Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.333

māreṇa brahmaṇā kenacid punar loke saha dharmeṇa // evaṃ sarvākārasampannaṃ sarvākāraparipūrṇaṃ dharmaṃ deśayiṣyati yathāpi bhagavāṃ kāśyapo etarahiṃ // tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyiṣyanti āsurā kāyā divyā kāyā abhivarddhiṣyanti // bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā cāturmahārājakāyikā devāḥ trāyastriṃśā yāmāḥ tuṣitā nirmāṇaratayaḥ parinirmitavaśavartina iti // tat muhūrtaṃ yāvad brahmakāyikā devanikāyā ghoṣam abhyudgacchet* // eṣo māriṣa bhagavatā kāśyapena jyotipālo nāma bhikṣu vyākṛto so bhaviṣyati anāgatam adhvānaṃ tathāgato'rhaṃ samyaksaṃbuddho vidyācaraṇasampanno sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca // so imaṃ ca lokam abhijñāya paraṃ ca lokaṃ abhijñāya sadevakaṃ ca lokaṃ ca sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyām abhijñāya iha eva vārāṇasīyaṃ ṛṣivādane mṛgadāve dharmacakraṃ pravartayiṣyati triparivartaṃ dvādaśākāraṃ apravartiyaṃ śramaṇena brāhmaṇena devena māreṇa brahmaṇā kenacid punar loke saha dharmeṇa // evaṃ ca sarvākārasampannaṃ ca sarvākāraparipūrṇaṃ dharmaṃ deśayiṣyati yathāpi bhagavāṃ kāśyapo etarahiṃ // evaṃ ca devā ca manuṣyā ca śrotavyaṃ śraddhātavyaṃ maniṣyanti yathāpi bhagavato kāśyapasya etarahiṃ // tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukaṃpāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // hāyiṣyanti āsurā kāyā divyā kāyā abhivarddhiṣyanti //
___athānanda bhagavāṃ kāśyapas tasmiṃ ghoṣe'ntarhite tāṃ bhikṣūn dharmayā kathayā saṃdarśaye

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: