Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīmadbhāgavata mahāpurāṇa |
ṣaṣṭhaḥ skandhaḥcaturdaśo'dhyāyaḥ |
vṛtrāsurasya pūrvajanmavṛttānte citraketu upākhyānam |
aṅgiraḥprasādena labdhe svasute vinaṣṭe |
citraketoratyanta śokaḥ kṛtadyutervilāpaścaśrīparīkṣiduvācarajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ |
nārāyaṇe bhagavati kathamāsīd dṛḍhā matiḥ || 1 ||
[Analyze grammar]

devānāṃ śuddhasattvānāṃṛṣīṇāṃ cāmalātmanām |
bhaktirmukundacaraṇe na prāyeṇopajāyate || 2 ||
[Analyze grammar]

rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ |
teṣāṃ ye kecanehante śreyo vai manujādayaḥ || 3 ||
[Analyze grammar]

prāyo mumukṣavasteṣāṃ kecanaiva dvijottama |
mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati || 4 ||
[Analyze grammar]

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ |
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune || 5 ||
[Analyze grammar]

vṛtrastu sa kathaṃ pāpaḥ sarvalokopatāpanaḥ |
itthaṃ dṛḍhamatiḥ kṛṣṇa āsīt saṃgrāma ulbaṇe || 6 ||
[Analyze grammar]

atra naḥ saṃśayo bhūyān śrotuṃ kautūhalaṃ prabho |
yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat || 7 ||
[Analyze grammar]

śrīsūta uvācaparīkṣito'tha saṃpraśnaṃ bhagavān bādarāyaṇiḥ |
niśamya śraddadhānasya pratinandya vaco'bravīt || 8 ||
[Analyze grammar]

śrīśuka uvācaśrṛṇuṣu avahito rājan itihāsaṃ imaṃ yathā |
śrutaṃ dvaipāyanamukhāt nāradād devalādapi || 9 ||
[Analyze grammar]

āsīd rājā sārvabhaumaḥ śūraseneṣu vai nṛpa |
citraketuriti khyāto yasyāsīt kāmadhuṅmahī || 10 ||
[Analyze grammar]

tasya bhāryāsahasrāṇāṃ sahasrāṇi daśābhavan |
sāntānikaścāpi nṛpo na lebhe tāsu santatim || 11 ||
[Analyze grammar]

rūpaudāryavayojanma vidyaiśvaryaśriyādibhiḥ |
sampannasya guṇaiḥ sarvaiḥ cintā vandhyāpaterabhūt || 12 ||
[Analyze grammar]

na tasya sampadaḥ sarvā mahiṣyo vāmalocanāḥ |
sārvabhaumasya bhūśceyaṃ abhavan prītihetavaḥ || 13 ||
[Analyze grammar]

tasyaikadā tu bhavanaṃ aṅgirā bhagavān ṛṣiḥ |
lokān anucaran etān upāgacchad yadṛcchayā || 14 ||
[Analyze grammar]

taṃ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ |
kṛtātithyamupāsīdat sukhāsīnaṃ samāhitaḥ || 15 ||
[Analyze grammar]

maharṣistamupāsīnaṃ praśrayāvanataṃ kṣitau |
pratipūjya mahārāja samābhāṣyedamabravīt || 16 ||
[Analyze grammar]

aṅgirā uvācaapi te'nāmayaṃ svasti prakṛtīnāṃ tathā'tmanaḥ |
yathā prakṛtibhirguptaḥ pumān rājā ca saptabhiḥ || 17 ||
[Analyze grammar]

ātmānaṃ prakṛtiṣvaddhā nidhāya śreya āpnuyāt |
rājñā tathā prakṛtayo naradevāhitādhayaḥ || 18 ||
[Analyze grammar]

api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo'tha mantriṇaḥ |
paurā jānapadā bhūpā ātmajā vaśavartinaḥ || 19 ||
[Analyze grammar]

yasyātmānuvaśaścetsyāt sarve tadvaśagā ime |
lokāḥ sapālā yacchanti sarve balimatandritāḥ || 20 ||
[Analyze grammar]

ātmanaḥ prīyate nātmā parataḥ svata eva vā |
lakṣaye'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham || 21 ||
[Analyze grammar]

evaṃ vikalpito rājanviduṣā munināpi saḥ |
praśrayāvanato'bhyāha prajākāmastato munim || 22 ||
[Analyze grammar]

citraketuruvācabhagavan kiṃ na viditaṃ tapojñānasamādhibhiḥ |
yogināṃ dhvastapāpānāṃ bahirantaḥ śarīriṣu || 23 ||
[Analyze grammar]

tathāpi pṛcchato brūyāṃ brahman ātmani cintitam |
bhavato viduṣaścāpi coditastvadanujñayā || 24 ||
[Analyze grammar]

lokapālairapi prārthyāḥ sāmrājyaiśvaryasampadaḥ |
na nandayantyaprajaṃ māṃ kṣuttṛṭkāmaṃ ivāpare || 25 ||
[Analyze grammar]

tataḥ pāhi mahābhāga pūrvaiḥ saha gataṃ tamaḥ |
yathā tarema duṣpāraṃ prajayā tadvidhehi naḥ || 26 ||
[Analyze grammar]

śrīśuka uvācaityarthitaḥ sa bhagavānkṛpālurbrahmaṇaḥ sutaḥ |
śrapayitvā caruṃ tvāṣṭraṃ tvaṣṭāramayajad vibhuḥ || 27 ||
[Analyze grammar]

jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṃ ca bhārata |
nāmnā kṛtadyutistasyai yajñocchiṣṭamadād dvijaḥ || 28 ||
[Analyze grammar]

athāha nṛpatiṃ rājan bhavitaikastavātmajaḥ |
harṣaśokapradastubhyaṃ iti brahmasuto yayau || 29 ||
[Analyze grammar]

sāpi tatprāśanādeva citraketoradhārayat |
garbhaṃ kṛtadyutirdevī kṛttikāgnerivātmajam || 30 ||
[Analyze grammar]

tasyā anudinaṃ garbhaḥ śuklapakṣa ivoḍupaḥ |
vavṛdhe śūraseneśa tejasā śanakairnṛpa || 31 ||
[Analyze grammar]

atha kāla upāvṛtte kumāraḥ samajāyata |
janayan śūrasenānāṃ śrṛṇvatāṃ paramāṃ mudam || 32 ||
[Analyze grammar]

hṛṣṭo rājā kumārasya snātaḥ śuciralaṅkṛtaḥ |
vācayitvāśiṣo vipraiḥ kārayāmāsa jātakam || 33 ||
[Analyze grammar]

tebhyo hiraṇyaṃ rajataṃ vāsāṃsyābharaṇāni ca |
grāmān hayān gajān prādād dhenūnāṃ arbudāni ṣaṭ || 34 ||
[Analyze grammar]

vavarṣa kāmānanyeṣāṃ parjanya iva dehinām |
dhanyaṃ yaśasyamāyuṣyaṃ kumārasya mahāmanāḥ || 35 ||
[Analyze grammar]

kṛcchralabdhe'tha rājarṣeḥ tanaye'nudinaṃ pituḥ |
yathā niḥsvasya kṛcchrāpte dhane sneho'nvavardhata || 36 ||
[Analyze grammar]

mātustvatitarāṃ putre sneho mohasamud‍bhavaḥ |
kṛtadyuteḥ sapat‍nīnāṃ prajākāmajvaro'bhavat || 37 ||
[Analyze grammar]

citraketoḥ atiprītiḥ yathā dāre prajāvati |
na tathānyeṣu sañjajñe bālaṃ lālayato'nvaham || 38 ||
[Analyze grammar]

tāḥ paryatapyan ātmānaṃ garhayantyo'bhyasūyayā |
ānapatyena duḥkhena rājño'nādaraṇena ca || 39 ||
[Analyze grammar]

dhigaprajāṃ striyaṃ pāpāṃ patyuścāgṛhasammatām |
suprajābhiḥ sapat‍nībhiḥ dāsīmiva tiraskṛtām || 40 ||
[Analyze grammar]

dāsīnāṃ ko nu santāpaḥ svāminaḥ paricaryayā |
abhīkṣṇaṃ labdhamānānāṃ dāsyā dāsīva durbhagāḥ || 41 ||
[Analyze grammar]

evaṃ sandahyamānānāṃ sapat‍nyāḥ putrasampadā |
rājño'sammatavṛttīnāṃ vidveṣo balavānabhūt || 42 ||
[Analyze grammar]

vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ |
garaṃ daduḥ kumārāya durmarṣā nṛpatiṃ prati || 43 ||
[Analyze grammar]

kṛtadyutirajānantī sapat‍nīnāmaghaṃ mahat |
supta eveti sañcintya nirīkṣya vyacarad‍gṛhe || 44 ||
[Analyze grammar]

śayānaṃ suciraṃ bālaṃ upadhārya manīṣiṇī |
putramānaya me bhadre iti dhātrīmacodayat || 45 ||
[Analyze grammar]

sā śayānamupavrajya dṛṣṭvā cottāralocanam |
prāṇendriyātmabhistyaktaṃ hatāsmītyapatad‍bhuvi || 46 ||
[Analyze grammar]

tasyāstadā'karṇya bhṛśāturaṃ svaraṃ |
ghnantyāḥ karābhyāmura uccakairapi |
praviśya rājñī tvarayā'tmajāntikaṃ |
dadarśa bālaṃ sahasā mṛtaṃ sutam || 47 ||
[Analyze grammar]

papāta bhūmau parivṛddhayā śucā |
mumoha vibhraṣṭaśiroruhāmbarā || 48 ||
[Analyze grammar]

tato nṛpāntaḥpuravartino janā |
narāśca nāryaśca niśamya rodanam |
āgatya tulyavyasanāḥ suduḥkhitāḥ |
tāśca vyalīkaṃ ruruduḥ kṛtāgasaḥ || 49 ||
[Analyze grammar]

śrutvā mṛtaṃ putramalakṣitāntakaṃ |
vinaṣṭadṛṣṭiḥ prapatam skhalanpathi |
snehānubandhaidhitayā śucā bhṛśaṃ |
vimūrcchito'nuprakṛtirdvijairvṛtaḥ || 50 ||
[Analyze grammar]

papāta bālasya sa pādamūle |
mṛtasya visrastaśiroruhāmbaraḥ |
dīrghaṃ śvasan bāṣpakaloparodhato |
niruddhakaṇṭho na śaśāka bhāṣitum || 51 ||
[Analyze grammar]

patiṃ nirīkṣyoruśucārpitaṃ tadā |
mṛtaṃ ca bālaṃ sutamekasantatim |
janasya rājñī prakṛteśca hṛdrujaṃ |
satī dadhānā vilalāpa citradhā || 52 ||
[Analyze grammar]

stanadvayaṃ kuṅkumapaṅkamaṇḍitaṃ |
niṣiñcatī sāñjanabāṣpabindubhiḥ |
vikīrya keśānvigalatsrajaḥ sutaṃ |
śuśoca citraṃ kurarīva susvaram || 53 ||
[Analyze grammar]

aho vidhātastvamatīva bāliśo |
yastvātmasṛṣṭyapratirūpamīhase |
pare nu jīvatyaparasya yā mṛtiḥ |
viparyayaścettvamasi dhruvaḥ paraḥ || 54 ||
[Analyze grammar]

na hi kramaścediha mṛtyujanmanoḥ |
śarīriṇāmastu tadātmakarmabhiḥ |
yaḥ snehapāśo nijasargavṛddhaye |
svayaṃ kṛtaste tamimaṃ vivṛścasi || 55 ||
[Analyze grammar]

tvaṃ tāta nārhasi ca māṃ kṛpaṇāmanāthāṃ |
tyaktuṃ vicakṣva pitaraṃ tava śokataptam |
añjastarema bhavatāprajadustaraṃ yad |
dhvāntaṃ na yāhyakaruṇena yamena dūram || 56 ||
[Analyze grammar]

uttiṣṭha tāta ta ime śiśavo vayasyāḥ |
tvāṃ āhvayanti nṛpanandana saṃvihartum |
suptaściraṃ hyaśanayā ca bhavān parīto |
bhuṅkṣva stanaṃ piba śuco hara naḥ svakānām || 57 ||
[Analyze grammar]

nāhaṃ tanūja dadṛśe hatamaṅgalā te |
mugdhasmitaṃ muditavīkṣaṇamānanābjam |
kiṃ vā gato'syapunaranvayamanyalokaṃ |
nīto'ghṛṇena na śrṛṇomi kalā giraste || 58 ||
[Analyze grammar]

śrīśuka uvācavilapantyā mṛtaṃ putraṃ iti citravilāpanaiḥ |
citraketurbhṛśaṃ tapto muktakaṇṭho ruroda ha || 59 ||
[Analyze grammar]

tayorvilapatoḥ sarve dampatyostadanuvratāḥ |
ruruduḥ sma narā nāryaḥ sarvamāsīdacetanam || 60 ||
[Analyze grammar]

evaṃ kaśmalamāpannaṃ naṣṭasaṃjñamanāyakam |
jñātvāṅgirā nāma muniḥ ājagāma sanāradaḥ || 61 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
ṣaṣṭhaskandhe citraketuvilāpo nāma caturśo'dhyā‍yaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: