Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
ṣaṣṭhaḥ skandhaḥṣoḍaśo'dhyāyaḥ |
rājaputradehaviyuktasya jīvātmana uktiḥ citraketave nāradakartṛkaṃ saṃkarṣaṇa |
maṃtrapradānaṃ tajjapena vidyādharatva prāptirbhagavato anantasya darśanaṃ caśrīśuka uvācaatha devaṛṣī rājan saṃparetaṃ nṛpātmajam |
darśayitveti hovāca jñātīnāṃ anuśocatām || 1 ||
[Analyze grammar]

śrīnārada uvācajīvātman paśya bhadraṃ te mātaraṃ pitaraṃ ca te |
suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam || 2 ||
[Analyze grammar]

kalevaraṃ svamāviśya śeṣamāyuḥ suhṛdvṛtaḥ |
bhuṅkṣva bhogān pitṛprattān adhitiṣṭha nṛpāsanam || 3 ||
[Analyze grammar]

jīva uvācakasmin janmanyamī mahyaṃ pitaro mātaro'bhavan |
karmabhirbhrāmyamāṇasya devatiryaṅnṛyoniṣu || 4 ||
[Analyze grammar]

bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ |
sarva eva hi sarveṣāṃ bhavanti kramaśo mithaḥ || 5 ||
[Analyze grammar]

yathā vastūni paṇyāni hemādīni tatastataḥ |
paryaṭanti nareṣvevaṃ jīvo yoniṣu kartṛṣu || 6 ||
[Analyze grammar]

nityasyārthasya sambandho hyanityo dṛśyate nṛṣu |
yāvadyasya hi sambandho mamatvaṃ tāvadeva hi || 7 ||
[Analyze grammar]

evaṃ yonigato jīvaḥ sa nityo nirahaṅkṛtaḥ |
yāvad yatropalabhyeta tāvat svatvaṃ hi tasya tat || 8 ||
[Analyze grammar]

eṣa nityo'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk |
ātmamāyāguṇairviśvaṃ ātmānaṃ sṛjate prabhuḥ || 9 ||
[Analyze grammar]

na hyasyāsti priyaḥ kaścit nāpriyaḥ svaḥ paro'pi vā |
ekaḥ sarvadhiyāṃ draṣṭā kartṝṇāṃ guṇadoṣayoḥ || 10 ||
[Analyze grammar]

nādatta ātmā hi guṇaṃ na doṣaṃ na kriyāphalam |
udāsīnavadāsīnaḥ parāvaradṛgīśvaraḥ || 11 ||
[Analyze grammar]

śrīśuka uvācaityudīrya gato jīvo jñātayastasya te tadā |
vismitā mumucuḥ śokaṃ chittvātma snehaśrṛṅkhalām || 12 ||
[Analyze grammar]

nirhṛtya jñātayo jñāteḥ dehaṃ kṛtvocitāḥ kriyāḥ |
tatyajurdustyajaṃ snehaṃ śokamohabhayārtidam || 13 ||
[Analyze grammar]

bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ |
bālahatyāvrataṃ ceruḥ brāhmaṇaiḥ yannirūpitam |
yamunāyāṃ mahārāja smarantyo dvijabhāṣitam || 14 ||
[Analyze grammar]

sa itthaṃ pratibuddhātmā citraketurdvijoktibhiḥ |
gṛhāndhakūpān niṣkrāntaḥ saraḥpaṅkādiva dvipaḥ || 15 ||
[Analyze grammar]

kālindyāṃ vidhivat snātvā kṛtapuṇyajalakriyaḥ |
maunena saṃyataprāṇo brahmaputrāvavandata || 16 ||
[Analyze grammar]

atha tasmai prapannāya bhaktāya prayatātmane |
bhagavān nāradaḥ prīto vidyāmetāmuvāca ha || 17 ||
[Analyze grammar]

oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi |
pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca || 18 ||
[Analyze grammar]

namo vijñānamātrāya paramānandamūrtaye |
ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye || 19 ||
[Analyze grammar]

ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ |
hṛṣīkeśāya mahate namaste viśvamūrtaye || 20 ||
[Analyze grammar]

vacasyuparate'prāpya ya eko manasā saha |
anāmarūpaścinmātraḥ so'vyānnaḥ sadasatparaḥ || 21 ||
[Analyze grammar]

yasminnidaṃ yataścedaṃ tiṣṭhatyapyeti jāyate |
mṛṇmayeṣviva mṛjjātiḥ tasmai te brahmaṇe namaḥ || 22 ||
[Analyze grammar]

yanna spṛśanti na viduḥ manobuddhīndriyāsavaḥ |
antarbahiśca vitataṃ vyomavat tannato'smyaham || 23 ||
[Analyze grammar]

dehendriyaprāṇamanodhiyo'mī |
yadaṃśaviddhāḥ pracaranti karmasu |
naivānyadā lauhamivāprataptaṃ |
sthāneṣu taddraṣṭrapadeśameti || 24 ||
[Analyze grammar]

oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya |
mahāvibhūtipataye sakalasātvata parivṛḍhanikara |
karakamala kuḍmalopalālita |
caraṇāravindayugala paramaparameṣṭhin namaste || 25 ||
[Analyze grammar]

śrīśuka uvācabhaktāyaitāṃ prapannāya vidyāmādiśya nāradaḥ |
yayāvaṅgirasā sākaṃ dhāma svāyambhuvaṃ prabho || 26 ||
[Analyze grammar]

citraketustu vidyāṃ tāṃ yathā nāradabhāṣitām |
dhārayāmāsa saptāhaṃ abbhakṣaḥ susamāhitaḥ || 27 ||
[Analyze grammar]

tataḥ sa saptarātrānte vidyayā dhāryamāṇayā |
vidyādharādhipatyaṃ ca lebhe'pratihataṃ nṛpa || 28 ||
[Analyze grammar]

tataḥ katipayāhobhiḥ vidyayeddhamanogatiḥ |
jagāma devadevasya śeṣasya caraṇāntikam || 29 ||
[Analyze grammar]

mṛṇālagauraṃ śitivāsasaṃ sphurat |
kirīṭakeyūrakaṭitrakaṅkaṇam |
prasannavaktrāruṇalocanaṃ vṛtaṃ |
dadarśa siddheśvaramaṇḍalaiḥ prabhum || 30 ||
[Analyze grammar]

taddarśanadhvastasamastakilbiṣaḥ |
svasthāmalāntaḥkaraṇo'bhyayānmuniḥ |
pravṛddhabhaktyā praṇayāśrulocanaḥ |
prahṛṣṭaromānamadādipuruṣam || 31 ||
[Analyze grammar]

sa uttamaślokapadābjaviṣṭaraṃ |
premāśruleśairupamehayanmuhuḥ |
premoparuddhākhilavarṇanirgamo |
naivāśakattaṃ prasamīḍituṃ ciram || 32 ||
[Analyze grammar]

tataḥ samādhāya mano manīṣayā |
babhāṣa etatpratilabdhavāgasau |
niyamya sarvendriyabāhyavartanaṃ |
jagad‍guruṃ sātvataśāstravigraham || 33 ||
[Analyze grammar]

citraketuruvācaajita jitaḥ samamatibhiḥ |
sādhubhirbhavān jitātmabhirbhavatā |
vijitāste'pi ca bhajatāṃ |
akāmātmanāṃ ya ātmado'tikaruṇaḥ || 34 ||
[Analyze grammar]

tava vibhavaḥ khalu bhagavan |
jagadudayasthitilayādīni |
viśvasṛjasteṃ'śāṃśāstatra |
mṛṣā spardhanti pṛthagabhimatyā || 35 ||
[Analyze grammar]

paramāṇuparamamahatoḥ |
tvamādyantāntaravartī trayavidhuraḥ |
ādāvante'pi ca sattvānāṃ |
yaddhruvaṃ tadevāntarāle'pi || 36 ||
[Analyze grammar]

kṣityādibhireṣa kilāvṛtaḥ |
saptabhirdaśaguṇottarairaṇḍakośaḥ |
yatra patatyaṇukalpaḥ |
sahāṇḍakoṭikoṭibhistadanantaḥ || 37 ||
[Analyze grammar]

viṣayatṛṣo narapaśavo |
ya upāsate vibhūtīrna paraṃ tvām |
teṣāmāśiṣa īśa tadanu |
vinaśyanti yathā rājakulam || 38 ||
[Analyze grammar]

kāmadhiyastvayi racitā |
na parama rohanti yathā karambhabījāni |
jñānātmanyaguṇamaye |
guṇagaṇato'sya dvandvajālāni || 39 ||
[Analyze grammar]

jitamajita tadā bhavatā |
yadāha bhāgavataṃ dharmamanavadyam |
niṣkiñcanā ye munaya |
ātmārāmā yamupāsate'pavargāya || 40 ||
[Analyze grammar]

viṣamamatirna yatra nṛṇāṃ |
tvamahamiti mama taveti ca yadanyatra |
viṣamadhiyā racito yaḥ |
sa hyaviśuddhaḥ kṣayiṣṇuradharmabahulaḥ || 41 ||
[Analyze grammar]

kaḥ kṣemo nijaparayoḥ |
kiyānvārthaḥ svaparadruhā dharmeṇa |
svadrohāttava kopaḥ |
parasampīḍayā ca tathādharmaḥ || 42 ||
[Analyze grammar]

na vyabhicarati tavekṣā |
yayā hyabhihito bhāgavato dharmaḥ |
sthiracarasattvakadambeṣva |
pṛthagdhiyo yamupāsate tvāryāḥ || 43 ||
[Analyze grammar]

na hi bhagavannaghaṭitamidaṃ |
tvaddarśanān nṛṇāmakhilapāpakṣayaḥ |
yannāma sakṛcchravaṇāt |
pulkasako'pi vimucyate saṃsārāt || 44 ||
[Analyze grammar]

atha bhagavan vayamadhunā |
tvadavalokaparimṛṣṭāśayamalāḥ |
suraṛṣiṇā yaduditaṃ |
tāvakena kathamanyathā bhavati || 45 ||
[Analyze grammar]

viditamananta samastaṃ |
tava jagadātmano janairihācaritam |
vijñāpyaṃ paramaguroḥ |
kiyadiva savituriva khadyotaiḥ || 46 ||
[Analyze grammar]

namastubhyaṃ bhagavate |
sakalajagatsthitilayodayeśāya |
duravasitātmagataye |
kuyogināṃ bhidā paramahaṃsāya || 47 ||
[Analyze grammar]

yaṃ vai śvasantamanu viśvasṛjaḥ śvasanti |
yaṃ cekitānamanu cittaya uccakanti |
bhūmaṇḍalaṃ sarṣapāyati yasya mūrdhni |
tasmai namo bhagavate'stu sahasramūrdhne || 48 ||
[Analyze grammar]

śrīśuka uvācasaṃstuto bhagavān evaṃ anantastamabhāṣata |
vidyādharapatiṃ prītaḥ citraketuṃ kurūdvaha || 49 ||
[Analyze grammar]

śrībhagavān uvācayannāradāṅgirobhyāṃ te vyāhṛtaṃ me'nuśāsanam |
saṃsiddho'si tayā rājan vidyayā darśanācca me || 50 ||
[Analyze grammar]

ahaṃ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ |
śabdabrahma paraṃ brahma mamobhe śāśvatī tanū || 51 ||
[Analyze grammar]

loke vitatamātmānaṃ lokaṃ cātmani santatam |
ubhayaṃ ca mayā vyāptaṃ mayi caivobhayaṃ kṛtam || 52 ||
[Analyze grammar]

yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani |
ātmānamekadeśasthaṃ manyate svapna utthitaḥ || 53 ||
[Analyze grammar]

evaṃ jāgaraṇādīni jīvasthānāni cātmanaḥ |
māyāmātrāṇi vijñāya taddraṣṭāraṃ paraṃ smaret || 54 ||
[Analyze grammar]

yena prasuptaḥ puruṣaḥ svāpaṃ vedātmanastadā |
sukhaṃ ca nirguṇaṃ brahma tamātmānamavehi mām || 55 ||
[Analyze grammar]

ubhayaṃ smarataḥ puṃsaḥ prasvāpapratibodhayoḥ |
anveti vyatiricyeta tajjñānaṃ brahma tatparam || 56 ||
[Analyze grammar]

yadetad vismṛtaṃ puṃso mad‍bhāvaṃ bhinnamātmanaḥ |
tataḥ saṃsāra etasya dehāddeho mṛtermṛtiḥ || 57 ||
[Analyze grammar]

labdhveha mānuṣīṃ yoniṃ jñānavijñānasambhavām |
ātmānaṃ yo na buddhyeta na kvacin śamamāpnuyāt || 58 ||
[Analyze grammar]

smṛtvehāyāṃ parikleśaṃ tataḥ phalaviparyayam |
abhayaṃ cāpyanīhāyāṃ saṅkalpād virametkaviḥ || 59 ||
[Analyze grammar]

sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ |
tato'nivṛttiḥ aprāptiḥ dukhasya ca sukhasya ca || 60 ||
[Analyze grammar]

evaṃ viparyayaṃ buddhvā nṛṇāṃ vijñābhimāninām |
ātmanaśca gatiṃ sūkṣmāṃ sthānatrayavilakṣaṇām || 61 ||
[Analyze grammar]

dṛṣṭaśrutābhirmātrābhiḥ nirmuktaḥ svena tejasā |
jñānavijñānasantṛpto mad‍bhaktaḥ puruṣo bhavet || 62 ||
[Analyze grammar]

etāvāneva manujaiḥ yoganaipuṇyabuddhibhiḥ |
svārthaḥ sarvātmanā jñeyo yatparātmaikadarśanam || 63 ||
[Analyze grammar]

tvametacchraddhayā rājan apramatto vaco mama |
jñānavijñānasampanno dhārayannāśu sidhyasi || 64 ||
[Analyze grammar]

śrīśuka uvācaāśvāsya bhagavānitthaṃ citraketuṃ jagad‍guruḥ |
paśyatastasya viśvātmā tataścāntardadhe hariḥ || 65 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
ṣaṣṭhaskandhe citraketoḥ paramātmadarśanaṃ nāma ṣoḍaśo'dhyā‍yaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 16

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: