Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha tṛtīyo'dhyāyaḥ |
śrībādarāyaṇiruvāca |
evaṃ vyavasito buddhyā samādhāya mano hṛdi |
jajāpa paramaṃ jāpyaṃ prāgjanmanyanuśikṣitam || 1 ||
[Analyze grammar]

śrīgajendra uvāca |
oṃ namo bhagavate tasmai yata etaccidātmakam |
puruṣāyādibījāya pareśāyābhidhīmahi || 2 ||
[Analyze grammar]

yasminnidaṃ yataścedaṃ yenedaṃ ya idaṃ svayam |
yo'smātparasmācca parastaṃ prapadye svayambhuvam || 3 ||
[Analyze grammar]

yaḥ svātmanīdaṃ nijamāyayārpitaṃ kvacidvibhātaṃ kva ca tattirohitam |
aviddhadṛksākṣyubhayaṃ tadīkṣate sa ātmamūlo'vatu māṃ parātparaḥ || 4 ||
[Analyze grammar]

kālena pañcatvamiteṣu kṛtsnaśo lokeṣu pāleṣu ca sarvahetuṣu |
tamastadāsīdgahanaṃ gabhīraṃ yastasya pāre'bhivirājate vibhuḥ || 5 ||
[Analyze grammar]

na yasya devā ṛṣayaḥ padaṃ vidurjantuḥ punaḥ ko'rhati gantumīritum |
yathā naṭasyākṛtibhirviceṣṭato duratyayānukramaṇaḥ sa māvatu || 6 ||
[Analyze grammar]

didṛkṣavo yasya padaṃ sumaṅgalaṃ vimuktasaṅgā munayaḥ susādhavaḥ |
carantyalokavratamavraṇaṃ vane bhūtātmabhūtāḥ suhṛdaḥ sa me gatiḥ || 7 ||
[Analyze grammar]

na vidyate yasya ca janma karma vā na nāmarūpe guṇadoṣa eva vā |
tathāpi lokāpyayasambhavāya yaḥ svamāyayā tānyanukālamṛcchati || 8 ||
[Analyze grammar]

tasmai namaḥ pareśāya brahmaṇe'nantaśaktaye |
arūpāyorurūpāya nama āścaryakarmaṇe || 9 ||
[Analyze grammar]

nama ātmapradīpāya sākṣiṇe paramātmane |
namo girāṃ vidūrāya manasaścetasāmapi || 10 ||
[Analyze grammar]

sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā |
namaḥ kaivalyanāthāya nirvāṇasukhasaṃvide || 11 ||
[Analyze grammar]

namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe |
nirviśeṣāya sāmyāya namo jñānaghanāya ca || 12 ||
[Analyze grammar]

kṣetrajñāya namastubhyaṃ sarvādhyakṣāya sākṣiṇe |
puruṣāyātmamūlāya mūlaprakṛtaye namaḥ || 13 ||
[Analyze grammar]

sarvendriyaguṇadraṣṭre sarvapratyayahetave |
asatācchāyayoktāya sadābhāsāya te namaḥ || 14 ||
[Analyze grammar]

namo namaste'khilakāraṇāya niṣkāraṇāyādbhutakāraṇāya |
sarvāgamāmnāyamahārṇavāya namo'pavargāya parāyaṇāya || 15 ||
[Analyze grammar]

guṇāraṇicchannaciduṣmapāya tatkṣobhavisphūrjitamānasāya |
naiṣkarmyabhāvena vivarjitāgama svayaṃprakāśāya namaskaromi || 16 ||
[Analyze grammar]

mādṛkprapannapaśupāśavimokṣaṇāya muktāya bhūrikaruṇāya namo'layāya |
svāṃśena sarvatanubhṛnmanasi pratīta pratyagdṛśe bhagavate bṛhate namaste || 17 ||
[Analyze grammar]

ātmātmajāptagṛhavittajaneṣu saktairduṣprāpaṇāya guṇasaṅgavivarjitāya |
muktātmabhiḥ svahṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya || 18 ||
[Analyze grammar]

yaṃ dharmakāmārthavimuktikāmā bhajanta iṣṭāṃ gatimāpnuvanti |
kiṃ cāśiṣo rātyapi dehamavyayaṃ karotu me'dabhradayo vimokṣaṇam || 19 ||
[Analyze grammar]

ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavatprapannāḥ |
atyadbhutaṃ taccaritaṃ sumaṅgalaṃ gāyanta ānandasamudra magnāḥ || 20 ||
[Analyze grammar]

tamakṣaraṃ brahma paraṃ pareśamavyaktamādhyātmikayogagamyam |
atīndriyaṃ sūkṣmamivātidūramanantamādyaṃ paripūrṇamīḍe || 21 ||
[Analyze grammar]

yasya brahmādayo devā vedā lokāścarācarāḥ |
nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ || 22 ||
[Analyze grammar]

yathārciṣo'gneḥ saviturgabhastayo niryānti saṃyāntyasakṛtsvarociṣaḥ |
tathā yato'yaṃ guṇasampravāho buddhirmanaḥ khāni śarīrasargāḥ || 23 ||
[Analyze grammar]

sa vai na devāsuramartyatiryaṅna strī na ṣaṇḍho na pumānna jantuḥ |
nāyaṃ guṇaḥ karma na sanna cāsanniṣedhaśeṣo jayatādaśeṣaḥ || 24 ||
[Analyze grammar]

jijīviṣe nāhamihāmuyā kimantarbahiścāvṛtayebhayonyā |
icchāmi kālena na yasya viplavastasyātmalokāvaraṇasya mokṣam || 25 ||
[Analyze grammar]

so'haṃ viśvasṛjaṃ viśvamaviśvaṃ viśvavedasam |
viśvātmānamajaṃ brahma praṇato'smi paraṃ padam || 26 ||
[Analyze grammar]

yogarandhitakarmāṇo hṛdi yogavibhāvite |
yogino yaṃ prapaśyanti yogeśaṃ taṃ nato'smyaham || 27 ||
[Analyze grammar]

namo namastubhyamasahyavega śaktitrayāyākhiladhīguṇāya |
prapannapālāya durantaśaktaye kadindri yāṇāmanavāpyavartmane || 28 ||
[Analyze grammar]

nāyaṃ veda svamātmānaṃ yacchaktyāhaṃdhiyā hatam |
taṃ duratyayamāhātmyaṃ bhagavantamito'smyaham || 29 ||
[Analyze grammar]

śrīśuka uvāca |
evaṃ gajendramupavarṇitanirviśeṣaṃ |
brahmādayo vividhaliṅgabhidābhimānāḥ |
naite yadopasasṛpurnikhilātmakatvāt |
tatrākhilāmaramayo harirāvirāsīt || 30 ||
[Analyze grammar]

taṃ tadvadārtamupalabhya jagannivāsaḥ |
stotraṃ niśamya divijaiḥ saha saṃstuvadbhiḥ |
chandomayena garuḍena samuhyamānaś |
cakrāyudho'bhyagamadāśu yato gajendra ḥ || 31 ||
[Analyze grammar]

so'ntaḥsarasyurubalena gṛhīta ārto |
dṛṣṭvā garutmati hariṃ kha upāttacakram |
utkṣipya sāmbujakaraṃ giramāha kṛcchrān |
nārāyaṇākhilaguro bhagavannamaste || 32 ||
[Analyze grammar]

taṃ vīkṣya pīḍitamajaḥ sahasāvatīrya |
sagrāhamāśu sarasaḥ kṛpayojjahāra |
grāhādvipāṭitamukhādariṇā gajendraṃ |
saṃpaśyatāṃ hariramūmucaducchriyāṇām || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: