Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

sūta uvāca |
yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ |
anugrahād bhagavataḥ kṛṣṇasyād‍bhutakarmaṇaḥ || 1 ||
[Analyze grammar]

brahmakopotthitād yastu takṣakāt prāṇaviplavāt |
na sammumohorubhayād bhagavatyarpitāśayaḥ || 2 ||
[Analyze grammar]

utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ |
vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram || 3 ||
[Analyze grammar]

nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam |
syātsambhramo'ntakāle'pi smaratāṃ tatpadāmbujam || 4 ||
[Analyze grammar]

tāvatkalirna prabhavet praviṣṭo'pīha sarvataḥ |
yāvadīśo mahānurvyāṃ ābhimanyava ekarāṭ || 5 ||
[Analyze grammar]

yasminnahani yarhyeva bhagavān utsasarja gām |
tadaivehānuvṛtto'sau adharmaprabhavaḥ kaliḥ || 6 ||
[Analyze grammar]

nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk |
kuśalānyāśu siddhyanti netarāṇi kṛtāni yat || 7 ||
[Analyze grammar]

kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā |
apramattaḥ pramatteṣu yo vṛko nṛṣu vartate || 8 ||
[Analyze grammar]

upavarṇitametad vaḥ puṇyaṃ pārīkṣitaṃ mayā |
vāsudeva kathopetaṃ ākhyānaṃ yadapṛcchata || 9 ||
[Analyze grammar]

yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ |
guṇakarmāśrayāḥ pumbhiḥ saṃsevyāstā bubhūṣubhiḥ || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ |
yastvaṃ śaṃsasi kṛṣṇasya martyānāṃ amṛtaṃ hi naḥ || 11 ||
[Analyze grammar]

karmaṇyasmin anāśvāse dhūmadhūmrātmanāṃ bhavān |
āpāyayati govinda pādapadmāsavaṃ madhu || 12 ||
[Analyze grammar]

tulayāma lavenāpi na svargaṃ nāpunarbhavam |
bhagavat saṅgisaṃgasya martyānāṃ kimutāśiṣaḥ || 13 ||
[Analyze grammar]

ko nāma tṛpyed rasavitkathāyāṃ |
mahattamaikānta parāyaṇasya |
nāntaṃ guṇānāṃ aguṇasya jagmuḥ |
yogeśvarā ye bhavapādmamukhyāḥ || 14 ||
[Analyze grammar]

tanno bhavān vai bhagavatpradhāno |
mahattamaikānta parāyaṇasya |
harerudāraṃ caritaṃ viśuddhaṃ |
śuśrūṣatāṃ no vitanotu vidvan || 15 ||
[Analyze grammar]

sa vai mahābhāgavataḥ parīkṣid |
yenāpavargākhyamadabhrabuddhiḥ |
jñānena vaiyāsakiśabditena |
bheje khagendradhvajapādamūlam || 16 ||
[Analyze grammar]

tannaḥ paraṃ puṇyamasaṃvṛtārthaṃ |
ākhyānamatyad‍bhuta yoganiṣṭham |
ākhyāhyanantā caritopapannaṃ |
pārīkṣitaṃ bhāgavatābhirāmam || 17 ||
[Analyze grammar]

sūta uvāca |
aho vayaṃ janmabhṛto'dya hāsma |
vṛddhānuvṛttyāpi vilomajātāḥ |
dauṣkulyamādhiṃ vidhunoti śīghraṃ |
mahattamānāmabhidhānayogaḥ || 18 ||
[Analyze grammar]

kutaḥ punargṛṇato nāma tasya |
mahattamaikānta parāyaṇasya |
yo'nantaśaktiḥ bhagavānananto |
mahad‍guṇatvād yamanantamāhuḥ || 19 ||
[Analyze grammar]

etāvatālaṃ nanu sūcitena |
guṇairasāmyānatiśāyanasya |
hitvetarān prārthayato vibhūtiḥ |
yasyāṅghrireṇuṃ juṣate'nabhīpsoḥ || 20 ||
[Analyze grammar]

athāpi yatpādanakhāvasṛṣṭaṃ |
jagadviriñcopahṛtārhaṇāmbhaḥ |
seśaṃ punātyanyatamo mukundāt |
ko nāma loke bhagavatpadārthaḥ || 21 ||
[Analyze grammar]

yatrānuraktāḥ sahasaiva dhīrā |
vyapohya dehādiṣu saṅgamūḍham |
vrajanti tatpāramahaṃsyamantyaṃ |
yasminnahiṃsopaśamaḥ svadharmaḥ || 22 ||
[Analyze grammar]

ahaṃ hi pṛṣṭo'ryamaṇo bhavadbhiḥ |
ācakṣa ātmāvagamo'tra yāvān |
nabhaḥ patantyātmasamaṃ patattriṇaḥ |
tathā samaṃ viṣṇugatiṃ vipaścitaḥ || 23 ||
[Analyze grammar]

ekadā dhanurudyamya vicaranmṛgayāṃ vane |
mṛgānanugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam || 24 ||
[Analyze grammar]

jalāśayamacakṣāṇaḥ praviveśa tamāśramam |
dadarśa munimāsīnaṃ śāntaṃ mīlitalocanam || 25 ||
[Analyze grammar]

pratiruddhendriyaprāṇa manobuddhimupāratam |
sthānatrayātparaṃ prāptaṃ brahmabhūtamavikriyam || 26 ||
[Analyze grammar]

viprakīrṇajaṭācchannaṃ rauraveṇājinena ca |
viśuṣyattālurudakaṃ tathābhūtamayācata || 27 ||
[Analyze grammar]

alabdhatṛṇabhūmyādiḥ asamprāptārghyasūnṛtaḥ |
avajñātaṃ ivātmānaṃ manyamānaścukopa ha || 28 ||
[Analyze grammar]

abhūtapūrvaḥ sahasā kṣuttṛḍbhyāmarditātmanaḥ |
brāhmaṇaṃ pratyabhūd‍brahman matsaro manyureva ca || 29 ||
[Analyze grammar]

sa tu brahmaṛṣeraṃse gatāsumuragaṃ ruṣā |
vinirgacchan dhanuṣkoṭyā nidhāya puramāgat || 30 ||
[Analyze grammar]

eṣa kiṃ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ |
mṛṣā samādhirāhosvit kiṃ nu syāt kṣatrabandhubhiḥ || 31 ||
[Analyze grammar]

tasya putro'titejasvī viharan bālako'rbhakaiḥ |
rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredamabravīt || 32 ||
[Analyze grammar]

aho adharmaḥ pālānāṃ pīvnāṃ balibhujāmiva |
svāminyaghaṃ yad dāsānāṃ dvārapānāṃ śunāmiva || 33 ||
[Analyze grammar]

brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ |
sa kathaṃ tad‍gṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktumarhati || 34 ||
[Analyze grammar]

kṛṣṇe gate bhagavati śāstaryutpathagāminām |
tad bhinnasetūnadyāhaṃ śāsmi paśyata me balam || 35 ||
[Analyze grammar]

ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ |
kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha || 36 ||
[Analyze grammar]

iti laṅghitamaryādaṃ takṣakaḥ saptame'hani |
daṅkṣyati sma kulāṅgāraṃ codito me tatadruham || 37 ||
[Analyze grammar]

tato'bhyetyāśramaṃ bālo gale sarpakalevaram |
pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha || 38 ||
[Analyze grammar]

sa vā āṅgiraso brahman śrutvā sutavilāpanam |
unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam || 39 ||
[Analyze grammar]

visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi |
kena vā te'pakṛtaṃ ityuktaḥ sa nyavedayat || 40 ||
[Analyze grammar]

niśamya śaptamatadarhaṃ narendraṃ |
sa brāhmaṇo nātmajamabhyanandat |
aho batāṃho mahadadya te kṛtaṃ |
alpīyasi droha ururdamo dhṛtaḥ || 41 ||
[Analyze grammar]

na vai nṛbhirnaradevaṃ parākhyaṃ |
sammātumarhasyavipakvabuddhe |
yattejasā durviṣaheṇa guptā |
vindanti bhadrāṇyakutobhayāḥ prajāḥ || 42 ||
[Analyze grammar]

alakṣyamāṇe naradevanāmni |
rathāṅgapāṇāvayamaṅga lokaḥ |
tadā hi caurapracuro vinaṅkṣyati |
arakṣyamāṇo'viva rūthavat kṣaṇāt || 43 ||
[Analyze grammar]

tadadya naḥ pāpamupaityananvayaṃ |
yannaṣṭanāthasya vasorvilumpakāt |
parasparaṃ ghnanti śapanti vṛñjate |
paśūn striyo'rthām purudasyavo janāḥ || 44 ||
[Analyze grammar]

tadā'ryadharmaḥ pravilīyate nṛṇāṃ |
varṇāśramācārayutastrayīmayaḥ |
tato'rthakāmābhiniveśitātmanāṃ |
śunāṃ kapīnāmiva varṇasaṅkaraḥ || 45 ||
[Analyze grammar]

dharmapālo narapatiḥ sa tu samrāḍ bṛhacchravāḥ |
sākṣān mahābhāgavato rājarṣirhayamedhayāṭ || 46 ||
[Analyze grammar]

kṣuttṛṭśramayuto dīno naivāsmacchāpamarhati || 5 ||
[Analyze grammar]

apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā |
pāpaṃ kṛtaṃ tad‍bhagavān sarvātmā kṣantumarhati || 47 ||
[Analyze grammar]

tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api |
nāsya tatpratikurvanti tad‍bhaktāḥ prabhavo'pi hi || 48 ||
[Analyze grammar]

iti putrakṛtāghena so'nutapto mahāmuniḥ |
svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat || 49 ||
[Analyze grammar]

prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ |
na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ || 50 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
prathamaskandhe vipraśāpopalambhanaṃ nāmnā aṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: