Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

rājovāca |
brahmaṇā codito brahman guṇākhyāne'guṇasya ca |
yasmai yasmai yathā prāha nārado devadarśanaḥ || 1 ||
[Analyze grammar]

etat veditumicchāmi tattvaṃ tattvavidāṃ vara |
harerad‍bhutavīryasya kathā lokasumaṅgalāḥ || 2 ||
[Analyze grammar]

kathayasva mahābhāga yathā'haṃ akhilātmani |
kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram || 3 ||
[Analyze grammar]

śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam |
kālena nātidīrgheṇa bhagavānviśate hṛdi || 4 ||
[Analyze grammar]

praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham |
dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat || 5 ||
[Analyze grammar]

dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati |
muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā || 6 ||
[Analyze grammar]

yadadhātumato brahmandehārambho'sya dhātubhiḥ |
yadṛcchayā hetunā vā bhavanto jānate yathā || 7 ||
[Analyze grammar]

āsīd yadudarātpadmaṃ lokasaṃsthānalakṣaṇam |
yāvānayaṃ vai puruṣa iyattāvayavaiḥ pṛthak |
tāvānasāviti proktaḥ saṃsthāvayavavāniva || 8 ||
[Analyze grammar]

ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt |
dadṛśe yena tad rūpaṃ nābhipadmasamud‍bhavaḥ || 9 ||
[Analyze grammar]

sa cā'pi yatra puruṣo viśvasthityud‍bhavāpyayaḥ |
muktvā'tmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ || 10 ||
[Analyze grammar]

puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ |
lokairamuṣyāvayavāḥ sapālairiti śuśruma || 11 ||
[Analyze grammar]

yāvān kalpo vikalpo vā yathā kālo'numīyate |
bhūtabhavyabhavacchabda āyurmānaśca yat sataḥ || 12 ||
[Analyze grammar]

kālasyānugatiryā tu lakṣyate'ṇvī bṛhatyapi |
yāvatyaḥ karmagatayo yādṛśī dvijasattama || 13 ||
[Analyze grammar]

yasmin karmasamāvāyo yathā yenopagṛhyate |
guṇānāṃ guṇināścaiva pariṇāmamabhīpsatām || 14 ||
[Analyze grammar]

bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām |
saritsamudradvīpānāṃ sambhavaścaitadokasām || 15 ||
[Analyze grammar]

pramāṇamaṇḍakośasya bāhyābhyantarabhedataḥ |
mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ || 16 ||
[Analyze grammar]

yugāni yugamānaśca dharmo yaśca yuge yuge |
avatārānucaritaṃ yadāścaryatamaṃ hareḥ || 17 ||
[Analyze grammar]

nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ |
śreṇīnāṃ rājarṣīṇāñca dharmaḥ kṛcchreṣu jīvatām || 18 ||
[Analyze grammar]

tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam |
puruṣārādhanavidhiḥ yogasyādhyātmikasya ca || 19 ||
[Analyze grammar]

yogeśvaraiśvaryagatiḥ liṅgabhaṅgastu yoginām |
vedopavedadharmāṇāṃ itihāsapurāṇayoḥ || 20 ||
[Analyze grammar]

samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ |
iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ || 21 ||
[Analyze grammar]

yaścānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ |
ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ || 22 ||
[Analyze grammar]

yathātmatantro bhagavān vikrīḍatyātmamāyayā |
visṛjya vā yathā māyāṃ udāste sākṣivadvibhuḥ || 23 ||
[Analyze grammar]

sarvametacca bhagavan pṛcchato me'nupūrvaśaḥ |
tattvato'rhasyudāhartuṃ prapannāya mahāmune || 24 ||
[Analyze grammar]

atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ |
apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam || 25 ||
[Analyze grammar]

na me'savaḥ parāyanti brahman anaśanādamī |
pibato'cyutapīyūṣaṃ anyatra kupitād dvijāt || 26 ||
[Analyze grammar]

śrīsūta uvāca |
sa upāmantrito rājñā kathāyāmiti satpateḥ |
brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi || 27 ||
[Analyze grammar]

prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam |
brahmaṇe bhagavatproktaṃ brahmakalpa upāgate || 28 ||
[Analyze grammar]

yadyat parīkṣidṛṣabhaḥ pāṇḍūnāmanupṛcchati |
ānupūrvyeṇa tatsarvaṃ ākhyātumupacakrame || 29 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
dvitīyaskaṃdhe aṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 8

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: