Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.450

mahāpravārāṇi ucchritadhvajapatākāni ṣaṣṭiṃ dhenusahasrāṇi vatsadohinī / tasya ṣaṣṭiṃ kanyāsahasrāṇi ṣaṣṭiṃ paryaṃkasahasrāṇi sauvarṇamayāni rūpyamayāni dantamayāni // arindamasya khalu punar bhikṣavo rājño ṣaṣṭiṃ suvarṇapārisahasrāṇi ṣaṣṭiṃ rūpyapārisahasrāṇi abhūnsuḥ // ariṃdamasya khalu punar bhikṣavo rājño pitṛpitāmahāni ṣaṣṭiṃ nidhisahasrāṇi ṣaṣṭiṃ nagarasahasrāṇi ṛddhisphītāni akaṇṭakāni // ariṃdamasya rājño śroṇo nāma purohitaputro abhūṣi trayāṇāṃ vedānāṃ pārago akṣaraprabhedānāṃ itihāsapaṃcamānāṃ sanighaṇṭukaiṭabhānāṃ anupadakavyākaraṇakuśalo brāhmaṇavedeṣu daśa kuśalāṃ karmapathāṃ samādāyavartī kāmeṣu ādīnavaṃ dṛṣṭvā anuhimavantaṃ gatvā ṛṣipravrajyāṃ pravrajito // tena dāni bāhirakeṇa mārgeṇa yujyantena ghaṭantena vyāyamantena catvāri dhyānāny utpāditāni paṃcābhijñā ca sākṣīkṛtā maharddhiko mahānubhāvo ṛṣī saṃvṛtto //
___atha khalu bhikṣavo śroṇasya ṛṣisya dīrghasyādhvano tyayena etad abhūṣi // rājā arindamo mama dārakavayasyo sahapāṃśukrīḍito tasya cādya caturāśīti varṣasahasrāṇi mahārājyaṃ kārayantasya samayo khalu rājño arindamasya pravrajyāye yaṃ nūnam asyāhaṃ saṃcodayeyaṃ // atha khalu bhikṣavo śroṇako ṛṣis tadyathāpi nāma balavāṃ puruṣo saṃmiñjitāṃ bāhāṃ prasāraye prasāritāṃ bāhāṃ saṃmiṃjaye ettakena kṣaṇavītihāreṇānuhimavaṃtāto āśramāto vaihāyasam abhyudgamya mahādevāmravane pratyasthāsi // adrākṣīd bhikṣavo arindamasya brāhmaṇapurohito rājācāryaḥ śroṇakaṃ ṛṣiṃ mahādevāmravane anyatamasmiṃ āmramūle niṣaṇṇaṃ dṛṣṭvā ca punar yena śroṇako ṛṣī tenopasaṃkramitvā śroṇakam ṛṣiṃ sādhu ca suṣṭhu ca pratisaṃmoditvā śroṇakaṃ ṛṣiṃ abhivādetvā yena

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: