Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

atha caturtho'dhyāyaḥ |
śrīrājovāca |
devāsuranṛṇāṃ sargo nāgānāṃ mṛgapakṣiṇām |
sāmāsikastvayā prokto yastu svāyambhuve'ntare || 1 ||
[Analyze grammar]

tasyaiva vyāsamicchāmi jñātuṃ te bhagavanyathā |
anusargaṃ yayā śaktyā sasarja bhagavānparaḥ || 2 ||
[Analyze grammar]

śrīsūta uvāca |
iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ |
pratinandya mahāyogī jagāda munisattamāḥ || 3 ||
[Analyze grammar]

śrīśuka uvāca |
yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ |
antaḥsamudrādunmagnā dadṛśurgāṃ drumairvṛtām || 4 ||
[Analyze grammar]

drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ |
mukhato vāyumagniṃ ca sasṛjustaddidhakṣayā || 5 ||
[Analyze grammar]

tābhyāṃ nirdahyamānāṃstānupalabhya kurūdvaha |
rājovāca mahānsomo manyuṃ praśamayanniva || 6 ||
[Analyze grammar]

na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha |
vivardhayiṣavo yūyaṃ prajānāṃ patayaḥ smṛtāḥ || 7 ||
[Analyze grammar]

aho prajāpatipatirbhagavānhariravyayaḥ |
vanaspatīnoṣadhīśca sasarjorjamiṣaṃ vibhuḥ || 8 ||
[Analyze grammar]

annaṃ carāṇāmacarā hyapadaḥ pādacāriṇām |
ahastā hastayuktānāṃ dvipadāṃ ca catuṣpadaḥ || 9 ||
[Analyze grammar]

yūyaṃ ca pitrānvādiṣṭā devadevena cānaghāḥ |
prajāsargāya hi kathaṃ vṛkṣānnirdagdhumarhatha || 10 ||
[Analyze grammar]

ātiṣṭhata satāṃ mārgaṃ kopaṃ yacchata dīpitam |
pitrā pitāmahenāpi juṣṭaṃ vaḥ prapitāmahaiḥ || 11 ||
[Analyze grammar]

tokānāṃ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ |
patiḥ prajānāṃ bhikṣūṇāṃ gṛhyajñānāṃ budhaḥ suhṛt || 12 ||
[Analyze grammar]

antardeheṣu bhūtānāmātmāste harirīśvaraḥ |
sarvaṃ taddhiṣṇyamīkṣadhvamevaṃ vastoṣito hyasau || 13 ||
[Analyze grammar]

yaḥ samutpatitaṃ deha ākāśānmanyumulbaṇam |
ātmajijñāsayā yacchetsa guṇānativartate || 14 ||
[Analyze grammar]

alaṃ dagdhairdrumairdīnaiḥ khilānāṃ śivamastu vaḥ |
vārkṣī hyeṣā varā kanyā patnītve pratigṛhyatām || 15 ||
[Analyze grammar]

ityāmantrya varārohāṃ kanyāmāpsarasīṃ nṛpa |
somo rājā yayau dattvā te dharmeṇopayemire || 16 ||
[Analyze grammar]

tebhyastasyāṃ samabhavaddakṣaḥ prācetasaḥ kila |
yasya prajāvisargeṇa lokā āpūritāstrayaḥ || 17 ||
[Analyze grammar]

yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ |
retasā manasā caiva tanmamāvahitaḥ śṛṇu || 18 ||
[Analyze grammar]

manasaivāsṛjatpūrvaṃ prajāpatirimāḥ prajāḥ |
devāsuramanuṣyādīnnabhaḥsthalajalaukasaḥ || 19 ||
[Analyze grammar]

tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ |
vindhyapādānupavrajya so'caradduṣkaraṃ tapaḥ || 20 ||
[Analyze grammar]

tatrāghamarṣaṇaṃ nāma tīrthaṃ pāpaharaṃ param |
upaspṛśyānusavanaṃ tapasātoṣayaddharim || 21 ||
[Analyze grammar]

astauṣīddhaṃsaguhyena bhagavantamadhokṣajam |
tubhyaṃ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ || 22 ||
[Analyze grammar]

śrīprajāpatiruvāca |
namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave |
adṛṣṭadhāmne guṇatattvabuddhibhirnivṛttamānāya dadhe svayambhuve || 23 ||
[Analyze grammar]

na yasya sakhyaṃ puruṣo'vaiti sakhyuḥ sakhā vasansaṃvasataḥ pure'smin |
guṇo yathā guṇino vyaktadṛṣṭestasmai maheśāya namaskaromi || 24 ||
[Analyze grammar]

deho'savo'kṣā manavo bhūtamātrāmātmānamanyaṃ ca viduḥ paraṃ yat |
sarvaṃ pumānveda guṇāṃśca tajjño na veda sarvajñamanantamīḍe || 25 ||
[Analyze grammar]

yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt |
ya īyate kevalayā svasaṃsthayā haṃsāya tasmai śucisadmane namaḥ || 26 ||
[Analyze grammar]

manīṣiṇo'ntarhṛdi sanniveśitaṃ svaśaktibhirnavabhiśca trivṛdbhiḥ |
vahniṃ yathā dāruṇi pāñcadaśyaṃ manīṣayā niṣkarṣanti gūḍham || 27 ||
[Analyze grammar]

sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ |
sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ || 28 ||
[Analyze grammar]

yadyanniruktaṃ vacasā nirūpitaṃ dhiyākṣabhirvā manasā vota yasya |
mā bhūtsvarūpaṃ guṇarūpaṃ hi tattatsa vai guṇāpāyavisargalakṣaṇaḥ || 29 ||
[Analyze grammar]

yasminyato yena ca yasya yasmai yadyo yathā kurute kāryate ca |
parāvareṣāṃ paramaṃ prākprasiddhaṃ tadbrahma taddheturananyadekam || 30 ||
[Analyze grammar]

yacchaktayo vadatāṃ vādināṃ vai vivādasaṃvādabhuvo bhavanti |
kurvanti caiṣāṃ muhurātmamohaṃ tasmai namo'nantaguṇāya bhūmne || 31 ||
[Analyze grammar]

astīti nāstīti ca vastuniṣṭhayorekasthayorbhinnaviruddhadharmaṇoḥ |
avekṣitaṃ kiñcana yogasāṅkhyayoḥ samaṃ paraṃ hyanukūlaṃ bṛhattat || 32 ||
[Analyze grammar]

yo'nugrahārthaṃ bhajatāṃ pādamūlamanāmarūpo bhagavānanantaḥ |
nāmāni rūpāṇi ca janmakarmabhirbheje sa mahyaṃ paramaḥ prasīdatu || 33 ||
[Analyze grammar]

yaḥ prākṛtairjñānapathairjanānāṃ yathāśayaṃ dehagato vibhāti |
yathānilaḥ pārthivamāśrito guṇaṃ sa īśvaro me kurutāṃ manoratham || 34 ||
[Analyze grammar]

śrīśuka uvāca |
iti stutaḥ saṃstuvataḥ sa tasminnaghamarṣaṇe |
prādurāsītkuruśreṣṭha bhagavānbhaktavatsalaḥ || 35 ||
[Analyze grammar]

kṛtapādaḥ suparṇāṃse pralambāṣṭamahābhujaḥ |
cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ || 36 ||
[Analyze grammar]

pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ |
vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ || 37 ||
[Analyze grammar]

mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ |
kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ || 38 ||
[Analyze grammar]

trailokyamohanaṃ rūpaṃ bibhrattribhuvaneśvaraḥ |
vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ || 39 ||
[Analyze grammar]

stūyamāno'nugāyadbhiḥ siddhagandharvacāraṇaiḥ |
rūpaṃ tanmahadāścaryaṃ vicakṣyāgatasādhvasaḥ || 40 ||
[Analyze grammar]

nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ |
na kiñcanodīrayitumaśakattīvrayā mudā |
āpūritamanodvārairhradinya iva nirjharaiḥ || 41 ||
[Analyze grammar]

taṃ tathāvanataṃ bhaktaṃ prajākāmaṃ prajāpatim |
cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ || 42 ||
[Analyze grammar]

śrībhagavānuvāca |
prācetasa mahābhāga saṃsiddhastapasā bhavān |
yacchraddhayā matparayā mayi bhāvaṃ paraṃ gataḥ || 43 ||
[Analyze grammar]

prīto'haṃ te prajānātha yatte'syodbṛṃhaṇaṃ tapaḥ |
mamaiṣa kāmo bhūtānāṃ yadbhūyāsurvibhūtayaḥ || 44 ||
[Analyze grammar]

brahmā bhavo bhavantaśca manavo vibudheśvarāḥ |
vibhūtayo mama hyetā bhūtānāṃ bhūtihetavaḥ || 45 ||
[Analyze grammar]

tapo me hṛdayaṃ brahmaṃstanurvidyā kriyākṛtiḥ |
aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ || 46 ||
[Analyze grammar]

ahamevāsamevāgre nānyatkiñcāntaraṃ bahiḥ |
saṃjñānamātramavyaktaṃ prasuptamiva viśvataḥ || 47 ||
[Analyze grammar]

mayyanantaguṇe'nante guṇato guṇavigrahaḥ |
yadāsīttata evādyaḥ svayambhūḥ samabhūdajaḥ || 48 ||
[Analyze grammar]

sa vai yadā mahādevo mama vīryopabṛṃhitaḥ |
mene khilamivātmānamudyataḥ svargakarmaṇi || 49 ||
[Analyze grammar]

atha me'bhihito devastapo'tapyata dāruṇam |
nava viśvasṛjo yuṣmānyenādāvasṛjadvibhuḥ || 50 ||
[Analyze grammar]

eṣā pañcajanasyāṅga duhitā vai prajāpateḥ |
asiknī nāma patnītve prajeśa pratigṛhyatām || 51 ||
[Analyze grammar]

mithunavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ |
mithunavyavāyadharmiṇyāṃ bhūriśo bhāvayiṣyasi || 52 ||
[Analyze grammar]

tvatto'dhastātprajāḥ sarvā mithunībhūya māyayā |
madīyayā bhaviṣyanti hariṣyanti ca me balim || 53 ||
[Analyze grammar]

śrīśuka uvāca |
ityuktvā miṣatastasya bhagavānviśvabhāvanaḥ |
svapnopalabdhārtha iva tatraivāntardadhe hariḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: