Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 124 - Udāyin returns

sa kathayati: bhagavan gacchāmīti; bhagavānāha: gaccheti; vacasā mahīpatīnāṃ samṛddhyati, cittena devānāṃ, cittotpādena tathā samṛddhyati dhyāyināṃ sarvamiti, sa bhagavatā tathādhiṣṭhito yathāyuṣmānudāyī tatkṣaṇādeva kapilavastu nagaraṃ gataḥ; āyuṣmata udāyinaḥ bhagavato'ntike tīvraḥ prasādo jātaḥ; sa rājakuladvāre sthitvā kathayati, bhavanta rājño nivedayata śākyabhikṣurāgata iti, te kathayanti: kimanye'pi santi śākyabhikṣavaḥ; bhavantaḥ santi; tai rājño niveditaṃ, śākyabhikṣurāgata iti; rājā kathayati: (187) praviśatu; sa praviṣṭaḥ; rājñā śuddhodanena dṛṣṭa uktaśca; udāyin pravrajito'si? <deva> pravrajito'smi; nanu bhavatābhihitamāgamiṣyāmīti, tatkathametat; udāyī kathayati; deva uktaṃ bhagavatā nedṛśā buddhadūtā bhavantīti; so'haṃ svākhyātatvāddharmavinayasya pravrajitaṃ; api tvahaṃ svaśraddhayā pravrajitaḥ; rājñā sarvāṅgairanupariṣvajya prajñapta evāsane niṣāditaḥ; tadarthaṃ ca pānīyaṃ parisrāvitam; mūlaphalāni kalpitāni; śucināhāreṇa bhojitaḥ; āyuṣmatā udāyinā paramopaśamadamasthitiyuktena yathānuśāsanīvidhānena paribhuktam; rājā tamupalakṣya vismayamāpannaḥ kathayati: kiṃ kumārasyāpyevaṃvidha upaśamaḥ? udāyī kathayati: deva alpamātraṃ mamopaśamaṃ; yathākathaṃ sumerusarṣapavat, samudragoṣpadavat, ādityakhadyotavat, ākāśavivaravat; rājā śuddhodanaḥ kathayati: udāyin sarvārthasiddhasyāpi kumārasya evaṃvidha eva veṣaḥ? evaṃvidhaḥ; śrutvā rājā śuddhodanaḥ mūrchitaḥ pṛthivyāṃ nipatito mahatā jalaprakṣepeṇa pratyāgataprāṇaḥ kathayati: udāyināgmiṣyati sarvārthasiddaḥ kumāra iti; udāyī kathayati, āgamiṣyati: kiyaccireṇa? saptāhasyātyayāt; rājā śuddhodanaḥ amātyānāmantrayate; bhavanto rājakulaṃ śodhayata, antaḥpurāṇī ca; sarvārthasiddhaḥ kumārā āgamiṣyatīti; udāyī kathayati: deva na bhagavānantaḥpure vāsaṃ kalpayati; rājā kathayati: kutra vāsaṃ kalpayati? udāyī kathayatyaraṇye vihāre ; rājā kathayati: ka evaṃvidho vihāra iti; āyuṣmatā udāyinā jetavanākāreṇa likhitvā darśitaḥ; tato rājā amātyā āmantrayate; bhavanto nyagrodhārāme jetavanākāreṇa ṣodaśamahallakān vihārānmāpayata; ṣaṣṭiṃ ca kuṭikāvastūni; evaṃ devetyamātyā rājñaḥ pratiśrutya nyagrodhārāme jetavanākāreṇa ṣoḍaśamahallakān vihārānmāpitāḥ; ṣaṣṭiṃ ca kuṭikāvastuni

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: