Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

athāṣṭādaśo'dhyāyaḥ |
śrīśuka uvāca |
pṛśnistu patnī savituḥ sāvitrīṃ vyāhṛtiṃ trayīm |
agnihotraṃ paśuṃ somaṃ cāturmāsyaṃ mahāmakhān || 1 ||
[Analyze grammar]

siddhirbhagasya bhāryāṅga mahimānaṃ vibhuṃ prabhum |
āśiṣaṃ ca varārohāṃ kanyāṃ prāsūta suvratām || 2 ||
[Analyze grammar]

dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā |
sāyaṃ darśamatha prātaḥ pūrṇamāsamanukramāt || 3 ||
[Analyze grammar]

agnīnpurīṣyānādhatta kriyāyāṃ samanantaraḥ |
carṣaṇī varuṇasyāsīdyasyāṃ jāto bhṛguḥ punaḥ || 4 ||
[Analyze grammar]

vālmīkiśca mahāyogī valmīkādabhavatkila |
agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī || 5 ||
[Analyze grammar]

retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam |
revatyāṃ mitra utsargamariṣṭaṃ pippalaṃ vyadhāt || 6 ||
[Analyze grammar]

paulomyāmindra ādhatta trīnputrāniti naḥ śrutam |
jayantamṛṣabhaṃ tāta tṛtīyaṃ mīḍhuṣaṃ prabhuḥ || 7 ||
[Analyze grammar]

urukramasya devasya māyāvāmanarūpiṇaḥ |
kīrtau patnyāṃ bṛhacchlokastasyāsansaubhagādayaḥ || 8 ||
[Analyze grammar]

tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ |
paścādvakṣyāmahe'dityāṃ yathaivāvatatāra ha || 9 ||
[Analyze grammar]

atha kaśyapadāyādāndaiteyānkīrtayāmi te |
yatra bhāgavataḥ śrīmānprahrādo balireva ca || 10 ||
[Analyze grammar]

diterdvāveva dāyādau daityadānavavanditau |
hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau || 11 ||
[Analyze grammar]

hiraṇyakaśiporbhāryā kayādhurnāma dānavī |
jambhasya tanayā sā tu suṣuve caturaḥ sutān || 12 ||
[Analyze grammar]

saṃhrādaṃ prāganuhrādaṃ hrādaṃ prahrādameva ca |
tatsvasā siṃhikā nāma rāhuṃ vipracito'grahīt || 13 ||
[Analyze grammar]

śiro'haradyasya hariścakreṇa pibato'mṛtam |
saṃhrādasya kṛtirbhāryā sūta pañcajanaṃ tataḥ || 14 ||
[Analyze grammar]

hrādasya dhamanirbhāryā sūta vātāpimilvalam |
yo'gastyāya tvatithaye pece vātāpimilvalaḥ || 15 ||
[Analyze grammar]

anuhrādasya sūryāyāṃ1 bāṣkalo mahiṣastathā |
virocanastu prāhrādirdevyāṃ tasyābhavadbaliḥ || 16 ||
[Analyze grammar]

bāṇajyeṣṭhaṃ putraśatamaśanāyāṃ tato'bhavat |
tasyānubhāvaṃ suślokyaṃ paścādevābhidhāsyate || 17 ||
[Analyze grammar]

bāṇa ārādhya giriśaṃ lebhe tadgaṇamukhyatām |
yatpārśve bhagavānāste hyadyāpi purapālakaḥ || 18 ||
[Analyze grammar]

marutaśca diteḥ putrāścatvāriṃśannavādhikāḥ |
ta āsannaprajāḥ sarve nītā indre ṇa sātmatām || 19 ||
[Analyze grammar]

śrīrājovāca |
kathaṃ ta āsuraṃ bhāvamapohyautpattikaṃ guro |
indre ṇa prāpitāḥ sātmyaṃ kiṃ tatsādhu kṛtaṃ hi taiḥ || 20 ||
[Analyze grammar]

ime śraddadhate brahmannṛṣayo hi mayā saha |
parijñānāya bhagavaṃstanno vyākhyātumarhasi || 21 ||
[Analyze grammar]

śrīsūta uvāca |
tadviṣṇurātasya sa bādarāyaṇirvaco niśamyādṛtamalpamarthavat |
sabhājayansannibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ || 22 ||
[Analyze grammar]

śrīśuka uvāca |
hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā |
manyunā śokadīptena jvalantī paryacintayat || 23 ||
[Analyze grammar]

kadā nu bhrātṛhantāramindri yārāmamulbaṇam |
aklinnahṛdayaṃ pāpaṃ ghātayitvā śaye sukham || 24 ||
[Analyze grammar]

kṛmiviḍbhasmasaṃjñāsīdyasyeśābhihitasya ca |
bhūtadhruktatkṛte svārthaṃ kiṃ veda nirayo yataḥ || 25 ||
[Analyze grammar]

āśāsānasya tasyedaṃ dhruvamunnaddhacetasaḥ |
madaśoṣaka indra sya bhūyādyena suto hi me || 26 ||
[Analyze grammar]

iti bhāvena sā bharturācacārāsakṛtpriyam |
śuśrūṣayānurāgeṇa praśrayeṇa damena ca || 27 ||
[Analyze grammar]

bhaktyā paramayā rājanmanojñairvalgubhāṣitaiḥ |
mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ || 28 ||
[Analyze grammar]

evaṃ striyā jaḍībhūto vidvānapi manojñayā |
bāḍhamityāha vivaśo na taccitraṃ hi yoṣiti || 29 ||
[Analyze grammar]

vilokyaikāntabhūtāni bhūtānyādau prajāpatiḥ |
striyaṃ cakre svadehārdhaṃ yayā puṃsāṃ matirhṛtā || 30 ||
[Analyze grammar]

evaṃ śuśrūṣitastāta bhagavānkaśyapaḥ striyā |
prahasya paramaprīto ditimāhābhinandya ca || 31 ||
[Analyze grammar]

śrīkaśyapa uvāca |
varaṃ varaya vāmoru prītaste'hamanindite |
striyā bhartari suprīte kaḥ kāma iha cāgamaḥ || 32 ||
[Analyze grammar]

patireva hi nārīṇāṃ daivataṃ paramaṃ smṛtam |
mānasaḥ sarvabhūtānāṃ vāsudevaḥ śriyaḥ patiḥ || 33 ||
[Analyze grammar]

sa eva devatāliṅgairnāmarūpavikalpitaiḥ |
ijyate bhagavānpumbhiḥ strībhiśca patirūpadhṛk || 34 ||
[Analyze grammar]

tasmātpativratā nāryaḥ śreyaskāmāḥ sumadhyame |
yajante'nanyabhāvena patimātmānamīśvaram || 35 ||
[Analyze grammar]

so'haṃ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ |
taṃ te sampādaye kāmamasatīnāṃ sudurlabham || 36 ||
[Analyze grammar]

ditiruvāca |
varado yadi me brahmanputramindra haṇaṃ vṛṇe |
amṛtyuṃ mṛtaputrāhaṃ yena me ghātitau sutau || 37 ||
[Analyze grammar]

niśamya tadvaco vipro vimanāḥ paryatapyata |
aho adharmaḥ sumahānadya me samupasthitaḥ || 38 ||
[Analyze grammar]

aho arthendri yārāmo yoṣinmayyeha māyayā |
gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam || 39 ||
[Analyze grammar]

ko'tikramo'nuvartantyāḥ svabhāvamiha yoṣitaḥ |
dhiṅmāṃ batābudhaṃ svārthe yadahaṃ tvajitendri yaḥ || 40 ||
[Analyze grammar]

śaratpadmotsavaṃ vaktraṃ vacaśca śravaṇāmṛtam |
hṛdayaṃ kṣuradhārābhaṃ strīṇāṃ ko veda ceṣṭitam || 41 ||
[Analyze grammar]

na hi kaścitpriyaḥ strīṇāmañjasā svāśiṣātmanām |
patiṃ putraṃ bhrātaraṃ vā ghnantyarthe ghātayanti ca || 42 ||
[Analyze grammar]

pratiśrutaṃ dadāmīti vacastanna mṛṣā bhavet |
vadhaṃ nārhati cendro 'pi tatredamupakalpate || 43 ||
[Analyze grammar]

iti sañcintya bhagavānmārīcaḥ kurunandana |
uvāca kiñcitkupita ātmānaṃ ca vigarhayan || 44 ||
[Analyze grammar]

śrīkaśyapa uvāca |
putraste bhavitā bhadre indra hādevabāndhavaḥ |
saṃvatsaraṃ vratamidaṃ yadyañjo dhārayiṣyasi || 45 ||
[Analyze grammar]

ditiruvāca |
dhārayiṣye vrataṃ brahmanbrūhi kāryāṇi yāni me |
yāni ceha niṣiddhāni na vrataṃ ghnanti yānyuta || 46 ||
[Analyze grammar]

śrīkaśyapa uvāca |
na hiṃsyādbhūtajātāni na śapennānṛtaṃ vadet |
na chindyānnakharomāṇi na spṛśedyadamaṅgalam || 47 ||
[Analyze grammar]

nāpsu snāyānna kupyeta na sambhāṣeta durjanaiḥ |
na vasītādhautavāsaḥ srajaṃ ca vidhṛtāṃ kvacit || 48 ||
[Analyze grammar]

nocchiṣṭaṃ caṇḍikānnaṃ ca sāmiṣaṃ vṛṣalāhṛtam |
bhuñjītodakyayā dṛṣṭaṃ pibennāñjalinā tvapaḥ || 49 ||
[Analyze grammar]

nocchiṣṭāspṛṣṭasalilā sandhyāyāṃ muktamūrdhajā |
anarcitāsaṃyatavāknāsaṃvītā bahiścaret || 50 ||
[Analyze grammar]

nādhautapādāprayatā nārdra pādā udakśirāḥ |
śayīta nāparāṅnānyairna nagnā na ca sandhyayoḥ || 51 ||
[Analyze grammar]

dhautavāsā śucirnityaṃ sarvamaṅgalasaṃyutā |
pūjayetprātarāśātprāggoviprāñśriyamacyutam || 52 ||
[Analyze grammar]

striyo vīravatīścārcetsraggandhabalimaṇḍanaiḥ |
patiṃ cārcyopatiṣṭheta dhyāyetkoṣṭhagataṃ ca tam || 53 ||
[Analyze grammar]

sāṃvatsaraṃ puṃsavanaṃ vratametadaviplutam |
dhārayiṣyasi cettubhyaṃ śakrahā bhavitā sutaḥ || 54 ||
[Analyze grammar]

bāḍhamityabhyupetyātha ditī rājanmahāmanāḥ |
kaśyapādgarbhamādhatta vrataṃ cāñjo dadhāra sā || 55 ||
[Analyze grammar]

mātṛṣvasurabhiprāyamindra ājñāya mānada |
śuśrūṣaṇenāśramasthāṃ ditiṃ paryacaratkaviḥ || 56 ||
[Analyze grammar]

nityaṃ vanātsumanasaḥ phalamūlasamitkuśān |
patrāṅkuramṛdo'paśca kāle kāla upāharat || 57 ||
[Analyze grammar]

evaṃ tasyā vratasthāyā vratacchidraṃ harirnṛpa |
prepsuḥ paryacarajjihmo mṛgaheva mṛgākṛtiḥ || 58 ||
[Analyze grammar]

nādhyagacchadvratacchidraṃ tatparo'tha mahīpate |
cintāṃ tīvrāṃ gataḥ śakraḥ kena me syācchivaṃ tviha || 59 ||
[Analyze grammar]

ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā |
aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā || 60 ||
[Analyze grammar]

labdhvā tadantaraṃ śakro nidrā pahṛtacetasaḥ |
diteḥ praviṣṭa udaraṃ yogeśo yogamāyayā || 61 ||
[Analyze grammar]

cakarta saptadhā garbhaṃ vajreṇa kanakaprabham |
rudantaṃ saptadhaikaikaṃ mā rodīriti tānpunaḥ || 62 ||
[Analyze grammar]

tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa |
kiṃ na indra jighāṃsasi bhrātaro marutastava || 63 ||
[Analyze grammar]

mā bhaiṣṭa bhrātaro mahyaṃ yūyamityāha kauśikaḥ |
ananyabhāvānpārṣadānātmano marutāṃ gaṇān || 64 ||
[Analyze grammar]

na mamāra ditergarbhaḥ śrīnivāsānukampayā |
bahudhā kuliśakṣuṇṇo drau ṇyastreṇa yathā bhavān || 65 ||
[Analyze grammar]

sakṛdiṣṭvādipuruṣaṃ puruṣo yāti sāmyatām |
saṃvatsaraṃ kiñcidūnaṃ dityā yaddharirarcitaḥ || 66 ||
[Analyze grammar]

sajūrindre ṇa pañcāśaddevāste maruto'bhavan |
vyapohya mātṛdoṣaṃ te hariṇā somapāḥ kṛtāḥ || 67 ||
[Analyze grammar]

ditirutthāya dadṛśe kumārānanalaprabhān |
indre ṇa sahitāndevī paryatuṣyadaninditā || 68 ||
[Analyze grammar]

athendra māha tātāhamādityānāṃ bhayāvaham |
apatyamicchantyacaraṃ vratametatsuduṣkaram || 69 ||
[Analyze grammar]

ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavankatham |
yadi te viditaṃ putra satyaṃ kathaya mā mṛṣā || 70 ||
[Analyze grammar]

indra uvāca |
amba te'haṃ vyavasitamupadhāryāgato'ntikam |
labdhāntaro'cchidaṃ garbhamarthabuddhirna dharmadṛk || 71 ||
[Analyze grammar]

kṛtto me saptadhā garbha āsansapta kumārakāḥ |
te'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire || 72 ||
[Analyze grammar]

tatastatparamāścaryaṃ vīkṣya vyavasitaṃ mayā |
mahāpuruṣapūjāyāḥ siddhiḥ kāpyānuṣaṅgiṇī || 73 ||
[Analyze grammar]

ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ |
ye tu necchantyapi paraṃ te svārthakuśalāḥ smṛtāḥ || 74 ||
[Analyze grammar]

ārādhyātmapradaṃ devaṃ svātmānaṃ jagadīśvaram |
ko vṛṇīta guṇasparśaṃ budhaḥ syānnarake'pi yat || 75 ||
[Analyze grammar]

tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi |
kṣantumarhasi mātastvaṃ diṣṭyā garbho mṛtotthitaḥ || 76 ||
[Analyze grammar]

śrīśuka uvāca |
indra stayābhyanujñātaḥ śuddhabhāvena tuṣṭayā |
marudbhiḥ saha tāṃ natvā jagāma tridivaṃ prabhuḥ || 77 ||
[Analyze grammar]

evaṃ te sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi |
maṅgalaṃ marutāṃ janma kiṃ bhūyaḥ kathayāmi te || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: