Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīrājovāca |
svāyambhuvasyeha guro vaṃśo'yaṃ vistarācchrutaḥ |
yatra viśvasṛjāṃ sargo manūnanyānvadasva naḥ || 1 ||
[Analyze grammar]

manvantare harerjanma karmāṇi ca mahīyasaḥ |
gṛṇanti kavayo brahmaṃstāni no vada śṛṇvatām || 2 ||
[Analyze grammar]

yadyasminnantare brahmanbhagavānviśvabhāvanaḥ |
kṛtavānkurute kartā hyatīte'nāgate'dya vā || 3 ||
[Analyze grammar]

śrīṛṣiruvāca |
manavo'sminvyatītāḥ ṣaṭkalpe svāyambhuvādayaḥ |
ādyaste kathito yatra devādīnāṃ ca sambhavaḥ || 4 ||
[Analyze grammar]

ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ |
dharmajñānopadeśārthaṃ bhagavānputratāṃ gataḥ || 5 ||
[Analyze grammar]

kṛtaṃ purā bhagavataḥ kapilasyānuvarṇitam |
ākhyāsye bhagavānyajño yaccakāra kurūdvaha || 6 ||
[Analyze grammar]

viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ |
visṛjya rājyaṃ tapase sabhāryo vanamāviśat || 7 ||
[Analyze grammar]

sunandāyāṃ varṣaśataṃ padaikena bhuvaṃ spṛśan |
tapyamānastapo ghoramidamanvāha bhārata || 8 ||
[Analyze grammar]

śrīmanuruvāca |
yena cetayate viśvaṃ viśvaṃ cetayate na yam |
yo jāgarti śayāne'sminnāyaṃ taṃ veda veda saḥ || 9 ||
[Analyze grammar]

ātmāvāsyamidaṃ viśvaṃ yatkiñcijjagatyāṃ jagat |
tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam || 10 ||
[Analyze grammar]

yaṃ paśyati na paśyantaṃ cakṣuryasya na riṣyati |
taṃ bhūtanilayaṃ devaṃ suparṇamupadhāvata || 11 ||
[Analyze grammar]

na yasyādyantau madhyaṃ ca svaḥ paro nāntaraṃ bahiḥ |
viśvasyāmūni yadyasmādviśvaṃ ca tadṛtaṃ mahat || 12 ||
[Analyze grammar]

sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṃjyotirajaḥ purāṇaḥ |
dhatte'sya janmādyajayātmaśaktyā tāṃ vidyayodasya nirīha āste || 13 ||
[Analyze grammar]

athāgre ṛṣayaḥ karmāṇīhante'karmahetave |
īhamāno hi puruṣaḥ prāyo'nīhāṃ prapadyate || 14 ||
[Analyze grammar]

īhate bhagavānīśo na hi tatra visajjate |
ātmalābhena pūrṇārtho nāvasīdanti ye'nu tam || 15 ||
[Analyze grammar]

tamīhamānaṃ nirahaṅkṛtaṃ budhaṃ nirāśiṣaṃ pūrṇamananyacoditam |
nṝnśikṣayantaṃ nijavartmasaṃsthitaṃ prabhuṃ prapadye'khiladharmabhāvanam || 16 ||
[Analyze grammar]

śrīśuka uvāca |
iti mantropaniṣadaṃ vyāharantaṃ samāhitam |
dṛṣṭvāsurā yātudhānā jagdhumabhyadravankṣudhā || 17 ||
[Analyze grammar]

tāṃstathāvasitānvīkṣya yajñaḥ sarvagato hariḥ |
yāmaiḥ parivṛto devairhatvāśāsattriviṣṭapam || 18 ||
[Analyze grammar]

svārociṣo dvitīyastu manuragneḥ suto'bhavat |
dyumatsuṣeṇarociṣmatpramukhāstasya cātmajāḥ || 19 ||
[Analyze grammar]

tatrendro rocanastvāsīddevāśca tuṣitādayaḥ |
ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ || 20 ||
[Analyze grammar]

ṛṣestu vedaśirasastuṣitā nāma patnyabhūt |
tasyāṃ jajñe tato devo vibhurityabhiviśrutaḥ || 21 ||
[Analyze grammar]

aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ |
anvaśikṣanvrataṃ tasya kaumārabrahmacāriṇaḥ || 22 ||
[Analyze grammar]

tṛtīya uttamo nāma priyavratasuto manuḥ |
pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa || 23 ||
[Analyze grammar]

vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ |
satyā vedaśrutā bhadrā devā indrastu satyajit || 24 ||
[Analyze grammar]

dharmasya sūnṛtāyāṃ tu bhagavānpuruṣottamaḥ |
satyasena iti khyāto jātaḥ satyavrataiḥ saha || 25 ||
[Analyze grammar]

so'nṛtavrataduḥśīlānasato yakṣarākṣasān |
bhūtadruho bhūtagaṇāṃścāvadhītsatyajitsakhaḥ || 26 ||
[Analyze grammar]

caturtha uttamabhrātā manurnāmnā ca tāmasaḥ |
pṛthuḥ khyātirnaraḥ keturityādyā daśa tatsutāḥ || 27 ||
[Analyze grammar]

satyakā harayo vīrā devāstriśikha īśvaraḥ |
jyotirdhāmādayaḥ sapta ṛṣayastāmase'ntare || 28 ||
[Analyze grammar]

devā vaidhṛtayo nāma vidhṛtestanayā nṛpa |
naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā || 29 ||
[Analyze grammar]

tatrāpi jajñe bhagavānhariṇyāṃ harimedhasaḥ |
harirityāhṛto yena gajendro mocito grahāt || 30 ||
[Analyze grammar]

śrīrājovāca |
bādarāyaṇa etatte śrotumicchāmahe vayam |
hariryathā gajapatiṃ grāhagrastamamūmucat || 31 ||
[Analyze grammar]

tatkathāsu mahatpuṇyaṃ dhanyaṃ svastyayanaṃ śubham |
yatra yatrottamaśloko bhagavāngīyate hariḥ || 32 ||
[Analyze grammar]

śrīsūta uvāca |
parīkṣitaivaṃ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ |
uvāca viprāḥ pratinandya pārthivaṃ mudā munīnāṃ sadasi sma śṛṇvatām || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 1

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: