Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha saptamo'dhyāyaḥ |
śrīśuka uvāca |
te nāgarājamāmantrya phalabhāgena vāsukim |
parivīya girau tasminnetramabdhiṃ mudānvitāḥ || 1 ||
[Analyze grammar]

ārebhire surā yattā amṛtārthe kurūdvaha |
hariḥ purastājjagṛhe pūrvaṃ devāstato'bhavan || 2 ||
[Analyze grammar]

tannaicchandaityapatayo mahāpuruṣaceṣṭitam |
na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam || 3 ||
[Analyze grammar]

svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ |
iti tūṣṇīṃ sthitāndaityānvilokya puruṣottamaḥ |
smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ || 4 ||
[Analyze grammar]

kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ |
mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim || 6 ||
[Analyze grammar]

mathyamāne'rṇave so'dri ranādhāro hyapo'viśat |
dhriyamāṇo'pi balibhirgauravātpāṇḍunandana || 7 ||
[Analyze grammar]

te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ |
āsansvapauruṣe naṣṭe daivenātibalīyasā || 8 ||
[Analyze grammar]

vilokya vighneśavidhiṃ tadeśvaro durantavīryo'vitathābhisandhiḥ |
kṛtvā vapuḥ kacchapamadbhutaṃ mahatpraviśya toyaṃ girimujjahāra || 9 ||
[Analyze grammar]

tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ |
dadhāra pṛṣṭhena sa lakṣayojana prastāriṇā dvīpa ivāparo mahān || 10 ||
[Analyze grammar]

surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅga pṛṣṭhataḥ |
bibhrattadāvartanamādikacchapo mene'ṅgakaṇḍūyanamaprameyaḥ || 11 ||
[Analyze grammar]

tathāsurānāviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan |
uddīpayandevagaṇāṃśca viṣṇurdaivena nāgendramabodharūpaḥ || 12 ||
[Analyze grammar]

uparyagendraṃ girirāḍivānya ākramya hastena sahasrabāhuḥ |
tasthau divi brahmabhavendra mukhyairabhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ || 13 ||
[Analyze grammar]

uparyadhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ |
mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram || 14 ||
[Analyze grammar]

ahīndra sāhasrakaṭhoradṛṅmukha śvāsāgnidhūmāhatavarcaso'surāḥ |
paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan || 15 ||
[Analyze grammar]

devāṃśca tacchvāsaśikhāhataprabhāndhūmrāmbarasragvarakañcukānanān |
samabhyavarṣanbhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ || 16 ||
[Analyze grammar]

mathyamānāttā sindhordevāsuravarūthapaiḥ |
yadā sudhā na jāyeta nirmamanthājitaḥ svayam || 17 ||
[Analyze grammar]

meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun |
mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ |
jaitrairdorbhirjagadabhayadairdandaśūkaṃ gṛhītvā |
mathnanmathnā pratigiririvāśobhatāthoddhṛtādriḥ || 18 ||
[Analyze grammar]

nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ |
sambhrāntamīnonmakarāhikacchapāttimidvipagrāhatimiṅgilākulāt || 19 ||
[Analyze grammar]

tadugravegaṃ diśi diśyuparyadho visarpadutsarpadasahyamaprati |
bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam || 20 ||
[Analyze grammar]

vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām |
āsīnamadrā vapavargahetostapo juṣāṇaṃ stutibhiḥ praṇemuḥ || 21 ||
[Analyze grammar]

śrīprajāpataya ūcuḥ |
devadeva mahādeva bhūtātmanbhūtabhāvana |
trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt || 22 ||
[Analyze grammar]

tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ |
taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum || 23 ||
[Analyze grammar]

guṇamayyā svaśaktyāsya sargasthityapyayānvibho |
dhatse yadā svadṛgbhūmanbrahmaviṣṇuśivābhidhām || 24 ||
[Analyze grammar]

tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam |
nānāśaktibhirābhātastvamātmā jagadīśvaraḥ || 25 ||
[Analyze grammar]

tvaṃ śabdayonirjagadādirātmā prāṇendri yadra vyaguṇaḥ svabhāvaḥ |
kālaḥ kratuḥ satyamṛtaṃ ca dharmastvayyakṣaraṃ yattrivṛdāmananti || 26 ||
[Analyze grammar]

agnirmukhaṃ te'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam |
kālaṃ gatiṃ te'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam || 27 ||
[Analyze grammar]

nābhirnabhaste śvasanaṃ nabhasvānsūryaśca cakṣūṃṣi jalaṃ sma retaḥ |
parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavanśiraste || 28 ||
[Analyze grammar]

kukṣiḥ samudrā girayo'sthisaṅghā romāṇi sarvauṣadhivīrudhaste |
chandāṃsi sākṣāttava sapta dhātavastrayīmayātmanhṛdayaṃ sarvadharmaḥ || 29 ||
[Analyze grammar]

mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ |
yattacchivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste || 30 ||
[Analyze grammar]

chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi |
sāṅkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ || 31 ||
[Analyze grammar]

na te giritrākhilalokapāla viriñcavaikuṇṭhasurendra gamyam |
jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam || 32 ||
[Analyze grammar]

kāmādhvaratripurakālagarādyaneka |
bhūtadruhaḥ kṣapayataḥ stutaye na tatte |
yastvantakāla idamātmakṛtaṃ svanetra |
vahnisphuliṅgaśikhayā bhasitaṃ na veda || 33 ||
[Analyze grammar]

ye tvātmarāmagurubhirhṛdi cintitāṅghri |
dvandvaṃ carantamumayā tapasābhitaptam |
katthanta ugraparuṣaṃ nirataṃ śmaśāne |
te nūnamūtimavidaṃstava hātalajjāḥ || 34 ||
[Analyze grammar]

tattasya te sadasatoḥ parataḥ parasya |
nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ |
brahmādayaḥ kimuta saṃstavane vayaṃ tu |
tatsargasargaviṣayā api śaktimātram || 35 ||
[Analyze grammar]

etatparaṃ prapaśyāmo na paraṃ te maheśvara |
mṛḍanāya hi lokasya vyaktiste'vyaktakarmaṇaḥ || 36 ||
[Analyze grammar]

śrīśuka uvāca |
tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ |
sarvabhūtasuhṛddeva idamāha satīṃ priyām || 37 ||
[Analyze grammar]

śrīśiva uvāca |
aho bata bhavānyetatprajānāṃ paśya vaiśasam |
kṣīrodamathanodbhūtātkālakūṭādupasthitam || 38 ||
[Analyze grammar]

āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me |
etāvānhi prabhorartho yaddīnaparipālanam || 39 ||
[Analyze grammar]

prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ |
baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā || 40 ||
[Analyze grammar]

puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ |
prīte harau bhagavati prīye'haṃ sacarācaraḥ |
tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me || 41 ||
[Analyze grammar]

śrīśuka uvāca |
evamāmantrya bhagavānbhavānīṃ viśvabhāvanaḥ |
tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata || 42 ||
[Analyze grammar]

tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam |
abhakṣayanmahādevaḥ kṛpayā bhūtabhāvanaḥ || 43 ||
[Analyze grammar]

tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ |
yaccakāra gale nīlaṃ tacca sādhorvibhūṣaṇam || 44 ||
[Analyze grammar]

tapyante lokatāpena sādhavaḥ prāyaśo janāḥ |
paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ || 45 ||
[Analyze grammar]

niśamya karma tacchambhordevadevasya mīḍhuṣaḥ |
prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire || 46 ||
[Analyze grammar]

praskannaṃ pibataḥ pāṇeryatkiñcijjagṛhuḥ sma tat |
vṛścikāhiviṣauṣadhyo dandaśūkāśca ye'pare || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 7

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: