Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

śrīśuka uvāca |
adhastātsavituryojanāyute svarbhānurnakṣatravaccaratītyeke yo'sāvamaratvaṃ grahatvaṃ cālabhata bhagavadanukampayā svayamasurāpasadaḥ saiṃhikeyo hyatadarhastasya tāta janma karmāṇi copariṣṭādvakṣyāmaḥ || 1 ||
[Analyze grammar]

yadadastaraṇermaṇḍalaṃ pratapatastadvistarato yojanāyutamācakṣate dvādaśasahasraṃ somasya trayodaśasahasraṃ rāhoryaḥ parvaṇi tadvyavadhānakṛdvairānubandhaḥ sūryācandramasāvabhidhāvati || 2 ||
[Analyze grammar]

tanniśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṃ sudarśanaṃ nāma bhāgavataṃ dayitamastraṃ tattejasā durviṣahaṃ muhuḥ parivartamānamabhyavasthito muhūrtamudvijamānaścakitahṛdaya ārādeva nivartate taduparāgamiti vadanti lokāḥ || 3 ||
[Analyze grammar]

tato'dhastātsiddhacāraṇavidyādharāṇāṃ sadanāni tāvanmātra eva || 4 ||
[Analyze grammar]

tato'dhastādyakṣarakṣaḥpiśācapretabhūtagaṇānāṃ vihārājiramantarikṣaṃ yāvadvāyuḥ pravāti yāvanmeghā upalabhyante || 5 ||
[Analyze grammar]

tato'dhastācchatayojanāntara iyaṃ pṛthivī yāvaddhaṃsabhāsaśyenasuparṇādayaḥ patattripravarā utpatantīti || 6 ||
[Analyze grammar]

upavarṇitaṃ bhūmeryathāsanniveśāvasthānamavanerapyadhastātsapta bhūvivarā ekaikaśo yojanāyutāntareṇāyāmavistāreṇopakḷptā atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātālamiti || 7 ||
[Analyze grammar]

eteṣu hi bilasvargeṣu svargādapyadhikakāmabhogaiśvaryānandabhūtivibhūtibhiḥ susamṛddhabhavanodyānākrīḍavihāreṣu daityadānavakādraveyā nityapramuditānuraktakalatrāpatyabandhusuhṛdanucarā gṛhapataya īśvarādapyapratihatakāmā māyāvinodā nivasanti || 8 ||
[Analyze grammar]

yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānāmaṇipravarapravekaviracitavicitrabhavanaprākāragopurasabhācaityacatvarāyatanādibhirnāgāsuramithunapārāvataśukasārikākīrṇakṛtrimabhūmibhirvivareśvaragṛhottamaiḥ samalaṅkṛtāścakāsati || 9 ||
[Analyze grammar]

udyānāni cātitarāṃ manaindriyānandibhiḥ kusumaphalastabakasubhagakisalayāvanataruciraviṭapaviṭapināṃ latāṅgāliṅgitānāṃ śrībhiḥ samithunavividhavihaṅgamajalāśayānāmamalajalapūrṇānāṃ jhaṣakulollaṅghanakṣubhitanīranīrajakumudakuvalayakahlāranīlotpalalohitaśatapatrādivaneṣu kṛtaniketanānāmekavihārākulamadhuravividhasvanādibhirindriyotsavairamaralokaśriyamatiśayitāni || 10 ||
[Analyze grammar]

yatra ha vāva na bhayamahorātrādibhiḥ kālavibhāgairupalakṣyate || 11 ||
[Analyze grammar]

yatra hi mahāhipravaraśiromaṇayaḥ sarvaṃ tamaḥ prabādhante || 12 ||
[Analyze grammar]

na vā eteṣu vasatāṃ divyauṣadhirasarasāyanānnapānasnānādibhirādhayo vyādhayo valīpalitajarādayaśca dehavaivarṇyadaurgandhyasvedaklamaglāniriti vayo'vasthāśca bhavanti || 13 ||
[Analyze grammar]

na hi teṣāṃ kalyāṇānāṃ prabhavati kutaścana mṛtyurvinā bhagavattejasaścakrāpadeśāt || 14 ||
[Analyze grammar]

yasmin praviṣṭe'suravadhūnāṃ prāyaḥ puṃsavanāni bhayādeva sravanti patanti ca || 15 ||
[Analyze grammar]

athātale mayaputro'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇṇavatirmāyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatastrayaḥ strīgaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṃścalya iti yā vai bilāyanaṃ praviṣṭaṃ puruṣaṃ rasena hāṭakākhyena sādhayitvā svavilāsāvalokanānurāgasmitasaṃlāpopagūhanādibhiḥ svairaṃ kila ramayanti yasminnupayukte puruṣa īśvaro'haṃ siddho'hamityayutamahāgajabalamātmānamabhimanyamānaḥ katthate madāndha iva || 16 ||
[Analyze grammar]

tato'dhastādvitale haro bhagavān hāṭakeśvaraḥ svapārṣadabhūtagaṇāvṛtaḥ prajāpatisargopabṛṃhaṇāya bhavo bhavānyā saha mithunībhūta āste yataḥ pravṛttā saritpravarā hāṭakī nāma bhavayorvīryeṇa yatra citrabhānurmātariśvanā samidhyamāna ojasā pibati tanniṣṭhyūtaṃ hāṭakākhyaṃ suvarṇaṃ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhirdhārayanti || 17 ||
[Analyze grammar]

tato'dhastātsutale udāraśravāḥ puṇyaśloko virocanātmajo balirbhagavatā mahendrasya priyaṃ cikīrṣamāṇenāditerlabdhakāyo bhūtvā vaṭuvāmanarūpeṇa parākṣiptalokatrayo bhagavadanukampayaiva punaḥ praveśita indrādiṣvavidyamānayā susamṛddhayā śriyābhijuṣṭaḥ svadharmeṇārādhayaṃstameva bhagavantamārādhanīyamapagatasādhvasa āste'dhunāpi || 18 ||
[Analyze grammar]

no evaitatsākṣātkāro bhūmidānasya yattadbhagavatyaśeṣajīvanikāyānāṃ jīvabhūtātmabhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādarasamāhitamanasā sampratipāditasya sākṣādapavargadvārasya yadbilanilayaiśvaryam || 19 ||
[Analyze grammar]

yasya ha vāva kṣutapatanapraskhalanādiṣu vivaśaḥ sakṛnnāmābhigṛṇan puruṣaḥ karmabandhanamañjasā vidhunoti yasya haiva pratibādhanaṃ mumukṣavo'nyathaivopalabhante || 20 ||
[Analyze grammar]

tadbhaktānāmātmavatāṃ sarveṣāmātmanyātmada ātmatayaiva || 21 ||
[Analyze grammar]

na vai bhagavānnūnamamuṣyānujagrāha yaduta punarātmānusmṛtimoṣaṇaṃ māyāmayabhogaiśvaryamevātanuteti || 22 ||
[Analyze grammar]

yattadbhagavatānadhigatānyopāyena yācñācchalenāpahṛtasvaśarīrāvaśeṣitalokatrayo varuṇapāśaiśca sampratimukto giridaryāṃ cāpaviddha iti hovāca || 23 ||
[Analyze grammar]

nūnaṃ batāyaṃ bhagavānartheṣu na niṣṇāto yo'sāvindro yasya sacivo mantrāya vṛta ekāntato bṛhaspatistamatihāya svayamupendreṇātmānamayācatātmanaścāśiṣo no eva taddāsyamatigambhīravayasaḥ kālasya manvantaraparivṛttaṃ kiyallokatrayamidam || 24 ||
[Analyze grammar]

yasyānudāsyamevāsmatpitāmahaḥ kila vavre na tu svapitryaṃ yadutākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ paramiti bhagavatoparate khalu svapitari || 25 ||
[Analyze grammar]

tasya mahānubhāvasyānupathamamṛjitakaṣāyaḥ ko vāsmadvidhaḥ parihīṇabhagavadanugraha upajigamiṣatīti || 26 ||
[Analyze grammar]

tasyānucaritamupariṣṭādvistariṣyate yasya bhagavān svayamakhilajagadgururnārāyaṇo dvāri gadāpāṇiravatiṣṭhate nijajanānukampitahṛdayo yenāṅguṣṭhena padā daśakandharo yojanāyutāyutaṃ digvijaya uccāṭitaḥ || 27 ||
[Analyze grammar]

tato'dhastāttalātale mayo nāma dānavendrastripurādhipatirbhagavatā purāriṇā trilokīśaṃ cikīrṣuṇā nirdagdhasvapuratrayastatprasādāllabdhapado māyāvināmācāryo mahādevena parirakṣito vigatasudarśanabhayo mahīyate || 28 ||
[Analyze grammar]

tato'dhastānmahātale kādraveyāṇāṃ sarpāṇāṃ naikaśirasāṃ krodhavaśo nāma gaṇaḥ kuhakatakṣakakāliyasuṣeṇādipradhānā mahābhogavantaḥ patattrirājādhipateḥ puruṣavāhādanavaratamudvijamānāḥ svakalatrāpatyasuhṛtkuṭumbasaṅgena kvacitpramattā viharanti || 29 ||
[Analyze grammar]

tato'dhastādrasātale daiteyā dānavāḥ paṇayo nāma nivātakavacāḥ kāleyā hiraṇyapuravāsina iti vibudhapratyanīkā utpattyā mahaujaso mahāsāhasino bhagavataḥ sakalalokānubhāvasya harereva tejasā pratihatabalāvalepā bileśayā iva vasanti ye vai saramayendradūtyā vāgbhirmantravarṇābhirindrādbibhyati || 30 ||
[Analyze grammar]

tato'dhastātpātāle nāgalokapatayo vāsukipramukhāḥ śaṅkhakulikamahāśaṅkhaśvetadhanañjayadhṛtarāṣṭraśaṅkhacūḍakambalāśvataradevadattādayo mahābhogino mahāmarṣā nivasanti yeṣāmu ha vai pañcasaptadaśaśatasahasraśīrṣāṇāṃ phaṇāsu viracitā mahāmaṇayo rociṣṇavaḥ pātālavivaratimiranikaraṃ svarociṣā vidhamanti || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 24

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: