Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

vidura uvāca |
svāyambhuvasya ca manoḥ vaṃśaḥ paramasammataḥ |
kathyatāṃ bhagavanyatra maithunenaidhire prajāḥ || 1 ||
[Analyze grammar]

priyavratottānapādau sutau svāyambhuvasya vai |
yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm || 2 ||
[Analyze grammar]

tasya vai duhitā brahman devahūtīti viśrutā |
pat‍nī prajāpateruktā kardamasya tvayānagha || 3 ||
[Analyze grammar]

tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ |
sasarja katidhā vīryaṃ tanme śuśrūṣave vada || 4 ||
[Analyze grammar]

ruciryo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ |
yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm || 5 ||
[Analyze grammar]

maitreya uvāca |
prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ |
sarasvatyāṃ tapastepe sahasrāṇāṃ samā daśa || 6 ||
[Analyze grammar]

tataḥ samādhiyuktena kriyāyogena kardamaḥ |
samprapede hariṃ bhaktyā prapannavaradāśuṣam || 7 ||
[Analyze grammar]

tāvatprasanno bhagavān puṣkarākṣaḥ kṛte yuge |
darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhadvapuḥ || 8 ||
[Analyze grammar]

sa taṃ virajamarkābhaṃ sitapadmotpalasrajam |
snigdhanīlālakavrāta vaktrābjaṃ virajo'mbaram || 9 ||
[Analyze grammar]

kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam |
śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam || 10 ||
[Analyze grammar]

vinyastacaraṇāmbhojaṃ aṃsadeśe garutmataḥ |
dṛṣṭvā khe'vasthitaṃ vakṣaḥ śriyaṃ kaustubhakandharam || 11 ||
[Analyze grammar]

jātaharṣo'patanmūrdhnā kṣitau labdhamanorathaḥ |
gīrbhistvabhyagṛṇātprīti svabhāvātmā kṛtāñjaliḥ || 12 ||
[Analyze grammar]

ṛṣiruvāca |
juṣṭaṃ batādyākhilasattvarāśeḥ |
sāṃsidhyamakṣṇostava darśanānnaḥ |
yaddarśanaṃ janmabhirīḍya sadbhiḥ |
āśāsate yogino rūḍhayogāḥ || 13 ||
[Analyze grammar]

ye māyayā te hatamedhasastvat |
pādāravindaṃ bhavasindhupotam |
upāsate kāmalavāya teṣāṃ |
rāsīśa kāmān niraye'pi ye syuḥ || 14 ||
[Analyze grammar]

tathā sa cāhaṃ parivoḍhukāmaḥ |
samānaśīlāṃ gṛhamedhadhenum |
upeyivān mūlamaśeṣamūlaṃ |
durāśayaḥ kāmadughāṅghripasya || 15 ||
[Analyze grammar]

prajāpateste vacasādhīśa tantyā |
lokaḥ kilāyaṃ kāmahato'nubaddhaḥ |
ahaṃ ca lokānugato vahāmi |
baliṃ ca śuklānimiṣāya tubhyam || 16 ||
[Analyze grammar]

lokāṃśca lokānugatān paśūṃśca |
hitvā śritāste caraṇātapatram |
parasparaṃ tvad‍guṇavādasīdhu |
pīyūṣaniryāpitadehadharmāḥ || 17 ||
[Analyze grammar]

na te'jarākṣabhramirāyureṣāṃ |
trayodaśāraṃ triśataṃ ṣaṣṭiparva |
ṣaṇnemyanantacchadi yattriṇābhi |
karālasroto jagadācchidya dhāvat || 18 ||
[Analyze grammar]

ekaḥ svayaṃ sanjagataḥ sisṛkṣayā |
advitīyayātman adhi yogamāyayā |
sṛjasyadaḥ pāsi punargrasiṣyase |
yathorṇanābhiḥ bhagavan svaśaktibhiḥ || 19 ||
[Analyze grammar]

naitad‍batādhīśa padaṃ tavepsitaṃ |
yanmāyayā nastanuṣe bhūtasūkṣmam |
anugrahāyāstvapi yarhi māyayā |
lasattulasyā tanuvā vilakṣitaḥ || 20 ||
[Analyze grammar]

taṃ tvānubhūtyoparatakriyārthaṃ |
svamāyayā vartitalokatantram |
namāmyabhīkṣṇaṃ namanīyapāda |
sarojamalpīyasi kāmavarṣam || 21 ||
[Analyze grammar]

ṛṣiruvāca |
ityavyalīkaṃ praṇuto'bjanābhaḥ |
taṃ ābabhāṣe vacasāmṛtena |
suparṇapakṣopari rocamānaḥ |
premasmita udvīkṣaṇavibhramad‍bhrūḥ || 22 ||
[Analyze grammar]

śrībhagavānuvāca |
viditvā tava caityaṃ me puraiva samayoji tat |
yadarthaṃ ātmaniyamaiḥ tvayaivāhaṃ samarcitaḥ || 23 ||
[Analyze grammar]

na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam |
bhavadvidheṣvatitarāṃ mayi saṅgṛbhitātmanām || 24 ||
[Analyze grammar]

prajāpatisutaḥ samrāṭ manurvikhyātamaṅgalaḥ |
brahmāvartaṃ yo'dhivasan śāsti saptārṇavāṃ mahīm || 25 ||
[Analyze grammar]

sa ceha vipra rājarṣiḥ mahiṣyā śatarūpayā |
āyāsyati didṛkṣustvāṃ paraśvo dharmakovidaḥ || 26 ||
[Analyze grammar]

ātmajāṃ asitāpāṅgīṃ vayaḥśīlaguṇānvitām |
mṛgayantīṃ patiṃ dāsyati anurūpāya te prabho || 27 ||
[Analyze grammar]

samāhitaṃ te hṛdayaṃ yatra imān parivatsarān |
sā tvāṃ brahman nṛpavadhūḥ kāmamāśu bhajiṣyati || 28 ||
[Analyze grammar]

yā te ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati |
vīrye tvadīye ṛṣaya ādhāsyanti añjasātmanaḥ || 29 ||
[Analyze grammar]

tvaṃ ca samyag anuṣṭhāya nideśaṃ me uśattamaḥ |
mayi tīrthīkṛtāśeṣa kriyārtho māṃ prapatsyase || 30 ||
[Analyze grammar]

kṛtvā dayāṃ ca jīveṣu dattvā cābhayamātmavān |
mayyātmānaṃ saha jagad drakṣyasyātmani cāpi mām || 31 ||
[Analyze grammar]

sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune |
tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām || 32 ||
[Analyze grammar]

maitreya uvāca |
evaṃ taṃ anubhāṣyātha bhagavān pratyagakṣajaḥ |
jagāma bindusarasaḥ sarasvatyā pariśritāt || 33 ||
[Analyze grammar]

nirīkṣatastasya yayāvaśeṣa |
siddheśvarābhiṣṭutasiddhamārgaḥ |
ākarṇayan patrarathendrapakṣaiḥ |
uccāritaṃ stomamudīrṇasāma || 34 ||
[Analyze grammar]

atha samprasthite śukle kardamo bhagavān ṛṣiḥ |
āste sma bindusarasi taṃ kālaṃ pratipālayan || 35 ||
[Analyze grammar]

manuḥ syandanamāsthāya śātakaumbhaparicchadam |
āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm || 36 ||
[Analyze grammar]

tasmin sudhanvannahani bhagavān yatsamādiśat |
upāyādāśramapadaṃ muneḥ śāntavratasya tat || 37 ||
[Analyze grammar]

yasminbhagavato netrān nyapatan aśrubindavaḥ |
kṛpayā samparītasya prapanne'rpitayā bhṛśam || 38 ||
[Analyze grammar]

tadvai bindusaro nāma sarasvatyā pariplutam |
puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam || 39 ||
[Analyze grammar]

puṇyadrumalatājālaiḥ kūjat puṇyamṛgadvijaiḥ |
sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam || 40 ||
[Analyze grammar]

mattadvijagaṇairghuṣṭaṃ mattabhramara vibhramam |
mattabarhinaṭāṭopaṃ āhvayan mattakokilam || 41 ||
[Analyze grammar]

kadamba campakāśoka karañja bakulāsanaiḥ |
kundamandārakuṭajaiḥ cūtapotaiḥ alaṅkṛtam || 42 ||
[Analyze grammar]

kāraṇḍavaiḥ plavairhaṃsaiḥ kuraraiḥ jalakukkuṭaiḥ |
sārasaiḥ cakravākaiśca cakoraiḥ valgu kūjitam || 43 ||
[Analyze grammar]

tathaiva hariṇaiḥ kroḍaiḥ śvāvit gavaya kuñjaraiḥ |
gopucchaiḥ haribhiḥ markaiḥ nakulaiḥ nābhibhirvṛtam || 44 ||
[Analyze grammar]

praviśya tattīrthavaraṃ ādirājaḥ sahātmajaḥ |
dadarśa munimāsīnaṃ tasmin hutahutāśanam || 45 ||
[Analyze grammar]

vidyotamānaṃ vapuṣā tapasi ugrayujā ciram |
nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt |
tadvyāhṛtāmṛtakalā pīyūṣaśravaṇena ca || 46 ||
[Analyze grammar]

prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam |
upasaṃśritya malinaṃ yathārhaṇaṃ asaṃskṛtam || 47 ||
[Analyze grammar]

athoṭajamupāyātaṃ nṛdevaṃ praṇataṃ puraḥ |
saparyayā paryagṛhṇāt pratinandyānurūpayā || 48 ||
[Analyze grammar]

gṛhītārhaṇamāsīnaṃ saṃyataṃ prīṇayan muniḥ |
smaran bhagavadādeśaṃ ityāha ślakṣṇayā girā || 49 ||
[Analyze grammar]

nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te |
vadhāya cāsatāṃ yastvaṃ hareḥ śaktirhi pālinī || 50 ||
[Analyze grammar]

yo'rkendu agnīndravāyūnāṃ yamadharmapracetasām |
rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ || 51 ||
[Analyze grammar]

na yadā rathamāsthāya jaitraṃ maṇigaṇārpitam |
visphūrjat caṇḍakodaṇḍo rathena trāsayan aghān || 52 ||
[Analyze grammar]

svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ |
vikarṣan bṛhatīṃ senāṃ paryaṭasi aṃśumāniva || 53 ||
[Analyze grammar]

tadaiva setavaḥ sarve varṇāśramanibandhanāḥ |
bhagavad racitā rājan bhidyeran bata dasyubhiḥ || 54 ||
[Analyze grammar]

adharmaśca samedheta lolupairvyaṅkuśairnṛbhiḥ |
śayāne tvayi loko'yaṃ dasyugrasto vinaṅkṣyati || 55 ||
[Analyze grammar]

athāpi pṛcche tvāṃ vīra yadarthaṃ tvaṃ ihāgataḥ |
tadvayaṃ nirvyalīkena pratipadyāmahe hṛdā || 56 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 21

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: