Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
rājan uditametatte hareḥ karmāghanāśanam |
gajendramokṣaṇaṃ puṇyaṃ raivataṃ tvantaraṃ śrṛṇu || 1 ||
[Analyze grammar]

pañcamo raivato nāma manustāmasasodaraḥ |
balivindhyādayastasya sutā hārjunapūrvakāḥ || 2 ||
[Analyze grammar]

vibhurindraḥ suragaṇā rājanbhūtarayādayaḥ |
hiraṇyaromā vedaśirā ūrdhvabāhvādayo dvijāḥ || 3 ||
[Analyze grammar]

pat‍nī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ |
tayoḥ svakalayā jajñe vaikuṇṭho bhagavān svayam || 4 ||
[Analyze grammar]

vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ |
ramayā prārthyamānena devyā tatpriyakāmyayā || 5 ||
[Analyze grammar]

tasyānubhāvaḥ kathito guṇāśca paramodayāḥ |
bhaumān reṇūnsa vimame yo viṣṇorvarṇayed‍guṇān || 6 ||
[Analyze grammar]

ṣaṣṭhaśca cakṣuṣaḥ putraḥ cākṣuṣo nāma vai manuḥ |
pūru pūruṣa sudyumna pramukhāścākṣuṣātmajāḥ || 7 ||
[Analyze grammar]

indro mantradrumastatra devā āpyādayo gaṇāḥ |
munayastatra vai rājan haviṣmad vīrakādayaḥ || 8 ||
[Analyze grammar]

tatrāpi devaḥ sambhūtyāṃ vairājasyābhavat sutaḥ |
ajito nāma bhagavān aṃśena jagataḥ patiḥ || 9 ||
[Analyze grammar]

payodhiṃ yena nirmathya surāṇāṃ sādhitā sudhā |
bhramamāṇo'mbhasi dhṛtaḥ kūrmarūpeṇa mandaraḥ || 10 ||
[Analyze grammar]

śrīrājovāca |
yathā bhagavatā brahman mathitaḥ kṣīrasāgaraḥ |
yadarthaṃ vā yataścādriṃ dadhārāmbucarātmanā || 11 ||
[Analyze grammar]

yathāmṛtaṃ suraiḥ prāptaṃ kiṃ cānyad abhavat tataḥ |
etad‍bhagavataḥ karma vadasva paramād‍bhutam || 12 ||
[Analyze grammar]

tvayā saṃkathyamānena mahimnā sātvatāṃ pateḥ |
nātitṛpyati me cittaṃ suciraṃ tāpatāpitam || 13 ||
[Analyze grammar]

śrīsūta uvāca |
sampṛṣṭo bhagavānevaṃ dvaipāyanasuto dvijāḥ |
abhinandya harervīryaṃ abhyācaṣṭuṃ pracakrame || 14 ||
[Analyze grammar]

śrīśuka uvāca |
yadā yuddhe'surairdevā badhyamānāḥ śitāyudhaiḥ |
gatāsavo nipatitā nottiṣṭheran sma bhūriśaḥ || 15 ||
[Analyze grammar]

yadā durvāsasaḥ śāpāt sendrā lokāstrayo nṛpa |
niḥśrīkāścābhavaṃstatra neśurijyādayaḥ kriyāḥ || 16 ||
[Analyze grammar]

niśāmyaitat suragaṇā mahendravaruṇādayaḥ |
nādhyagacchansvayaṃ mantraiḥ maṃtrayanto viniścitam || 17 ||
[Analyze grammar]

tato brahmasabhāṃ jagmuḥ merormūrdhani sarvaśaḥ |
sarvaṃ vijñāpayāṃ cakruḥ praṇatāḥ parameṣṭhine || 18 ||
[Analyze grammar]

sa vilokyendravāyvādīn niḥsattvān gagataprabhān |
lokān amaṃgalaprāyān asurānayathā vibhuḥ || 19 ||
[Analyze grammar]

samāhitena manasā saṃsmaran puruṣaṃ param |
uvācotphullavadano devānsa bhagavānparaḥ || 20 ||
[Analyze grammar]

ahaṃ bhavo yūyamatho'surādayo |
manuṣyatiryag drumagharmajātayaḥ |
yasyāvatārāṃśakalāvisarjitā |
vrajāma sarve śaraṇaṃ tamavyayam || 21 ||
[Analyze grammar]

na yasya vadhyo na ca rakṣaṇīyo |
nopekṣaṇīyādaraṇīyapakṣaḥ |
athāpi sargasthitisaṃyamārthaṃ |
dhatte rajaḥsattvatamāṃsi kāle || 22 ||
[Analyze grammar]

ayaṃ ca tasya sthitipālanakṣaṇaḥ |
sattvaṃ juṣāṇasya bhavāya dehinām |
tasmād vrajāmaḥ śaraṇaṃ jagad‍guruṃ |
svānāṃ sa no dhāsyati śaṃ surapriyaḥ || 23 ||
[Analyze grammar]

śrīśuka uvāca |
ityābhāṣya surānvedhāḥ saha devairarindama |
ajitasya padaṃ sākṣāt jagāma tamasaḥ param || 24 ||
[Analyze grammar]

tatrādṛṣṭasvarūpāya śrutapūrvāya vai vibho |
stutimabrūta daivībhiḥ gīrbhistvavahitendriyaḥ || 25 ||
[Analyze grammar]

śrībrahmovāca |
avikriyaṃ satyamanantamādyaṃ |
guhāśayaṃ niṣkalamapratarkyam |
mano'grayānaṃ vacasāniruktaṃ |
namāmahe devavaraṃ vareṇyam || 26 ||
[Analyze grammar]

vipaścitaṃ prāṇamanodhiyātmanāṃ |
arthendriyābhāsamanidramavraṇam |
chāyātapau yatra na gṛdhrapakṣau |
tamakṣaraṃ khaṃ triyugaṃ vrajāmahe || 27 ||
[Analyze grammar]

ajasya cakraṃ tvajayeryamāṇaṃ |
manomayaṃ pañcadaśāramāśu |
trinābhi vidyuccalamaṣṭanemi |
yadakṣamāhustamṛtaṃ prapadye || 28 ||
[Analyze grammar]

ya ekavarṇaṃ tamasaḥ paraṃ tad |
alokamavyaktamanantapāram |
āsāṃ cakāropasuparṇamenaṃ |
upāsate yogarathena dhīrāḥ || 29 ||
[Analyze grammar]

na yasya kaścātititarti māyāṃ |
yayā jano muhyati veda nārtham |
taṃ nirjitātmātmaguṇaṃ pareśaṃ |
namāma bhūteṣu samaṃ carantam || 30 ||
[Analyze grammar]

ime vayaṃ yatpriyayaiva tanvā |
sattvena sṛṣṭā bahirantarāviḥ |
gatiṃ na sūkṣmāmṛṣayaśca vidmahe |
kuto'surādyā itarapradhānāḥ || 31 ||
[Analyze grammar]

pādau mahīyaṃ svakṛtaiva yasya |
caturvidho yatra hi bhūtasargaḥ |
sa vai mahāpūruṣa ātmatantraḥ |
prasīdatāṃ brahma mahāvibhūtiḥ || 32 ||
[Analyze grammar]

ambhastu yadreta udāravīryaṃ |
sidhyanti jīvantyuta vardhamānāḥ |
lokā strayo'thākhilalokapālāḥ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 33 ||
[Analyze grammar]

somaṃ mano yasya samāmananti |
divaukasāṃ yo balamandha āyuḥ |
īśo nagānāṃ prajanaḥ prajānāṃ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 34 ||
[Analyze grammar]

agnirmukhaṃ yasya tu jātavedā |
jātaḥ kriyākāṇḍanimittajanmā |
antaḥsamudre'nupacansvadhātūn |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 35 ||
[Analyze grammar]

yaccakṣurāsīttaraṇirdevayānaṃ |
trayīmayo brahmaṇa eṣa dhiṣṇyam |
dvāraṃ ca mukteramṛtaṃ ca mṛtyuḥ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 36 ||
[Analyze grammar]

prāṇādabhūd yasya carācarāṇāṃ |
prāṇaḥ saho balamojaśca vāyuḥ |
anvāsma samrājamivānugā vayaṃ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 37 ||
[Analyze grammar]

śrotrād diśo yasya hṛdaśca khāni |
prajajñire khaṃ puruṣasya nābhyāḥ |
prāṇendriyātmāsuśarīraketaḥ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 38 ||
[Analyze grammar]

balānmahendrastridaśāḥ prasādān |
manyorgirīśo dhiṣaṇādviriñcaḥ |
khebhyastu chandāṃsyṛṣayo meḍhrataḥ kaḥ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 39 ||
[Analyze grammar]

śrīrvakṣasaḥ pitaraśchāyayā'san |
dharmaḥ stanāditaraḥ pṛṣṭhato'bhūt |
dyauryasya śīrṣṇo'psaraso vihārāt |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 40 ||
[Analyze grammar]

vipro mukhaṃ brahma ca yasya guhyaṃ |
rājanya āsīd bhujayorbalaṃ ca |
ūrvorviḍojoṅghriravedaśūdrau |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 41 ||
[Analyze grammar]

lobho'dharāt prītiruparyabhūd dyutiḥ |
nastaḥ paśavyaḥ sparśena kāmaḥ |
bhruvoryamaḥ pakṣmabhavastu kālaḥ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 42 ||
[Analyze grammar]

dravyaṃ vayaḥ karma guṇānviśeṣaṃ |
yadyogamāyāvihitānvadanti |
yaddurvibhāvyaṃ prabudhāpabādhaṃ |
prasīdatāṃ naḥ sa mahāvibhūtiḥ || 43 ||
[Analyze grammar]

namo'stu tasmā upaśāntaśaktaye |
svārājyalābhapratipūritātmane |
guṇeṣu māyāraciteṣu vṛttibhiḥ |
na sajjamānāya nabhasvadūtaye || 44 ||
[Analyze grammar]

sa tvaṃ no darśayātmānaṃ asmat karaṇagocaram |
prapannānāṃ didṛkṣūṇāṃ sasmitaṃ te mukhāmbujam || 45 ||
[Analyze grammar]

taistaiḥ svecchādhṛtai rūpaiḥ kāle kāle svayaṃ vibho |
karma durviṣahaṃ yanno bhagavān tatkaroti hi || 46 ||
[Analyze grammar]

kleśabhūryalpasārāṇi karmāṇi viphalāni vā |
dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi || 47 ||
[Analyze grammar]

nāvamaḥ karmakalpo'pi viphalāyeśvarārpitaḥ |
kalpate puruṣasyaiva sa hyātmā dayito hitaḥ || 48 ||
[Analyze grammar]

yathā hi skandhaśākhānāṃ tarormūlāvasecanam |
evaṃ ārādhanaṃ viṣṇoḥ sarveṣāṃ ātmanaśca hi || 49 ||
[Analyze grammar]

namastubhyaṃ anantāya durvitarkyātmakarmaṇe |
nirguṇāya guṇeśāya sattvasthāya ca sāmpratam || 50 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe amṛtamathane pañcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: