Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ |
śūlapaṭṭiśanistriṃśa gadāparighamud‍garaiḥ || 1 ||
[Analyze grammar]

sañchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ |
svayambhuve namaskṛtya kārtsnyenaitan nyavedayan || 2 ||
[Analyze grammar]

upalabhya puraivaitad bhagavān abjasambhavaḥ |
nārāyaṇaśca viśvātmā na kasyādhvaramīyatuḥ || 3 ||
[Analyze grammar]

tadākarṇya vibhuḥ prāha tejīyasi kṛtāgasi |
kṣemāya tatra sā bhūyāt nanna prāyeṇa bubhūṣatām || 4 ||
[Analyze grammar]

athāpi yūyaṃ kṛtakilbiṣā bhavaṃ |
ye barhiṣo bhāgabhājaṃ parāduḥ |
prasādayadhvaṃ pariśuddhacetasā |
kṣipraprasādaṃ pragṛhītāṅghripadmam || 5 ||
[Analyze grammar]

āśāsānā jīvitamadhvarasya |
lokaḥ sapālaḥ kupite na yasmin |
tamāśu devaṃ priyayā vihīnaṃ |
kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ || 6 ||
[Analyze grammar]

nāhaṃ na yajño na ca yūyamanye |
ye dehabhājo munayaśca tattvam |
viduḥ pramāṇaṃ balavīryayorvā |
yasyātmatantrasya ka upāyaṃ vidhitset || 7 ||
[Analyze grammar]

sa itthamādiśya surānajastaiḥ |
samanvitaḥ pitṛbhiḥ saprajeśaiḥ |
yayau svadhiṣṇyānnilayaṃ puradviṣaḥ |
kailāsamadripravaraṃ priyaṃ prabhoḥ || 8 ||
[Analyze grammar]

janmauṣadhitapomantra yogasiddhairnaretaraiḥ |
juṣṭaṃ kinnaragandharvaiḥ apsarobhirvṛtaṃ sadā || 9 ||
[Analyze grammar]

nānāmaṇimayaiḥ śṛṅgaiḥ nānādhātuvicitritaiḥ |
nānādrumalatāgulmaiḥ nānāmṛgagaṇāvṛtaiḥ || 10 ||
[Analyze grammar]

nānāmalaprasravaṇaiḥ nānākandarasānubhiḥ |
ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām || 11 ||
[Analyze grammar]

mayūrakekābhirutaṃ madāndhālivimūrcchitam |
plāvitai raktakaṇṭhānāṃ kūjitaiśca patattriṇām || 12 ||
[Analyze grammar]

āhvayantaṃ ivoddhastaiḥ dvijān kāmadughairdrumaiḥ |
vrajantamiva mātaṅgaiḥ gṛṇantamiva nirjharaiḥ || 13 ||
[Analyze grammar]

mandāraiḥ pārijātaiśca saralaiścopaśobhitam |
tamālaiḥ śālatālaiśca kovidārāsanārjunaiḥ || 14 ||
[Analyze grammar]

cūtaiḥ kadambairnīpaiśca nāgapunnāga campakaiḥ |
pāṭalāśokabakulaiḥ kundaiḥ kurabakairapi || 15 ||
[Analyze grammar]

svarṇārṇaśatapatraiśca varareṇukajātibhiḥ |
kubjakairmallikābhiśca mādhavībhiśca maṇḍitam || 16 ||
[Analyze grammar]

panasodumbarāśvattha plakṣa nyagrodhahiṅgubhiḥ |
bhūrjairoṣadhibhiḥ pūgai rājapūgaiśca jambubhiḥ || 17 ||
[Analyze grammar]

kharjūrāmrātakāmrādyaiḥ priyāla madhukeṅgudaiḥ |
drumajātibhiranyaiśca rājitaṃ veṇukīcakaiḥ || 18 ||
[Analyze grammar]

kumudotpalakahlāra śatapatravanarddhibhiḥ |
nalinīṣu kalaṃ kūjat khagavṛndopaśobhitam || 19 ||
[Analyze grammar]

mṛgaiḥ śākhāmṛgaiḥ kroḍaiḥ mṛgendraiḥ ṛkṣaśalyakaiḥ |
gavayaiḥ śarabhairvyāghrai rurubhirmahiṣādibhiḥ || 20 ||
[Analyze grammar]

karṇāntraikapadāśvāsyaiḥ nirjuṣṭaṃ vṛkanābhibhiḥ |
kadalīkhaṇḍasaṃruddha nalinīpulinaśriyam || 21 ||
[Analyze grammar]

paryastaṃ nandayā satyāḥ snānapuṇyatarodayā |
vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ || 22 ||
[Analyze grammar]

dadṛśustatra te ramyāṃ alakāṃ nāma vai purīm |
vanaṃ saugandhikaṃ cāpi yatra tannāma paṅkajam || 23 ||
[Analyze grammar]

nandā ca alakanandā ca saritau bāhyataḥ puraḥ |
tīrthapādapadāmbhoja rajasātīva pāvane || 24 ||
[Analyze grammar]

yayoḥ surastriyaḥ kṣattaḥ avaruhya svadhiṣṇyataḥ |
krīḍanti puṃsaḥ siñcantyo vigāhya ratikarśitāḥ || 25 ||
[Analyze grammar]

yayoḥ tatsnānavibhraṣṭa navakuṅkumapiñjaram |
vitṛṣo'pi pibantyambhaḥ pāyayanto gajā gajīḥ || 2 ||
[Analyze grammar]

tārahema mahārat‍na vimānaśatasaṅkulām |
juṣṭāṃ puṇyajanastrībhiḥ yathā khaṃ sataḍid‍ghanam || 27 ||
[Analyze grammar]

hitvā yakṣeśvarapurīṃ vanaṃ saugandhikaṃ ca tat |
drumaiḥ kāmadughairhṛdyaṃ citramālyaphalacchadaiḥ || 28 ||
[Analyze grammar]

raktakaṇṭhakhagānīka svaramaṇḍitaṣaṭpadam |
kalahaṃsakulapreṣṭhaṃ kharadaṇḍajalāśayam || 29 ||
[Analyze grammar]

vanakuñjara saṅghṛṣṭa haricandanavāyunā |
adhi puṇyajanastrīṇāṃ muhurunmathayanmanaḥ || 30 ||
[Analyze grammar]

vaidūryakṛtasopānā vāpya utpalamālinīḥ |
prāptaṃ kimpuruṣairdṛṣṭvā te ārād dadṛśurvaṭam || 31 ||
[Analyze grammar]

sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ |
paryakkṛtācalacchāyo nirnīḍastāpavarjitaḥ || 32 ||
[Analyze grammar]

tasmin mahāyogamaye mumukṣuśaraṇe surāḥ |
dadṛśuḥ śivamāsīnaṃ tyaktāmarṣamivāntakam || 33 ||
[Analyze grammar]

sanandanādyairmahāsiddhaiḥ śāntaiḥ saṃśāntavigraham |
upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām || 34 ||
[Analyze grammar]

vidyātapoyogapathaṃ āsthitaṃ tamadhīśvaram |
carantaṃ viśvasuhṛdaṃ vātsalyāt lokamaṅgalam || 35 ||
[Analyze grammar]

liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam |
aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam || 36 ||
[Analyze grammar]

upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam |
nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām || 37 ||
[Analyze grammar]

kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni |
bāhuṃ prakoṣṭhe'kṣamālāṃ āsīnaṃ tarkamudrayā || 38 ||
[Analyze grammar]

taṃ brahmanirvāṇasamādhimāśritaṃ |
vyupāśritaṃ giriśaṃ yogakakṣām |
salokapālā munayo manūnāṃ |
ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ || 39 ||
[Analyze grammar]

sa tūpalabhyāgatamātmayoniṃ |
surāsureśairabhivanditāṅghriḥ |
utthāya cakre śirasābhivandana |
marhattamaḥ kasya yathaiva viṣṇuḥ || 40 ||
[Analyze grammar]

tathāpare siddhagaṇā maharṣibhiḥ |
ye vai samantādanu nīlalohitam |
namaskṛtaḥ prāha śaśāṅkaśekharaṃ |
kṛtapraṇāmaṃ prahasannivātmabhūḥ || 41 ||
[Analyze grammar]

brahmovāca |
jāne tvāmīśaṃ viśvasya jagato yonibījayoḥ |
śakteḥ śivasya ca paraṃ yattad‍brahmā nirantaram || 42 ||
[Analyze grammar]

tvameva bhagavan etat śivaśaktyoḥ svarūpayoḥ |
viśvaṃ sṛjasi pāsyatsi krīḍan ūrṇapaṭo yathā || 43 ||
[Analyze grammar]

tvameva dharmārthadughābhipattaye |
dakṣeṇa sūtreṇa sasarjithādhvaram |
tvayaiva loke'vasitāśca setavo |
yānbrāhmaṇāḥ śraddadhate dhṛtavratāḥ || 44 ||
[Analyze grammar]

tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ |
kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā |
amaṅgalānāṃ ca tamisramulbaṇaṃ |
viparyayaḥ kena tadeva kasyacit || 45 ||
[Analyze grammar]

na vai satāṃ tvat caraṇārpitātmanāṃ |
bhūteṣu sarveṣvabhipaśyatāṃ tava |
bhūtāni cātmanyapṛthagdidṛkṣatāṃ |
prāyeṇa roṣo'bhibhavedyathā paśum || 46 ||
[Analyze grammar]

pṛthagdhiyaḥ karmadṛśo durāśayāḥ |
parodayenārpitahṛdrujo'niśam |
parān duruktairvitudantyaruntudāḥ |
tānmāvadhīd daivavadhān bhavadvidhaḥ || 47 ||
[Analyze grammar]

yasminyadā puṣkaranābhamāyayā |
durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ |
kurvanti tatra hyanukampayā kṛpāṃ |
na sādhavo daivabalātkṛte kramam || 48 ||
[Analyze grammar]

bhavāṃstu puṃsaḥ paramasya māyayā |
durantayāspṛṣṭamatiḥ samastadṛk |
tayā hatātmasvanukarmacetaḥ |
svanugrahaṃ kartumihārhasi prabho || 49 ||
[Analyze grammar]

kurvadhvarasyoddharaṇaṃ hatasya bhoḥ |
tvayāsamāptasya mano prajāpateḥ |
na yatra bhāgaṃ tava bhāgino daduḥ |
kuyājino yena makho ninīyate || 50 ||
[Analyze grammar]

jīvatād yajamāno'yaṃ prapadyetākṣiṇī bhagaḥ |
bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāśca pūrvavat || 51 ||
[Analyze grammar]

devānāṃ bhagnagātrāṇāṃ ṛtvijāṃ cāyudhāśmabhiḥ |
bhavatānugṛhītānāṃ āśu manyo'stvanāturam || 52 ||
[Analyze grammar]

eṣa te rudra bhāgo'stu yaducchiṣṭo'dhvarasya vai |
yajñaste rudra bhāgena kalpatāṃ adya yajñahan || 53 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe rudrasāntvanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: