Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

ṛṣiruvāca |
iti tāsāṃ svaśaktīnāṃ satīnāmasametya saḥ |
prasuptalokatantrāṇāṃ niśāmya gatimīśvaraḥ || 1 ||
[Analyze grammar]

kālasañjñāṃ tadā devīṃ bibhrat śaktimurukramaḥ |
trayoviṃśati tattvānāṃ gaṇaṃ yugapadāviśat || 2 ||
[Analyze grammar]

so'nupraviṣṭo bhagavān ceṣṭārūpeṇa taṃ gaṇam |
bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan || 3 ||
[Analyze grammar]

prabuddhakarma daivena trayoviṃśatiko gaṇaḥ |
prerito'janayatsvābhiḥ mātrābhiḥ adhipūruṣam || 4 ||
[Analyze grammar]

pareṇa viśatā svasmin mātrayā viśvasṛggaṇaḥ |
cukṣobhānyonyamāsādya yasmin lokāścarācarāḥ || 5 ||
[Analyze grammar]

hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān |
āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ || 6 ||
[Analyze grammar]

sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān |
vibabhājātmanātmānaṃ ekadhā daśadhā tridhā || 7 ||
[Analyze grammar]

eṣa hyaśeṣasattvānāṃ ātmāṃśaḥ paramātmanaḥ |
ādyo'vatāro yatrāsau bhūtagrāmo vibhāvyate || 8 ||
[Analyze grammar]

sādhyātmaḥ sādhidaivaśca sādhibhūta iti tridhā |
virāṭprāṇo daśavidha ekadhā hṛdayena ca || 9 ||
[Analyze grammar]

smaranviśvasṛjāmīśo vijñāpitaṃ adhokṣajaḥ |
virājaṃ atapatsvena tejasaiṣāṃ vivṛttaye || 10 ||
[Analyze grammar]

atha tasyābhitaptasya kati cāyatanāni ha |
nirabhidyanta devānāṃ tāni me gadataḥ śrṛṇu || 11 ||
[Analyze grammar]

tasyāgnirāsyaṃ nirbhinnaṃ lokapālo'viśatpadam |
vācā svāṃśena vaktavyaṃ yayāsau pratipadyate || 12 ||
[Analyze grammar]

nirbhinnaṃ tālu varuṇo lokapālo'viśaddhareḥ |
jihvayāṃśena ca rasaṃ yayāsau pratipadyate || 13 ||
[Analyze grammar]

nirbhinne aśvinau nāse viṣṇoḥ āviśatāṃ padam |
ghrāṇenāṃśena gandhasya pratipattiryato bhavet || 14 ||
[Analyze grammar]

nirbhinne akṣiṇī tvaṣṭā lokapālo'viśadvibhoḥ |
cakṣuṣāṃśena rūpāṇāṃ pratipattiryato bhavet || 15 ||
[Analyze grammar]

nirbhinnānyasya carmāṇi lokapālo'nilo'viśat |
prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate || 16 ||
[Analyze grammar]

karṇau asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśurdiśaḥ |
śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate || 17 ||
[Analyze grammar]

tvacamasya vinirbhinnāṃ viviśurdhiṣṇyamoṣadhīḥ |
aṃśena romabhiḥ kaṇḍūṃ yairasau pratipadyate || 18 ||
[Analyze grammar]

meḍhraṃ tasya vinirbhinnaṃ svadhiṣṇyaṃ ka upāviśat |
retasāṃśena yenāsau ānandaṃ pratipadyate || 19 ||
[Analyze grammar]

gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat |
pāyunāṃśena yenāsau visargaṃ pratipadyate || 20 ||
[Analyze grammar]

hastāvasya vinirbhinnau indraḥ svarpatirāviśat |
vārtayāṃśena puruṣo yayā vṛttiṃ prapadyate || 21 ||
[Analyze grammar]

pādau asya vinirbhinnau lokeśo viṣṇurāviśat |
gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate || 22 ||
[Analyze grammar]

buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyamāviśat |
bodhenāṃśena boddhavya pratipattiryato bhavet || 23 ||
[Analyze grammar]

hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyamāviśat |
manasāṃśena yenāsau vikriyāṃ pratipadyate || 24 ||
[Analyze grammar]

ātmānaṃ cāsya nirbhinnaṃ abhimāno'viśatpadam |
karmaṇāṃśena yenāsau kartavyaṃ pratipadyate || 25 ||
[Analyze grammar]

sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyamupāviśat |
cittenāṃśena yenāsau vijñānaṃ pratipadyate || 26 ||
[Analyze grammar]

śīrṣṇo'sya dyaurdharā pad‍bhyāṃ khaṃ nābherudapadyata |
guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ || 27 ||
[Analyze grammar]

ātyantikena sattvena divaṃ devāḥ prapedire |
dharāṃ rajaḥsvabhāvena paṇayo ye ca tānanu || 28 ||
[Analyze grammar]

tārtīyena svabhāvena bhagavan nābhimāśritāḥ |
ubhayorantaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ || 29 ||
[Analyze grammar]

mukhato'vartata brahma puruṣasya kurūdvaha |
yastūnmukhatvād varṇānāṃ mukhyo'bhūd brāhmaṇo guruḥ || 30 ||
[Analyze grammar]

bāhubhyo'vartata kṣatraṃ kṣatriyastadanuvrataḥ |
yo jātastrāyate varṇān pauruṣaḥ kaṇṭakakṣatāt || 31 ||
[Analyze grammar]

viśo'vartanta tasyorvoḥ lokavṛttikarīrvibhoḥ |
vaiśyastadud‍bhavo vārtāṃ nṛṇāṃ yaḥ samavartayat || 32 ||
[Analyze grammar]

pad‍bhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye |
tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ || 33 ||
[Analyze grammar]

ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim |
śraddhayā ātmaviśuddhyarthaṃ yajjātāḥ saha vṛttibhiḥ || 34 ||
[Analyze grammar]

etat kṣattarbhagavato daivakarmātmarūpiṇaḥ |
kaḥ śraddadhyādupākartuṃ yogamāyābalodayam || 35 ||
[Analyze grammar]

tathāpi kīrtayāmyaṅga yathāmati yathāśrutam |
kīrtiṃ hareḥ svāṃ satkartuṃ giramanyābhidhāsatīm || 36 ||
[Analyze grammar]

ekāntalābhaṃ vacaso nu puṃsāṃ |
suślokamaulerguṇavādamāhuḥ |
śruteśca vidvadbhirupākṛtāyāṃ |
kathāsudhāyāṃ upasamprayogam || 37 ||
[Analyze grammar]

ātmano'vasito vatsa mahimā kavinā'dinā |
saṃvatsarasahasrānte dhiyā yogavipakvayā || 38 ||
[Analyze grammar]

ato bhagavato māyā māyināmapi mohinī |
yatsvayaṃ cātmavartmātmā na veda kimutāpare || 39 ||
[Analyze grammar]

yato'prāpya nyavartanta vācaśca manasā saha |
ahaṃ cānya ime devāḥ tasmai bhagavate namaḥ || 40 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
tṛtīyaskandhe ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 6

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: