Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rahūgaṇa uvāca |
namo namaḥ kāraṇavigrahāya svarūpatucchīkṛtavigrahāya |
namo'vadhūta dvijabandhuliṅga nigūḍhanityānubhavāya tubhyam || 1 ||
[Analyze grammar]

jvarāmayārtasya yathāgadaṃ satnidāghadagdhasya yathā himāmbhaḥ |
kudehamānāhividaṣṭadṛṣṭeḥ brahmanvacaste'mṛtamauṣadhaṃ me || 2 ||
[Analyze grammar]

tasmādbhavantaṃ mama saṃśayārthaṃ prakṣyāmi paścādadhunā subodham |
adhyātmayogagrathitaṃ tavoktamākhyāhi kautūhalacetaso me || 3 ||
[Analyze grammar]

yadāha yogeśvara dṛśyamānaṃ kriyāphalaṃ sadvyavahāramūlam |
na hyañjasā tattvavimarśanāya bhavānamuṣminbhramate mano me || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
ayaṃ jano nāma calanpṛthivyāṃ yaḥ pārthivaḥ pārthiva kasya hetoḥ |
tasyāpi cāṅghryoradhi gulphajaṅghā jānūrumadhyoraśirodharāṃsāḥ || 5 ||
[Analyze grammar]

aṃse'dhi dārvī śibikā ca yasyāṃ sauvīrarājetyapadeśa āste |
yasminbhavānrūḍhanijābhimāno rājāsmi sindhuṣviti durmadāndhaḥ || 6 ||
[Analyze grammar]

śocyānimāṃstvamadhikaṣṭadīnānviṣṭyā nigṛhṇanniranugraho'si |
janasya goptāsmi vikatthamāno na śobhase vṛddhasabhāsu dhṛṣṭaḥ || 7 ||
[Analyze grammar]

yadā kṣitāveva carācarasya vidāma niṣṭhāṃ prabhavaṃ ca nityam |
tannāmato'nyadvyavahāramūlaṃ nirūpyatāṃ satkriyayānumeyam || 8 ||
[Analyze grammar]

evaṃ niruktaṃ kṣitiśabdavṛttamasannidhānātparamāṇavo ye |
avidyayā manasā kalpitāste yeṣāṃ samūhena kṛto viśeṣaḥ || 9 ||
[Analyze grammar]

evaṃ kṛśaṃ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat |
dravyasvabhāvāśayakālakarma nāmnājayāvehi kṛtaṃ dvitīyam || 10 ||
[Analyze grammar]

jñānaṃ viśuddhaṃ paramārthamekamanantaraṃ tvabahirbrahma satyam |
pratyakpraśāntaṃ bhagavacchabdasaṃjñaṃ yadvāsudevaṃ kavayo vadanti || 11 ||
[Analyze grammar]

rahūgaṇaitattapasā na yāti na cejyayā nirvapaṇādgṛhādvā |
na cchandasā naiva jalāgnisūryairvinā mahatpādarajo'bhiṣekam || 12 ||
[Analyze grammar]

yatrottamaślokaguṇānuvādaḥ prastūyate grāmyakathāvighātaḥ |
niṣevyamāṇo'nudinaṃ mumukṣormatiṃ satīṃ yacchati vāsudeve || 13 ||
[Analyze grammar]

ahaṃ purā bharato nāma rājā vimuktadṛṣṭaśrutasaṅgabandhaḥ |
ārādhanaṃ bhagavata īhamāno mṛgo'bhavaṃ mṛgasaṅgāddhatārthaḥ || 14 ||
[Analyze grammar]

sā māṃ smṛtirmṛgadehe'pi vīra kṛṣṇārcanaprabhavā no jahāti |
atho ahaṃ janasaṅgādasaṅgo viśaṅkamāno'vivṛtaścarāmi || 15 ||
[Analyze grammar]

tasmānnaro'saṅgasusaṅgajāta jñānāsinehaiva vivṛkṇamohaḥ |
hariṃ tadīhākathanaśrutābhyāṃ labdhasmṛtiryātyatipāramadhvanaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: