Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ |
goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām || 1 ||
[Analyze grammar]

vīramātaramāhūya sunīthāṃ brahmavādinaḥ |
prakṛtyasammataṃ venaṃ abhyaṣiñcan patiṃ bhuvaḥ || 2 ||
[Analyze grammar]

śrutvā nṛpāsanagataṃ venamatyugraśāsanam |
nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ || 3 ||
[Analyze grammar]

sa ārūḍhanṛpasthāna unnaddho'ṣṭavibhūtibhiḥ |
avamene mahābhāgānstabdhaḥ sambhāvitaḥ svataḥ || 4 ||
[Analyze grammar]

evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ |
paryaṭan rathamāsthāya kampayan iva rodasī || 5 ||
[Analyze grammar]

na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit |
iti nyavārayad dharmaṃ bherīghoṣeṇa sarvaśaḥ || 6 ||
[Analyze grammar]

venasyāvekṣya munayo durvṛttasya viceṣṭitam |
vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ || 7 ||
[Analyze grammar]

aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat |
dāruṇi ubhayato dīpte iva taskarapālayoḥ || 8 ||
[Analyze grammar]

arājakabhayādeṣa kṛto rājātadarhaṇaḥ |
tato'pyāsīdbhayaṃ tvadya kathaṃ syāt svasti dehinām || 9 ||
[Analyze grammar]

aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt |
venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ || 10 ||
[Analyze grammar]

nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ |
tathāpi sāntvayemāmuṃ nāsmān tatpātakaṃ spṛśet || 11 ||
[Analyze grammar]

tad vidvadbhiḥ asadvṛtto veno'smābhiḥ kṛto nṛpaḥ |
sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt || 12 ||
[Analyze grammar]

lokadhikkārasandagdhaṃ dahiṣyāmaḥ svatejasā |
evaṃ adhyavasāyainaṃ munayo gūḍhamanyavaḥ || 13 ||
[Analyze grammar]

upavrajyābruvan venaṃ sāntvayitvā ca sāmabhiḥ || 13 ||
[Analyze grammar]

munaya ūcuḥ |
nṛpavarya nibodhaitad yatte vijñāpayāma bhoḥ |
āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam || 14 ||
[Analyze grammar]

dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ |
lokān viśokān vitarati atha anantyamasaṅginām || 15 ||
[Analyze grammar]

sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ |
yasmin vinaṣṭe nṛpatiḥ aiśvaryādavarohati || 16 ||
[Analyze grammar]

rājan asādhvamātyebhyaḥ corādibhyaḥ prajā nṛpaḥ |
rakṣan yathā baliṃ gṛhṇan iha pretya ca modate || 17 ||
[Analyze grammar]

yasya rāṣṭre pure caiva bhagavān yajñapūruṣaḥ |
ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ || 18 ||
[Analyze grammar]

tasya rājño mahābhāga bhagavān bhūtabhāvanaḥ |
parituṣyati viśvātmā tiṣṭhato nijaśāsane || 19 ||
[Analyze grammar]

tasmin tuṣṭe kimaprāpyaṃ jagatāṃ īśvareśvare |
lokāḥ sapālā hyetasmai haranti balimādṛtāḥ || 20 ||
[Analyze grammar]

taṃ sarvalokāmarayajñasaṅgrahaṃ |
trayīmayaṃ dravyamayaṃ tapomayam |
yajñairvicitrairyajato bhavāya te |
rājan svadeśān anuroddhumarhasi || 21 ||
[Analyze grammar]

yajñena yuṣmadviṣaye dvijātibhiḥ |
vitāyamānena surāḥ kalā hareḥ |
sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ |
taddhelanaṃ nārhasi vīra ceṣṭitum || 22 ||
[Analyze grammar]

vena uvāca |
bāliśā bata yūyaṃ vā adharme dharmamāninaḥ |
ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate || 23 ||
[Analyze grammar]

avajānantyamī mūḍhā nṛparūpiṇamīśvaram |
nānuvindanti te bhadraṃ iha loke paratra ca || 24 ||
[Analyze grammar]

ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī |
bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām || 25 ||
[Analyze grammar]

viṣṇurviriñco giriśa indro vāyuryamo raviḥ |
parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ || 26 ||
[Analyze grammar]

ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ |
dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ || 27 ||
[Analyze grammar]

tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ |
baliṃ ca mahyaṃ harata matto'nyaḥ ko'grabhuk pumān || 28 ||
[Analyze grammar]

maitreya uvāca |
itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ |
anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ || 29 ||
[Analyze grammar]

iti te'satkṛtāstena dvijāḥ paṇḍitamāninā |
bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ || 30 ||
[Analyze grammar]

hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ |
jīvan jagadasāvāśu kurute bhasmasād dhruvam || 31 ||
[Analyze grammar]

nāyamarhatyasadvṛtto naradevavarāsanam |
yo'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ || 32 ||
[Analyze grammar]

ko vainaṃ paricakṣīta venamekamṛte'śubham |
prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ || 33 ||
[Analyze grammar]

itthaṃ vyavasitā hantuṃ hṛṣayo rūḍhamanyavaḥ |
nijaghnurhuṅkṛtairvenaṃ hatamacyutanindayā || 34 ||
[Analyze grammar]

ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram |
sunīthā pālayāmāsa vidyāyogena śocatī || 35 ||
[Analyze grammar]

ekadā munayaste tu sarasvat salilāplutāḥ |
hutvāgnīn satkathāścakruḥ upaviṣṭāḥ sarittaṭe || 36 ||
[Analyze grammar]

vīkṣyotthitān tadotpātān āhurloka bhayaṅkarān |
apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ || 37 ||
[Analyze grammar]

evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam |
pāṃsuḥ samutthito bhūriḥ corāṇāmabhilumpatām || 38 ||
[Analyze grammar]

tadupadravamājñāya lokasya vasu lumpatām |
bhartaryuparate tasmin anyonyaṃ ca jighāṃsatām || 39 ||
[Analyze grammar]

coraprāyaṃ janapadaṃ hīnasattvamarājakam |
lokānnāvārayañchaktā api taddoṣadarśinaḥ || 40 ||
[Analyze grammar]

brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ |
sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā || 41 ||
[Analyze grammar]

nāṅgasya vaṃśo rājarṣeḥ eṣa saṃsthātumarhati |
amoghavīryā hi nṛpā vaṃśe'smin keśavāśrayāḥ || 42 ||
[Analyze grammar]

viniścityaivamṛṣayo vipannasya mahīpateḥ |
mamanthurūruṃ tarasā tatrāsīd‍bāhuko naraḥ || 43 ||
[Analyze grammar]

kākakṛṣṇo'tihrasvāṅgo hrasvabāhurmahāhanuḥ |
hrasvapān nimnanāsāgro raktākṣastāmramūrdhajaḥ || 44 ||
[Analyze grammar]

taṃ tu te'vanataṃ dīnaṃ kiṃ karomīti vādinam |
niṣīdetyabruvaṃstāta sa niṣādastato'bhavat || 45 ||
[Analyze grammar]

tasya vaṃśyāstu naiṣādā girikānanagocarāḥ |
yenāharat jāyamāno venakalmaṣamulbaṇam || 46 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe pṛthucarite niṣādotpattirnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 14

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: