Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

devahūtiruvāca |
lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca |
svarūpaṃ lakṣyate'mīṣāṃ yena tatpāramārthikam || 1 ||
[Analyze grammar]

yathā sāṅkhyeṣu kathitaṃ yanmūlaṃ tatpracakṣate |
bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho || 2 ||
[Analyze grammar]

virāgo yena puruṣo bhagavan sarvato bhavet |
ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ || 3 ||
[Analyze grammar]

kālasyeśvararūpasya pareṣāṃ ca parasya te |
svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ || 4 ||
[Analyze grammar]

lokasya mithyābhimateracakṣuṣaḥ |
ciraṃ prasuptasya tamasyanāśraye |
śrāntasya karmasvanuviddhayā dhiyā |
tvamāvirāsīḥ kila yogabhāskaraḥ || 5 ||
[Analyze grammar]

maitreya uvāca |
iti māturvacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ |
ābabhāṣe kuruśreṣṭha prītastāṃ karuṇārditaḥ || 6 ||
[Analyze grammar]

śrībhagavānuvāca |
bhaktiyogo bahuvidho mārgairbhāmini bhāvyate |
svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate || 7 ||
[Analyze grammar]

abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryameva vā |
saṃrambhī bhinnadṛgbhāvaṃ mayi kuryātsa tāmasaḥ || 8 ||
[Analyze grammar]

viṣayān abhisandhāya yaśa aiśvaryameva vā |
arcādau arcayedyo māṃ pṛthagbhāvaḥ sa rājasaḥ || 9 ||
[Analyze grammar]

karmanirhāramuddiśya parasmin vā tadarpaṇam |
yajed yaṣṭavyamiti vā pṛthagbhāvaḥ sa sāttvikaḥ || 10 ||
[Analyze grammar]

mad‍guṇaśrutimātreṇa mayi sarvaguhāśaye |
manogatiḥ avicchinnā yathā gaṅgāmbhaso'mbudhau || 11 ||
[Analyze grammar]

lakṣaṇaṃ bhaktiyogasya nirguṇasya hyudāhṛtam |
ahaitukyavyavahitā yā bhaktiḥ puruṣottame || 12 ||
[Analyze grammar]

sālokyasārṣṭisāmīpya sārūpyaikatvamapyuta |
dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ || 13 ||
[Analyze grammar]

sa eva bhaktiyogākhya ātyantika udāhṛtaḥ |
yenātivrajya triguṇaṃ mad‍bhāvāyopapadyate || 14 ||
[Analyze grammar]

niṣevitenānimittena svadharmeṇa mahīyasā |
kriyāyogena śastena nātihiṃsreṇa nityaśaḥ || 15 ||
[Analyze grammar]

maddhiṣṇya darśanasparśa pūjāstuti abhivandanaiḥ |
bhūteṣu mad‍bhāvanayā sattvenāsaṅgamena ca || 16 ||
[Analyze grammar]

mahatāṃ bahumānena dīnānāṃ anukampayā |
maitryā caivātmatulyeṣu yamena niyamena ca || 17 ||
[Analyze grammar]

ādhyātmikānuśravaṇāt nāmasaṅkīrtanācca me |
ārjavenāryasaṅgena nirahaṅkriyayā tathā || 18 ||
[Analyze grammar]

mad dharmaṇo guṇaiḥ etaiḥ parisaṃśuddha āśayaḥ |
puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām || 19 ||
[Analyze grammar]

yathā vātaratho ghrāṇaṃ āvṛṅkte gandha āśayāt |
evaṃ yogarataṃ ceta ātmānaṃ avikāri yat || 20 ||
[Analyze grammar]

ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā |
taṃ avajñāya māṃ martyaḥ kurute'rcāviḍambanam || 21 ||
[Analyze grammar]

yo māṃ sarveṣu bhūteṣu santamātmānamīśvaram |
hitvārcāṃ bhajate mauḍhyād bhasmanyeva juhoti saḥ || 22 ||
[Analyze grammar]

dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ |
bhūteṣu baddhavairasya na manaḥ śāntimṛcchati || 23 ||
[Analyze grammar]

ahamuccāvacairdravyaiḥ kriyayotpannayānaghe |
naiva tuṣye'rcito'rcāyāṃ bhūtagrāmāvamāninaḥ || 24 ||
[Analyze grammar]

arcādau arcayettāvad īśvaraṃ māṃ svakarmakṛt |
yāvanna veda svahṛdi sarvabhūteṣvavasthitam || 25 ||
[Analyze grammar]

ātmanaśca parasyāpi yaḥ karotyantarodaram |
tasya bhinnadṛśo mṛtyuḥ vidadhe bhayamulbaṇam || 26 ||
[Analyze grammar]

atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam |
arhayed dānamānābhyāṃ maitryābhinnena cakṣuṣā || 27 ||
[Analyze grammar]

jīvāḥ śreṣṭhā hi ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe |
tataḥ sacittāḥ pravarāḥ tataścendriyavṛttayaḥ || 28 ||
[Analyze grammar]

tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ |
tebhyo gandhavidaḥ śreṣṭhāḥ tataḥ śabdavido varāḥ || 29 ||
[Analyze grammar]

rūpabhedavidastatra tataścobhayatodataḥ |
teṣāṃ bahupadāḥ śreṣṭhāḥ catuṣpādastato dvipāt || 30 ||
[Analyze grammar]

tato varṇāśca catvāraḥ teṣāṃ brāhmaṇa uttamaḥ |
brāhmaṇeṣvapi vedajño hi arthajño'bhyadhikastataḥ || 31 ||
[Analyze grammar]

arthajñātsaṃśayacchettā tataḥ śreyān svakarmakṛt |
muktasaṅgastato bhūyāt adogdhā dharmamātmanaḥ || 32 ||
[Analyze grammar]

tasmānmayyarpitāśeṣa kriyārthātmā nirantaraḥ |
mayyarpitātmanaḥ puṃso mayi sannyastakarmaṇaḥ |
na paśyāmi paraṃ bhūtaṃ akartuḥ samadarśanāt || 33 ||
[Analyze grammar]

manasaitāni bhūtāni praṇamed‍bahumānayan |
īśvaro jīvakalayā praviṣṭo bhagavāniti || 34 ||
[Analyze grammar]

bhaktiyogaśca yogaśca mayā mānavyudīritaḥ |
yayorekatareṇaiva puruṣaḥ puruṣaṃ vrajet || 35 ||
[Analyze grammar]

etad‍bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ |
paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam || 36 ||
[Analyze grammar]

rūpabhedāspadaṃ divyaṃ kāla ityabhidhīyate |
bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam || 37 ||
[Analyze grammar]

yo'ntaḥ praviśya bhūtāni bhūtairattyakhilāśrayaḥ |
sa viṣṇvākhyo'dhiyajño'sau kālaḥ kalayatāṃ prabhuḥ || 38 ||
[Analyze grammar]

na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ |
āviśatyapramatto'sau pramattaṃ janamantakṛt || 39 ||
[Analyze grammar]

yad‍bhayād vāti vāto'yaṃ sūryastapati yad‍bhayāt |
yad‍bhayād varṣate devo bhagaṇo bhāti yad‍bhayāt || 40 ||
[Analyze grammar]

yad vanaspatayo bhītā latāścauṣadhibhiḥ saha |
sve sve kāle'bhigṛhṇanti puṣpāṇi ca phalāni ca || 41 ||
[Analyze grammar]

sravanti sarito bhītā notsarpatyudadhiryataḥ |
agnirindhe sagiribhiḥ bhūrna majjati yad‍bhayāt || 42 ||
[Analyze grammar]

nabho dadāti śvasatāṃ padaṃ yanniyamādadaḥ |
lokaṃ svadehaṃ tanute mahān saptabhirāvṛtam || 43 ||
[Analyze grammar]

guṇābhimānino devāḥ sargādiṣvasya yad‍bhayāt |
vartante'nuyugaṃ yeṣāṃ vaśa etaccarācaram || 44 ||
[Analyze grammar]

so'nanto'ntakaraḥ kālo anādirādikṛdavyayaḥ |
janaṃ janena janayan mārayan mṛtyunāntakam || 45 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe ekonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 29

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: