Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

nārada uvāca |
sainikā bhayanāmno ye barhiṣman dindiṣṭakāriṇaḥ |
prajvārakālakanyābhyāṃ viceruḥ avanīmimām || 1 ||
[Analyze grammar]

te ekadā tu rabhasā purañjanapurīṃ nṛpa |
rurudhurbhaumabhogāḍhyāṃ jaratpannagapālitām || 2 ||
[Analyze grammar]

kālakanyāpi bubhuje purañjanapuraṃ balāt |
yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratāmiyāt || 3 ||
[Analyze grammar]

tayopabhujyamānāṃ vai yavanāḥ sarvatodiśam |
dvārbhiḥ praviśya subhṛśaṃ prārdayan sakalāṃ purīm || 4 ||
[Analyze grammar]

tasyāṃ prapīḍyamānāyāṃ abhimānī purañjanaḥ |
avāporuvidhān tāpān kuṭumbī mamatākulaḥ || 5 ||
[Analyze grammar]

kanyopagūḍho naṣṭaśrīḥ kṛpaṇo viṣayātmakaḥ |
naṣṭaprajño hṛtaiśvaryo gandharvayavanairbalāt || 6 ||
[Analyze grammar]

viśīrṇāṃ svapurīṃ vīkṣya pratikūlānanādṛtān |
putrān pautrānugāmātyān jāyāṃ ca gatasauhṛdām || 7 ||
[Analyze grammar]

ātmānaṃ kanyayā grastaṃ pañcālān aridūṣitān |
durantacintāmāpanno na lebhe tatpratikriyām || 8 ||
[Analyze grammar]

kāmānabhilaṣandīno yātayāmāṃśca kanyayā |
vigatātmagatisnehaḥ putradārāṃśca lālayan || 9 ||
[Analyze grammar]

gandharvayavanākrāntāṃ kālakanyopamarditām |
hātuṃ pracakrame rājā tāṃ purīmanikāmataḥ || 10 ||
[Analyze grammar]

bhayanāmno'grajo bhrātā prajvāraḥ pratyupasthitaḥ |
dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priyacikīrṣayā || 11 ||
[Analyze grammar]

tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ |
kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ || 12 ||
[Analyze grammar]

yavanoparuddhāyatano grastāyāṃ kālakanyayā |
puryāṃ prajvārasaṃsṛṣṭaḥ purapālo'nvatapyata || 13 ||
[Analyze grammar]

na śeke so'vituṃ tatra purukṛcchroruvepathuḥ |
gantumaicchattato vṛkṣa koṭarādiva sānalāt || 14 ||
[Analyze grammar]

śithilāvayavo yarhi gandharvairhṛtapauruṣaḥ |
yavanairaribhī rājan uparuddho ruroda ha || 15 ||
[Analyze grammar]

duhitṝ putrapautrāṃśca jāmijāmātṛpārṣadān |
svatvāvaśiṣṭaṃ yatkiñcid gṛhakośaparicchadam || 16 ||
[Analyze grammar]

ahaṃ mameti svīkṛtya gṛheṣu kumatirgṛhī |
dadhyau pramadayā dīno viprayoga upasthite || 17 ||
[Analyze grammar]

lokāntaraṃ gatavati mayyanāthā kuṭumbinī |
vartiṣyate kathaṃ tveṣā bālakān anuśocatī || 18 ||
[Analyze grammar]

na mayyanāśite bhuṅkte nāsnāte snāti matparā |
mayi ruṣṭe susantrastā bhartsite yatavāgbhayāt || 19 ||
[Analyze grammar]

prabodhayati māvijñaṃ vyuṣite śokakarśitā |
vartmaitad gṛhamedhīyaṃ vīrasūrapi neṣyati || 20 ||
[Analyze grammar]

kathaṃ nu dārakā dīnā dārakīrvāparāyaṇāḥ |
vartiṣyante mayi gate bhinnanāva ivodadhau || 21 ||
[Analyze grammar]

evaṃ kṛpaṇayā buddhyā śocantamatadarhaṇam |
grahītuṃ kṛtadhīrenaṃ bhayanāmābhyapadyata || 22 ||
[Analyze grammar]

paśuvadyavanaireṣa nīyamānaḥ svakaṃ kṣayam |
anvadravannanupathāḥ śocanto bhṛśamāturāḥ || 23 ||
[Analyze grammar]

purīṃ vihāyopagata uparuddho bhujaṅgamaḥ |
yadā tamevānu purī viśīrṇā prakṛtiṃ gatā || 24 ||
[Analyze grammar]

vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā |
nāvindattamasā'viṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ || 25 ||
[Analyze grammar]

taṃ yajñapaśavo'nena saṃjñaptā ye'dayālunā |
kuṭhāraiścicchiduḥ kruddhāḥ smaranto'mīvamasya tat || 26 ||
[Analyze grammar]

anantapāre tamasi magno naṣṭasmṛtiḥ samāḥ |
śāśvatīranubhūyārtiṃ pramadāsaṅgadūṣitaḥ || 27 ||
[Analyze grammar]

tāmeva manasā gṛhṇan babhūva pramadottamā |
anantaraṃ vidarbhasya rājasiṃhasya veśmani || 28 ||
[Analyze grammar]

upayeme vīryapaṇāṃ vaidarbhīṃ malayadhvajaḥ |
yudhi nirjitya rājanyān pāṇḍyaḥ parapurañjayaḥ || 29 ||
[Analyze grammar]

tasyāṃ sa janayāṃ cakra ātmajāmasitekṣaṇām |
yavīyasaḥ sapta sutān sapta draviḍabhūbhṛtaḥ || 30 ||
[Analyze grammar]

ekaikasyābhavatteṣāṃ rājan arbudamarbudam |
bhokṣyate yadvaṃśadharaiḥ mahī manvantaraṃ param || 31 ||
[Analyze grammar]

agastyaḥ prāgduhitaraṃ upayeme dhṛtavratām |
yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ || 32 ||
[Analyze grammar]

vibhajya tanayebhyaḥ kṣmāṃ rājarṣirmalayadhvajaḥ |
ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam || 33 ||
[Analyze grammar]

hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā |
anvadhāvata pāṇḍyeśaṃ jyotsneva rajanīkaram || 34 ||
[Analyze grammar]

tatra candravasā nāma tāmraparṇī vaṭodakā |
tatpuṇyasalilairnityaṃ ubhayatrātmano mṛjan || 35 ||
[Analyze grammar]

kandāṣṭibhirmūlaphalaiḥ puṣpaparṇaistṛṇodakaiḥ |
vartamānaḥ śanairgātra karśanaṃ tapa āsthitaḥ || 36 ||
[Analyze grammar]

śītoṣṇavātavarṣāṇi kṣutpipāse priyāpriye |
sukhaduḥkhe iti dvandvānyajayatsamadarśanaḥ || 37 ||
[Analyze grammar]

tapasā vidyayā pakva kaṣāyo niyamairyamaiḥ |
yuyuje brahmaṇyātmānaṃ vijitākṣānilāśayaḥ || 38 ||
[Analyze grammar]

āste sthāṇurivaikatra divyaṃ varṣaśataṃ sthiraḥ |
vāsudeve bhagavati nānyad vedodvahan ratim || 39 ||
[Analyze grammar]

sa vyāpakatayā'tmānaṃ vyatiriktatayā'tmani |
vidvānsvapna ivāmarśa sākṣiṇaṃ virarāma ha || 40 ||
[Analyze grammar]

sākṣād‍bhagavatoktena guruṇā hariṇā nṛpa |
viśuddhajñānadīpena sphuratā viśvatomukham || 41 ||
[Analyze grammar]

pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani |
vīkṣamāṇo vihāyekṣāṃ asmād upararāma ha || 42 ||
[Analyze grammar]

patiṃ paramadharmajñaṃ vaidarbhī malayadhvajam |
premṇā paryacaraddhitvā bhogān sā patidevatā || 43 ||
[Analyze grammar]

cīravāsā vratakṣāmā veṇībhūtaśiroruhā |
babhāvupapatiṃ śāntā śikhā śāntamivānalam || 44 ||
[Analyze grammar]

ajānatī priyatamaṃ yadoparatamaṅganā |
susthirāsanamāsādya yathāpūrvamupācarat || 45 ||
[Analyze grammar]

yadā nopalabhetāṅghrau ūṣmāṇaṃ patyurarcatī |
āsīt saṃvignahṛdayā yūthabhraṣṭā mṛgī yathā || 46 ||
[Analyze grammar]

ātmānaṃ śocatī dīnaṃ abandhuṃ viklavāśrubhiḥ |
stanau āsicya vipine susvaraṃ praruroda sā || 47 ||
[Analyze grammar]

uttiṣṭhottiṣṭha rājarṣe imāṃ udadhimekhalām |
dasyubhyaḥ kṣatrabandhubhyo bibhyatīṃ pātumarhasi || 48 ||
[Analyze grammar]

evaṃ vilapantī bālā vipine'nugatā patim |
patitā pādayorbhartū rudatyaśrūṇyavartayat || 49 ||
[Analyze grammar]

citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram |
ādīpya cānumaraṇe vilapantī mano dadhe || 50 ||
[Analyze grammar]

tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān |
sāntvayanvalgunā sāmnā tāmāha rudatīṃ prabho || 51 ||
[Analyze grammar]

brāhmaṇa uvāca |
kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi |
jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha || 52 ||
[Analyze grammar]

api smarasi cātmānaṃ avijñātasakhaṃ sakhe |
hitvā māṃ padamanvicchan bhaumabhogarato gataḥ || 53 ||
[Analyze grammar]

haṃsāvahaṃ ca tvaṃ cārya sakhāyau mānasāyanau |
abhūtāmantarā vaukaḥ sahasraparivatsarān || 54 ||
[Analyze grammar]

sa tvaṃ vihāya māṃ bandho gato grāmyamatirmahīm |
vicaran padamadrākṣīḥ kayācin nirmitaṃ striyā || 55 ||
[Analyze grammar]

pañcārāmaṃ navadvāraṃ ekapālaṃ trikoṣṭhakam |
ṣaṭkulaṃ pañcavipaṇaṃ pañcaprakṛti strīdhavam || 56 ||
[Analyze grammar]

pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho |
tejo'bannāni koṣṭhāni kulamindriyasaṅgrahaḥ || 57 ||
[Analyze grammar]

vipaṇastu kriyāśaktiḥ bhūtaprakṛtiravyayā |
śaktyadhīśaḥ pumāṃstvatra praviṣṭo nāvabudhyate || 58 ||
[Analyze grammar]

tasmiṃstvaṃ rāmayā spṛṣṭo ramamāṇo'śrutasmṛtiḥ |
tatsaṅgādīdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho || 59 ||
[Analyze grammar]

na tvaṃ vidarbhaduhitā nāyaṃ vīraḥ suhṛttava |
na patistvaṃ purañjanyā ruddho navamukhe yayā || 60 ||
[Analyze grammar]

māyā hyeṣā mayā sṛṣṭā yatpumāṃsaṃ striyaṃ satīm |
manyase nobhayaṃ yadvai haṃsau paśyāvayorgatim || 61 ||
[Analyze grammar]

ahaṃ bhavānna cānyastvaṃ tvamevāhaṃ vicakṣva bhoḥ |
na nau paśyanti kavayaḥ chidraṃ jātu manāgapi || 62 ||
[Analyze grammar]

yathā puruṣa ātmānaṃ ekaṃ ādarśacakṣuṣoḥ |
dvidhābhūtamavekṣeta tathaivāntaramāvayoḥ || 63 ||
[Analyze grammar]

evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ |
svasthastadvyabhicāreṇa naṣṭāmāpa punaḥ smṛtim || 64 ||
[Analyze grammar]

barhiṣmannetadadhyātmaṃ pārokṣyeṇa pradarśitam |
yatparokṣapriyo devo bhagavānviśvabhāvanaḥ || 65 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe puraṃjanopākhyāne aṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 28

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: