Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
etāvaduktvā virarāma śaṅkaraḥ |
pat‍nyaṅganāśaṃ hyubhayatra cintayan |
suhṛd didṛkṣuḥ pariśaṅkitā bhavān |
niṣkrāmatī nirviśatī dvidhā'sa sā || 1 ||
[Analyze grammar]

suhṛd didṛkṣāpratighātadurmanāḥ |
snehādrudatyaśrukalātivihvalā |
bhavaṃ bhavānyapratipūruṣaṃ ruṣā |
pradhakṣyatīvaikṣata jātavepathuḥ || 2 ||
[Analyze grammar]

tato viniḥśvasya satī vihāya taṃ |
śokena roṣeṇa ca dūyatā hṛdā |
pitroragāt straiṇavimūḍhadhīrgṛhān |
premṇātmano yo'rdhamadātsatāṃ priyaḥ || 3 ||
[Analyze grammar]

tāmanvagacchan drutavikramāṃ satīṃ |
ekāṃ trinetrānucarāḥ sahasraśaḥ |
sapārṣadayakṣā maṇimanmadādayaḥ |
purovṛṣendrāstarasā gatavyathāḥ || 4 ||
[Analyze grammar]

tāṃ sārikā kandukadarpaṇāmbuja |
śvetātapatra vyajanasragādibhiḥ |
gītāyanaiḥ dundubhiśaṅkhaveṇubhiḥ |
vṛṣendramāropya viṭaṅkitā yayuḥ || 5 ||
[Analyze grammar]

ābrahmaghoṣorjitayajñavaiśasaṃ |
viprarṣijuṣṭaṃ vibudhaiśca sarvaśaḥ |
mṛddārvayaḥkāñcanadarbhacarmabhiḥ |
nisṛṣṭabhāṇḍaṃ yajanaṃ samāviśat || 6 ||
[Analyze grammar]

tāmāgatāṃ tatra na kaścanādriyad |
vimānitāṃ yajñakṛto bhayājjanaḥ |
ṛte svasṝrvai jananīṃ ca sādarāḥ |
premāśrukaṇṭhyaḥ pariṣasvajurmudā || 7 ||
[Analyze grammar]

saudaryasampraśnasamarthavārtayā |
mātrā ca mātṛṣvasṛbhiśca sādaram |
dattāṃ saparyāṃ varamāsanaṃ ca sā |
nādatta pitrāpratinanditā satī || 8 ||
[Analyze grammar]

arudrabhāgaṃ tamavekṣya cādhvaraṃ |
pitrā ca deve kṛtahelanaṃ vibhau |
anādṛtā yajñasadasyadhīśvarī |
cukopa lokāniva dhakṣyatī ruṣā || 9 ||
[Analyze grammar]

jagarha sāmarṣavipannayā girā |
śivadviṣaṃ dhūmapathaśramasmayam |
svatejasā bhūtagaṇān samutthitān |
nigṛhya devī jagato'bhiśṛṇvataḥ || 10 ||
[Analyze grammar]

devyuvāca |
na yasya loke'styatiśāyanaḥ priyaḥ |
tathāpriyo dehabhṛtāṃ priyātmanaḥ |
tasmin samastātmani muktavairake |
ṛte bhavantaṃ katamaḥ pratīpayet || 11 ||
[Analyze grammar]

doṣān pareṣāṃ hi guṇeṣu sādhavo |
gṛhṇanti kecinna bhavādṛśo dvija |
guṇāṃśca phalgūn bahulīkariṣṇavo |
mahattamāsteṣvavidad‍bhavānagham || 12 ||
[Analyze grammar]

nāścaryametadyadasatsu sarvadā |
mahadvinindā kuṇapātmavādiṣu |
serṣyaṃ mahāpūruṣapādapāṃsubhiḥ |
nirastatejaḥsu tadeva śobhanam || 13 ||
[Analyze grammar]

yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ |
sakṛtprasaṅgādaghamāśu hanti tat |
pavitrakīrtiṃ tamalaṅghyaśāsanaṃ |
bhavānaho dveṣṭi śivaṃ śivetaraḥ || 14 ||
[Analyze grammar]

yatpādapadmaṃ mahatāṃ mano'libhiḥ |
niṣevitaṃ brahmarasāsavārthibhiḥ |
lokasya yadvarṣati cāśiṣo'rthinaḥ |
tasmai bhavān druhyati viśvabandhave || 15 ||
[Analyze grammar]

kiṃ vā śivākhyamaśivaṃ na vidustvadanye |
brahmādayastamavakīrya jaṭāḥ śmaśāne |
tanmālyabhasmanṛkapālyavasatpiśācaiḥ |
ye mūrdhabhirdadhati taccaraṇāvasṛṣṭam || 16 ||
[Analyze grammar]

karṇau pidhāya nirayādyadakalpa īśe |
dharmāvitaryasṛṇibhirnṛbhirasyamāne |
chindyātprasahya ruśatīmasatīṃ prabhuścet |
jihvāmasūnapi tato visṛjetsa dharmaḥ || 17 ||
[Analyze grammar]

atastavotpannamidaṃ kalevaraṃ |
na dhārayiṣye śitikaṇṭhagarhiṇaḥ |
jagdhasya mohāddhi viśuddhimandhaso |
jugupsitasyoddharaṇaṃ pracakṣate || 18 ||
[Analyze grammar]

na vedavādān anuvartate matiḥ |
sva eva loke ramato mahāmuneḥ |
yathā gatirdevamanuṣyayoḥ pṛthak |
sva eva dharme na paraṃ kṣipetsthitaḥ || 19 ||
[Analyze grammar]

karma pravṛttaṃ ca nivṛttamapyṛtaṃ |
vede vivicyobhayaliṅgamāśritam |
virodhi tadyaugapadaikakartari |
dvayaṃ tathā brahmaṇi karma narcchati || 20 ||
[Analyze grammar]

mā vaḥ padavyaḥ pitarasmadāsthitā |
yā yajñaśālāsu na dhūmavartmabhiḥ |
tadannatṛptairasubhṛdbhirīḍitā |
avyaktaliṅgā avadhūtasevitāḥ || 21 ||
[Analyze grammar]

naitena dehena hare kṛtāgaso |
dehod‍bhavenālamalaṃ kujanmanā |
vrīḍā mamābhūtkujanaprasaṅgataḥ |
tajjanma dhig yo mahatāmavadyakṛt || 22 ||
[Analyze grammar]

gotraṃ tvadīyaṃ bhagavānvṛṣadhvajo |
dākṣāyaṇītyāha yadā sudurmanāḥ |
vyapetanarmasmitamāśu taddhyahaṃ |
vyutsrakṣya etatkuṇapaṃ tvadaṅgajam || 23 ||
[Analyze grammar]

maitreya uvāca |
ityadhvare dakṣamanūdya śatruhan |
kṣitāvudīcīṃ niṣasāda śāntavāk |
spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā |
nimīlya dṛgyogapathaṃ samāviśat || 24 ||
[Analyze grammar]

kṛtvā samānāvanilau jitāsanā |
sodānamutthāpya ca nābhicakrataḥ |
śanairhṛdi sthāpya dhiyorasi sthitaṃ |
kaṇṭhād bhruvormadhyamaninditānayat || 25 ||
[Analyze grammar]

evaṃ svadehaṃ mahatāṃ mahīyasā |
muhuḥ samāropitamaṅkamādarāt |
jihāsatī dakṣaruṣā manasvinī |
dadhāra gātreṣvanilāgnidhāraṇām || 26 ||
[Analyze grammar]

tataḥ svabhartuścaraṇāmbujāsavaṃ |
jagad‍gurościntayatī na cāparam |
dadarśa deho hatakalmaṣaḥ satī |
sadyaḥ prajajvāla samādhijāgninā || 27 ||
[Analyze grammar]

tatpaśyatāṃ khe bhuvi cād‍bhutaṃ mahat |
hā heti vādaḥ sumahān ajāyata |
hanta priyā daivatamasya devī |
jahāvasūnkena satī prakopitā || 28 ||
[Analyze grammar]

aho anātmyaṃ mahadasya paśyata |
prajāpateryasya carācaraṃ prajāḥ |
jahāvasūnyadvimatā'tmajā |
satī manasvinī mānamabhīkṣṇamarhati || 29 ||
[Analyze grammar]

so'yaṃ durmarṣahṛdayo brahmadhruk ca |
loke'pakīrtiṃ mahatīmavāpsyati |
yadaṅgajāṃ svāṃ puruṣadviḍudyatāṃ |
na pratyaṣedhanmṛtaye'parādhataḥ || 30 ||
[Analyze grammar]

vadatyevaṃ jane satyā dṛṣṭvāsutyāgamad‍bhutam |
dakṣaṃ tatpārṣadā hantuṃ udatiṣṭhannudāyudhāḥ || 31 ||
[Analyze grammar]

teṣāṃ āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ |
yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha || 32 ||
[Analyze grammar]

adhvaryuṇā hūyamāne devā utpeturojasā |
ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ || 33 ||
[Analyze grammar]

tairalātāyudhaiḥ sarve pramathāḥ sahaguhyakāḥ |
hanyamānā diśo bhejuḥ uśadbhirbrahmatejasā || 34 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe satīdehotsargo nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: