Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā |
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayet ||25||
śrīdharaḥ yadi tu prāktanakarmasaṃskāreṇa mano vicalettarhi dhāraṇayā sthirīkuryādityāha śanairiti | dhṛtirdhāraṇā | tayā gṛhītayā vaśīkṛtayā buddhyā | ātmasaṃsthamātmanyeva samyaksthitaṃ niścalaṃ manaḥ kṛtvo
paramet | tacca śanaiḥ śanairabhyāsakrameṇa | na tu sahasā | uparamasvarūpamāha na kiṃcidapi cintayet | niścale manasi svayameva prakāśamānaparamānandasvarūpo bhūtvātmadhyānādapi nivartetetyarthaḥ ||25||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhūmikājayakrameṇa śanaiḥ śanairuparamet | dhṛtidhairyamakhinnatā tayā gṛhītā buddhiravaśyakartavyatāniścayarūpā tayā yadā kadācidavaśyaṃ bhaviṣyatyeva yogaḥ kiṃ tvarayetyevaṃrūpayā śanaiḥ śanairgurūpadiṣṭamārgeṇa mano nirundhyāt | etenānirvedaniścayau prāguktau darśitau | tathā ca śrutiḥ

yacchedvāṅmanasī prājñas
tadyacchejjñāna ātmani |
jñānamātmani mahati niyacchet
tadyacchecchānta ātmani || [KaṭhU 1.3.13] iti |

vāgiti vācaṃ laukikīṃ vaidikīṃ ca manasi vyāpāravati niyacchet | nānudhyāyādbahūn śabdān vāco viglāpanaṃ hi tat[BAU 4.4.21] iti śruteḥ | vāgvṛttinirodhena manovṛttimātraśeṣo bhavedityarthaḥ | cakṣurādinirodho'pyetasyāṃ bhūmau draṣṭavyaḥ | manasīti cchāndasaṃ dairghyam | tanmanaḥ karmedriyajñānendriyasahakāri nanavidhavikalpasādhanaṃ karaṇaṃ jñāne jānātīti jñānamiti vyutpattyā jñātaryātmani jñātṛtvopādhāvahaṅkāre niyacchet | manovyāpārān parityajyāhaṅkāramātraṃ pariśeṣayet | tacca jñānaṃ jñātṛtvopādhimahaṅkāramātmani mahati mahattattve sarvavyāpake niyacchet | dvividho hyahaṅkāro viśeṣarūpaḥ
sāmānyarūpaśceti | ayamahametasya putra ityevaṃ vyaktamabhimanyamāno viśeṣarūpo vyaṣṭyahaṅkāraḥ | asmītyetāvanmātramabhimanyamānaḥ sāmānyarūpaḥ samaṣṭyahaṅkāraḥ | sa ca hiraṇyagarbho mahānātmeti ca sarvānusyūtatvāducyate | tābhyāmahaṅkārābhyāṃ vivikto nirupādhikaḥ śāntātmā sarvāntaścidekarasastasminmahāntamātmānaṃ samaṣṭibuddhiṃ niyacchet | evaṃ tatkāraṇamavyaktamapi niyacchet | tato nirupādhikastvaṃpadalakṣyaḥ śuddha ātmā sākṣātkṛtau bhavati |

śuddhe hi cidekarase pratyagātmani jaḍaśaktirūpamanirvācyamavyaktaṃ prakṛtirupādhiḥ | ca prathamaṃ sāmānyāhaṅkārarūpaṃ mahattattvaṃ nāma dhṛtvā vyaktībhavati | tato bahirviśeṣāhaṅkārarūpeṇa | tato bahirmanorūpeṇa | tato bahirvāgādīnindriyarūpeṇa | tadetacchrutyābhihitam

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ |
manasastu parā buddhirbuddherātmā mahān paraḥ ||
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |
puruṣānna paraṃ kiṃcitsā kāṣṭhā parā gatiḥ || [KaṭhU 1.3.10-1] iti |

tatra gavādiṣviva vāṅnirodhaḥ prathamā bhūmiḥ | bālamugdhādiṣviva nirmanastvaṃ dvitīyā | tandryāmivāhaṅkārarāhityaṃ tṛtīyā | suṣuptāviva mahattattvaśāntātmanormadhye mahattattvopādānamavyākṛtākhyaṃ tattvaṃ śrutyodāhāri, tathāpi tatra mahattattvasya niyamanaṃ nābhyadhāyi | suṣuptāviva svarūpalayaprasaṅgāt | tasya ca karmakṣaye sati puruṣaprayatnamantareṇa svata eva siddhatvāttattvadarśanānupayogitvācca | dṛśyate tvamagrayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ iti pūrvamabhidhāya sūkṣmatvasiddhaye nirodhasamādherabhidhānāt | sa ca tattvadidṛkṣordarśanasādhanatvena dṛṣṭatattvasya ca
jīvanmuktirūpakleśakṣayāyāpekṣitaḥ |

nanu śāntātmanyavaruddhasya cittasya vṛttirahitatvena suṣuptivanna darśanahetutvamiti cet, na | svataḥsiddhasya darśanasya nivārayitumaśakyatvāt | taduktaṃ

ātmānātmākāraṃ svabhāvato'sthitaṃ sadā cittam |
ātmaikākāratayā tiraskṛtānātmadṛṣṭiṃ vidadhīta ||

yathā ghaṭa utpadyamānaḥ svato viyatpūrṇaṃ evotpadyate | jalataṇḍulādipūraṇaṃ tūtpanne ghaṭe paścātpuruṣaprayatnena bhavati | tatra jalādau niḥsārite'pi viyanniḥsārayituṃ na śakyate | mukhapidhāne'pyantarviyadavatiṣṭhata eva tathā cittamutpadyamānaṃ caitanyapūrṇamevotpadyate | utpanne tu tasminmūṣāniṣiktadrutatāmravadghaṭaduḥkhādirūpatvaṃ bhogahetudharmādharmasahakṛtasāmagrīvaśādbhavati | tatra ghaṭaduḥkhādyanātmākāre virāmapratyayābhyāsena nivārite'pi nirnimittaścidākāro vārayituṃ na śakyate | tato nirodhasamādhinā nirvṛttikena cittena saṃskāramātraśeṣatayātisūkṣmatvena nirupādhikacidātmamātrābhimukhatvād
vṛttiṃ vinaiva nirvighnamātmānubhūyate | tadetadāha ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcidapi cintayediti | ātmani nirupādhike pratīci saṃsthā samāptiryasya tadātmasaṃsthaṃ sarvaprakāravṛttiśūnyaṃ svabhāvasiddhātmākāramātraviśiṣṭaṃ manaḥ kṛtvā dhṛtigṛhītayā vivekabuddhyā sampādyāsaṃprajñātasamādhisthaḥ san kiṃcidapi anātmānamātmānaṃ na cintayet, na vṛttyā viṣayīkuryāt | anātmākāravṛttau hi vyutthānameva syāt | ātmākāravṛttau ca samprajñātaḥ samādhirityasamprajñātasamādhisthairyāya kāmapi cittavṛttiṃ notpādayedityarthaḥ ||25||
viśvanāthaḥ ṣee bhagavadgītā 6.24.

The Gītābhūṣaṇa commentary by Baladeva

antimaṃ kṛtyamāha dhṛtigṛhītayā dhāraṇāvaśīkṛtyā buddhyā mana ātmasaṃsthaṃ kṛtvātmānaṃ dhyātvā samādhāvuparameta tiṣṭhet | ātmano'nyatkiṃcidapi na cintayet | etacca śanaiḥ śanairabhyāsakrameṇa, na tu haṭhena ||25||

__________________________________________________________

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: