Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
vaiyāsakeriti vacaḥ tattvaniścayamātmanaḥ |
upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt || 1 ||
[Analyze grammar]

ātmajāyāsutāgāra paśudraviṇabandhuṣu |
rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau || 2 ||
[Analyze grammar]

papraccha cemamevārthaṃ yanmāṃ pṛcchatha sattamāḥ |
kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ || 3 ||
[Analyze grammar]

saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat |
vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ || 4 ||
[Analyze grammar]

rājovāca |
samīcīnaṃ vaco brahman sarvajñasya tavānagha |
tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām || 5 ||
[Analyze grammar]

bhūya eva vivitsāmi bhagavān ātmamāyayā |
yathedaṃ sṛjate viśvaṃ durvibhāvyamadhīśvaraiḥ || 6 ||
[Analyze grammar]

yathā gopāyati vibhuḥ yathā saṃyacchate punaḥ |
yāṃ yāṃ śaktimupāśritya puruśaktiḥ paraḥ pumān |
ātmānaṃ krīḍayankrīḍan karoti vikaroti ca || 7 ||
[Analyze grammar]

nūnaṃ bhagavato brahman harerad‍bhutakarmaṇaḥ |
durvibhāvyamivābhāti kavibhiścāpi ceṣṭitam || 8 ||
[Analyze grammar]

yathā guṇāṃstu prakṛteḥ yugapat kramaśo'pi vā |
bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ || 9 ||
[Analyze grammar]

vicikitsitametanme bravītu bhagavān yathā |
śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavānkhalu || 10 ||
[Analyze grammar]

sūta uvāca |
ityupāmaṃtrito rājñā guṇānukathane hareḥ |
hṛṣīkeśaṃ anusmṛtya prativaktuṃ pracakrame || 11 ||
[Analyze grammar]

śrīśuka uvāca |
namaḥ parasmai puruṣāya bhūyase |
sadud‍bhavasthānanirodhalīlayā |
gṛhītaśaktitritayāya dehināṃ |
aṃtarbhavāyānupalakṣyavartmane || 12 ||
[Analyze grammar]

bhūyo namaḥ sadvṛjinacchide'satāṃ |
asaṃbhavāyākhilasattvamūrtaye |
puṃsāṃ punaḥ pāramahaṃsya āśrame |
vyavasthitānāmanumṛgyadāśuṣe || 13 ||
[Analyze grammar]

namo namaste'stvṛṣabhāya sātvatāṃ |
vidūrakāṣṭhāya muhuḥ kuyoginām |
nirastasāmyātiśayena rādhasā |
svadhāmani brahmaṇi raṃsyate namaḥ || 14 ||
[Analyze grammar]

yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ |
yad vaṃdanaṃ yacchravaṇaṃ yadarhaṇam |
lokasya sadyo vidhunoti kalmaṣaṃ |
tasmai subhadraśravase namo namaḥ || 15 ||
[Analyze grammar]

vicakṣaṇā yaccaraṇopasādanāt |
saṅgaṃ vyudasyobhayato'ntarātmanaḥ |
vindanti hi brahmagatiṃ gataklamāḥ |
tasmai subhadraśravase namo namaḥ || 16 ||
[Analyze grammar]

tapasvino dānaparā yaśasvino |
manasvino maṃtravidaḥ sumaṅgalāḥ |
kṣemaṃ na vindanti vinā yadarpaṇaṃ |
tasmai subhadraśravase namo namaḥ || 17 ||
[Analyze grammar]

kirātahūṇāndhrapulindapulkaśā |
ābhīrakaṅkā yavanāḥ khasādayaḥ |
ye'nye ca pāpā yadapāśrayāśrayāḥ |
śudhyanti tasmai prabhaviṣṇave namaḥ || 18 ||
[Analyze grammar]

sa eṣa ātmātmavatāmadhīśvaraḥ |
trayīmayo dharmamayastapomayaḥ |
gatavyalīkairajaśaṅkarādibhiḥ |
vitarkyaliṅgo bhagavānprasīdatām || 19 ||
[Analyze grammar]

śriyaḥ patiryajñapatiḥ prajāpatiḥ |
dhiyāṃ patirlokapatirdharāpatiḥ |
patirgatiścāndhakavṛṣṇisātvatāṃ |
prasīdatāṃ me bhagavān satāṃ patiḥ || 20 ||
[Analyze grammar]

yadaṅghryabhidhyānasamādhidhautayā |
dhiyānupaśyanti hi tattvamātmanaḥ |
vadanti caitat kavayo yathārucaṃ |
sa me mukuṃdo bhagavān prasīdatām || 21 ||
[Analyze grammar]

pracoditā yena purā sarasvatī |
vitanvatā'jasya satīṃ smṛtiṃ hṛdi |
svalakṣaṇā prādurabhūt kilāsyataḥ |
sa me ṛṣīṇāṃ ṛṣabhaḥ prasīdatām || 22 ||
[Analyze grammar]

bhūtairmahadbhirya imāḥ puro vibhuḥ |
nirmāya śete yadamūṣu pūruṣaḥ |
bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ |
so'laṅkṛṣīṣṭa bhagavān vacāṃsi me || 23 ||
[Analyze grammar]

namastasmai bhagavate vāsudevāya vedhase |
papurjñānamayaṃ saumyā yanmukhāmburuhāsavam || 24 ||
[Analyze grammar]

etad evātmabhū rājan nāradāya vipṛcchate |
vedagarbho'bhyadhāt sākṣād yadāha harirātmanaḥ || 25 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
dvitīyaskaṃdhe caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: