ prajātyaye |
kṛto niviśatāṃ bhāraiḥ patattraiḥ patatāṃ bhuvi || 34 ||
[Analyze grammar]

tapaḥsāramayaṃ tvāṣṭraṃ vṛtro yena vipāṭitaḥ |
anye cāpi balopetāḥ sarvāstrairakṣatatvacaḥ || 35 ||
[Analyze grammar]

so'yaṃ pratihato vajro mayā mukto'sure'lpake |
nāhaṃ tadādade daṇḍaṃ brahmatejo'pyakāraṇam || 36 ||
[Analyze grammar]

iti śakraṃ viṣīdantamāha vāgaśarīriṇī |
nāyaṃ śuṣkairatho nādrairvadhamarhati dānavaḥ || 37 ||
[Analyze grammar]

mayāsmai yadvaro datto mṛtyurnaivārdra śuṣkayoḥ |
ato'nyaścintanīyaste upāyo maghavanripoḥ || 38 ||
[Analyze grammar]

tāṃ daivīṃ giramākarṇya maghavānsusamāhitaḥ |
dhyāyanphenamathāpaśyadupāyamubhayātmakam || 39 ||
[Analyze grammar]

na śuṣkeṇa na cādrerṇa jahāra namuceḥ śiraḥ |
taṃ tuṣṭuvurmunigaṇā mālyaiścāvākiranvibhum || 40 ||
[Analyze grammar]

gandharvamukhyau jagaturviśvāvasuparāvasū |
devadundubhayo nedurnartakyo nanṛturmudā || 41 ||
[Analyze grammar]

anye'pyevaṃ pratidvandvānvāyvagnivaruṇādayaḥ |
sūdayāmāsurasurānmṛgānkesariṇo yathā || 42 ||
[Analyze grammar]

brahmaṇā preṣito devāndevarṣirnārado nṛpa |
vārayāmāsa vibudhāndṛṣṭvā dānavasaṅkṣayam || 43 ||
[Analyze grammar]

śrīnārada uvāca |
bhavadbhiramṛtaṃ prāptaṃ nārāyaṇabhujāśrayaiḥ |
śriyā samedhitāḥ sarva upāramata vigrahāt || 44 ||
[Analyze grammar]

śrīśuka uvāca |
saṃyamya manyusaṃrambhaṃ mānayanto munervacaḥ |
upagīyamānānucarairyayuḥ sarve triviṣṭapam || 45 ||
[Analyze grammar]

ye'vaśiṣṭā raṇe tasminnāradānumatena te |
baliṃ vipannamādāya astaṃ girimupāgaman || 46 ||
[Analyze grammar]

tatrāvinaṣṭāvayavānvidyamānaśirodharān |
uśanā jīvayāmāsa saṃjīvanyā svavidyayā || 47 ||
[Analyze grammar]

baliścośanasā spṛṣṭaḥ pratyāpannendriyasmṛtiḥ |
parājito'pi nākhidyallokatattvavicakṣaṇaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 11

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: