Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 12 - Exertion

bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya |
āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha || 1 ||
[Analyze grammar]

alpotsukastvaṃ bhagavan bhavasva vayaṃ tadā te parinirvṛtasya |
svaṃ paścime kāli subhairavasmin prakāśayiṣyāmida sūtramuttamam || 2 ||
[Analyze grammar]

ākrośāṃstarjanāṃścaiva daṇḍa-udgūraṇāni ca |
bālānāṃ saṃsahiṣyāmo 'dhivāsiṣyāma nāyaka || 3 ||
[Analyze grammar]

durbuddhinaśca vaṅkāśca śaṭhā bālādhimāninaḥ |
aprāpte prāptasaṃjñī ca ghore kālasmi paścime || 4 ||
[Analyze grammar]

araṇyavṛttakāścaiva kanthāṃ prāvariyāṇa ca |
saṃlekhavṛtticāri sma evaṃ vakṣyanti durmatī || 5 ||
[Analyze grammar]

raseṣu gṛddha saktāśca gṛhīṇāṃ dharma deśayī |
satkṛtāśca bhaviṣyanti ṣaḍabhijñā yathā tathā || 6 ||
[Analyze grammar]

raudracittāśca duṣṭāśca gṛhavittavicintakāḥ |
araṇyaguptiṃ praviśitvā asmākaṃ parivādakāḥ || 7 ||
[Analyze grammar]

asmākaṃ caiva vakṣyanti lābhasatkāraniśritāḥ |
tīrthikā batime bhikṣū svāni kāvyāni deśayuḥ || 8 ||
[Analyze grammar]

svayaṃ sūtrāṇi granthitvā lābhasatkārahetavaḥ |
parṣāya madhye bhāṣante asmākamanukuṭṭakāḥ || 9 ||
[Analyze grammar]

rājeṣu rājaputreṣu rājāmātyeṣu vā tathā |
viprāṇāṃ gṛhapatīnāṃ ca anyeṣāṃ cāpi bhikṣuṇām || 10 ||
[Analyze grammar]

vakṣyantyavarṇamasmākaṃ tīrthyavādaṃ ca kārayī |
sarvaṃ vayaṃ kṣamiṣyāmo gauraveṇa maharṣiṇām || 11 ||
[Analyze grammar]

ye cāsmān kutsayiṣyanti tasmin kālasmi durmatī |
ime buddhā bhaviṣyanti kṣamiṣyāmatha sarvaśaḥ || 12 ||
[Analyze grammar]

kalpasaṃkṣobhamīṣmasmin dāruṇasmi mahābhaye |
yakṣarūpā bahu bhikṣū asmākaṃ paribhāṣakāḥ || 13 ||
[Analyze grammar]

gauraveṇeha lokendre utsahāma suduṣkaram |
kṣāntīya kakṣyāṃ bandhitvā sūtrametaṃ prakāśaye || 14 ||
[Analyze grammar]

anarthikāḥ sma kāyena jīvitena ca nāyaka |
arthikāśca sma bodhīya tava nikṣepadhārakāḥ || 15 ||
[Analyze grammar]

bhagavāneva jānīte yādṛśāḥ pāpabhikṣavaḥ |
paścime kāli bheṣyanti saṃdhābhāṣyamajānakāḥ || 16 ||
[Analyze grammar]

bhṛkuṭī sarva soḍhavyā aprajñaptiḥ punaḥ punaḥ |
niṣkāsanaṃ vihārebhyo bandhakuṭṭī bahūvidhā || 17 ||
[Analyze grammar]

ājñaptiṃ lokanāthasya smarantā kāli paścime |
bhāṣiṣyāma idaṃ sūtraṃ parṣanmadhye viśāradāḥ || 18 ||
[Analyze grammar]

nagareṣvatha grāmeṣu ye bheṣyanti ihārthikāḥ |
gatvā gatvāsya dāsyāmo nikṣepaṃ tava nāyaka || 19 ||
[Analyze grammar]

preṣaṇaṃ tava lokendra kariṣyāmo mahāmune |
alpotsuko bhava tvaṃ hi śāntiprāpto sunirvṛtaḥ || 20 ||
[Analyze grammar]

sarve ca lokapradyotā āgatā ye diśo daśa |
satyāṃ vācaṃ prabhāṣāmo adhimuktiṃ vijānasi || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Exertion

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: